समाचारं

इतिहासं दृष्ट्वा शाङ्घाई-नगरस्य १०८ विलासगृहाणि एकस्मिन् दिने विक्रीताः, स्वामिनः च "सरासरी अरबपतिः" आसन् ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के शङ्घाई-नगरे अनेकेषां उष्ण-नवीन-सम्पत्त्याः उद्घाटनस्य आरम्भः अभवत् तेषु कुइहु-तिआण्डी-चरण-६ (पञ्जीकृत-नाम: कुइहु-तिआण्डी-लिउहेटिङ्ग्) इत्यस्मिन् १०८ विलासिता-गृहाणि तस्मिन् एव विक्रीताः दिवसे, कुलम् सुवर्णस्य राशिः ११.९७९ अरब युआन् अभवत् । मार्केट्-वार्ता दर्शयति यत् चीनदेशे अरब-डॉलर्-मूल्यकस्य विलासिनीगृहस्य दिवसप्रकाशस्य नूतनः अभिलेखः अस्याः परियोजनायाः कृते स्थापितः अस्ति ।

तस्मिन् एव दिने ज़ुहुई बिन्जियाङ्ग-नगरस्य झोन्घाई लिङ्गडी जिउक्सू इत्यस्य तृतीयचरणम् अपि विक्रयणार्थं उद्घाटितम् आसीत् प्रत्येकस्य यूनिटस्य औसतं कुलमूल्यं प्रायः १५ मिलियन युआन् तः ३३ मिलियन युआन् यावत् आसीत्, अपि च तस्मिन् एव दिने विक्रीतम् परियोजनायाः पूर्वं द्विवारं "दिवसप्रकाशः" प्राप्तः अस्ति ।

शङ्घाई बण्ड् दैनिकस्य संवाददाता झू यू इत्यस्य चित्रम्

"दिवसप्रकाश" पुनः सृजतु।

सार्वजनिकसूचनाः दर्शयति यत् ग्रीन लेक वर्ल्ड शङ्घाई-नगरस्य हुआङ्गपु-मण्डलस्य सिन्टिआण्डी-क्षेत्रे स्थितम् अस्ति ।

ग्रीन लेक वर्ल्ड इत्यस्य चरणस्य षष्ठस्य औसतं उद्घाटनमूल्यं २१०,००० युआन्/वर्गमीटर् आसीत्, कुलम् १०८ गृहाणि प्रारब्धानि । तेषु उच्चक्षेत्रे द्वैधक्षेत्रं प्रायः १२००-१४०० वर्गमीटर्, मध्यक्षेत्रे विशालः समतलतलः प्रायः ७०० वर्गमीटर्, मध्यनिम्नक्षेत्रे च समतलतलः प्रायः ४३५-४७० वर्गमीटर् च भवति

ग्रीन लेक वर्ल्ड फेज ६ इत्यस्य औसतक्षेत्रं प्रायः ५२८ वर्गमीटर् अस्ति ।इदं २००६ तमे वर्षे टॉमसन यिपिन् इत्यनेन निर्धारितं प्रायः ५२६ वर्गमीटर् प्रति यूनिट् इति अभिलेखं अतिक्रान्तवान्, येन शाङ्घाई-नगरस्य बृहत्तमः अपार्टमेण्ट् आवासीयः उत्पादः अस्ति

कुलमूल्यपरिधिस्य दृष्ट्या कुइहु तिआण्डी इत्यस्य चरण 6 इत्यस्मिन् सस्तीतमं यूनिट् प्रायः ७५.७१ मिलियन युआन् अस्ति, यस्य यूनिट् मूल्यं प्रायः १६६,००० युआन्/वर्गमीटर् अस्ति, महत्तमं यूनिट् च प्रायः ३५६ मिलियन युआन् अस्ति, यस्य यूनिट् मूल्यं भवति प्रायः २८०,००० युआन्/वर्गमीटर् इत्यस्य । न केवलं शाङ्घाईनगरे अपि च घरेलुसम्पत्त्याः विपण्यां अपि अनेके अभिलेखाः भङ्गं कृतवान्,इदं शङ्घाई-नगरस्य इतिहासे प्रति-इकाई-सर्व-मूल्यं सर्वाधिकं औसतं कृत्वा अपार्टमेण्ट्-परियोजना अपि अभवत्, यस्य औसत-कुलमूल्यं प्रति-इकाई-मूल्यं ११ कोटि-युआन्-समीपे अस्ति

तस्मिन् दिने गृहचयनघोषणानुसारं परियोजना २७ सितम्बरदिनाङ्के १३:०० वादनात् लॉटरी-क्रमण-परिणामानां आधारेण बैच-रूपेण गृहचयनं आरभ्यते। विक्रयसंस्थायाः सार्वजनिकरूपेण प्रकाशितसूचनायाः आधारेण कुइहु तिआण्डी इत्यस्य षष्ठचरणस्य परिसमापनार्थं १२० तः अधिकानि नामानि आहूतानि।

३० अगस्तदिनाङ्के शुई ऑन रियल एस्टेट् कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामाः प्रकटिताः । वित्तीयदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे रुइयन् रियल एस्टेट् इत्यस्य राजस्वं प्रायः २.०७३ अरब युआन् (rmb, अधः समानम्) आसीत्, मूलकम्पनीयाः कारणं वर्षे वर्षे ६८% न्यूनता अभवत् युआन् इति वर्षे वर्षे ८८% न्यूनता अभवत् ।

तस्मिन् समये शुई ऑन रियल एस्टेट् इत्यनेन उक्तं यत् निर्माणाधीनौ उच्चस्तरीयौ आवासीयपरियोजनौ कुइहु तिआण्डी फेज ६ तथा कुइहु बिन्जियाङ्ग इति योजनानुसारं २०२४ तमस्य वर्षस्य उत्तरार्धे प्रारम्भः भविष्यति शुई ऑन रियल एस्टेट् इत्यस्य अपेक्षा अस्ति यत्, कुइहु-श्रृङ्खलायाः नवीनतम-परियोजनारूपेण, कुइहु-तिआण्डी-इत्यस्य षष्ठः चरणः अस्मिन् वर्षे मार्केट्-मध्ये सर्वाधिकं प्रतीक्षितः, प्रार्थितः च सम्पत्तिः भविष्यति वर्षस्य उत्तरार्धे अनुबन्धविक्रये द्वयोः परियोजनायोः महत्त्वपूर्णं योगदानं भविष्यति इति अपेक्षा अस्ति ।

कुइहु तिआण्डी इत्यस्य षष्ठचरणस्य अतिरिक्तं अन्यत् उच्चस्तरीयविलासितापरियोजना xuhui binjiang zhonghai lingdi jiuxu इति अपि तस्मिन् एव दिने विक्रीतम् परियोजनायाः अस्मिन् समये १७८ यूनिट्-समूहाः प्रारब्धाः, यत्र ३७७ यूनिट्-समूहाः प्रभावीरूपेण सदस्यतां प्राप्तवन्तः /वर्गमीटर् ।

जिमियन न्यूज इत्यस्य अनुसारं चीन ओवरसीज् लिङ्गडी जिउक्सु इत्यनेन अद्यापि अस्मिन् समये एकघण्टे परिसमापनस्य अभिलेखः प्राप्तः । गृहचयनं अपराह्णे २ वादने उद्घाटितम्, अपराह्णे ३:०५ वादनस्य समीपे च विक्रयदलेन शुभसमाचारः घोषितः यत् रिलैक्सिंग् डेलाइट्, सर्वाणि १७८ यूनिट् विक्रीताः। स्थलस्थप्रतिक्रियानुसारं यदा सङ्ख्या आहूता तदा आरभ्य ३४० क्रमाङ्के परिसमापनसमयपर्यन्तं प्रत्येकस्य सम्पत्तिस्य औसतव्यवहारसमयः केवलं २० सेकेण्ड् आसीत्

अतः पूर्वं अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के चीन-विदेशीय-लिङ्गडी-जिउक्सु-इत्येतत् प्रथमवारं उद्घाटितम्, यत्र २३२ यूनिट्-रूप्यकाणि ६.६३८ अरब-युआन्-मूल्येन विक्रीताः, प्रथमं प्रक्षेपणं च विक्रीतम् २९ अगस्त दिनाङ्के झोन्घाई लिङ्गडी जिउक्सू इत्यस्य द्वितीयचरणस्य विक्रयणार्थं उद्घाटनस्य ३२ मिनिट् अनन्तरं १२० यूनिट् परिसमाप्ताः अभवन्, येन ३.१६ अरब युआन् विक्रयः प्राप्तः ।

अस्मिन् समये परियोजनायाः तृतीयचरणस्य साकारीकरणेन सह cosl इत्यनेन प्रायः १४.८ अरब युआन् इत्यस्य सञ्चितविक्रयः प्राप्तः ।

शङ्घाईनगरे विलासितागृहाणि किमर्थम् एतावन्तः लोकप्रियाः सन्ति ?

अस्य मासस्य आरम्भे दैनिक-आर्थिक-समाचार-पत्रिकायाः ​​समाचारः अस्ति यत् २०२४ तमे वर्षात् आरभ्य शाङ्घाई-नगरे प्रायः प्रत्येकं समये १२ विलासिता-आवास-परियोजनानि आरब्धानि सन्ति

१८ अगस्तपर्यन्तं अस्मिन् वर्षे शाङ्घाईनगरे कुलम् २,६४१ विलासिनीगृहाणि २५ मिलियन युआन्-अधिकं कुलमूल्येन सह ऑनलाइन हस्ताक्षरितानि सन्ति, ततः परं पर्याप्तसङ्ख्यायां लेनदेनं ऑनलाइन हस्ताक्षरितम् अस्ति यदि अगस्तमासे विक्रीताः २६३ यूनिट् योजयामः तर्हि प्रथमाष्टमासेषु संख्या ३००० यूनिट्-समीपे भवति । इदं न केवलं अन्यत्रिभ्यः प्रथमस्तरीयनगरेभ्यः दूरम् अधिकम् अस्ति, अपितु विगतदशवर्षेषु शाङ्घाईनगरे कदापि न घटितम् इति अपि ।

२०२४ तमे वर्षे "सूर्यप्रकाशः" इति चलच्चित्रे अग्रणीः चीन-शिपिङ्ग-शुनचाङ्ग-जिउली इति । एकस्य यूनिटस्य औसतं कुलमूल्यं प्रायः ४० मिलियन युआन् आसीत्, प्रथमानि सर्वाणि सम्पत्तिः विक्रीताः, कुलविक्रयमात्रा १९.६५ अरब युआन् आसीत्, येन एकस्मिन् उद्घाटने वाणिज्यिकगृहस्य कुलविक्रयराशिः राष्ट्रियविक्रमः भङ्गः अभवत्

जुलाई-अगस्त-मासयोः बहिः-ऋतौ शङ्घाई-नगरस्य विलासिता-सम्पत्त्याः अभावः अस्ति: लॉन्गशेङ्ग-बे-इत्यस्य द्वितीयः चरणः, १२० यूनिट्, सदस्यता-दरः २३९%, सुनाक्-बण्ड्-सङ्ख्या २, ११०-इकायानां द्वितीयः बैचः, सदस्यता दरः 180% अधिकः अस्ति, lingdi jiuxu चरण ii, प्रभावी सदस्यता दरः 252% अस्ति, परियोजना सदस्यतायाः कृते 4 दिवसान् यावत् उद्घाटिता अस्ति, सदस्यता दरं च 152% अस्ति; ग्रीनटाउन कियन्टन लिली गार्डन् तृतीयचरणस्य १० विलाः सन्ति, यस्य कुलमूल्यं ५३ मिलियनतः १० कोटि युआन् यावत् भवति, सदस्यतायाः दरः २१०% च अस्ति ।

वर्धमानः आपूर्तिः अद्यापि विपणेन अवशोषितुं शक्यते, गृहक्रेतारः च प्रायः "यत् अस्ति तत् क्रीणन्ति" ।

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं २०१५ तमे वर्षे शङ्घाईनगरे केवलं ८९६ विलासितागृहाणि विक्रीताः येषां मूल्यं २५ मिलियन युआन् अपि च ततः अधिकम् आसीत् । तदनन्तरं अष्टवर्षेषु तेषु अधिकांशः प्रतिवर्षं १६०० तः १७०० यावत् यूनिट्-पर्यन्तं स्तरं निर्वाहितवान् । परन्तु २०२४ तमे वर्षे विस्फोट-आपूर्तिना एतत् संतुलनं भग्नम् अभवत् ।सुनाक् बण्ड् क्रमाङ्कः १, जिन्युआन्, झोन्घाई लिङ्गडी जिउक्सू च गणयित्वा, ये सप्ताहत्रयेण अन्तः विक्रीताः, शङ्घाई-नगरे वर्षस्य प्रथमार्धे प्रतिदिनं औसतेन १२.५ विलासितागृहाणि अभवन्

कोरनगरे विलासिनीगृहं प्राप्तुं किमर्थम् एतावत् कठिनम् ? जिंगजियान् परामर्शस्य संस्थापकः झाङ्ग होङ्ग्वेई इत्यनेन दैनिक आर्थिकसमाचारस्य संवाददातारं प्रति विश्लेषणं कृतम् यत् "बीजिंग, शङ्घाई, गुआंगझौ, शेन्झेन् इत्यादीनां मूलनगरानां मूलक्षेत्रेषु परियोजनासु मूल्यविपर्ययः सन्ति, ते च मूलसम्पत्तयः सन्ति। उच्चः अस्ति आगामिषु त्रयः पञ्चवर्षेषु मूल्यस्य वृद्धिः भविष्यति इति संभावना” इति ।

"अन्यपक्षे, कोरनगरेषु नीतीनां संवेदनशीलता, माङ्गसमर्थनं च तुल्यकालिकरूपेण पर्याप्तम् अस्ति। प्रत्येकं ३ तः ६ मासेषु नीतिप्रोत्साहनस्य एकः दौरः लेनदेनस्य मात्रायाः तदनुरूपतरङ्गं मुक्तं करिष्यति। कोरनगरेषु उच्चगुणवत्तायुक्ताः सम्पत्तिः अत्र सन्ति अस्य अन्तर्गतम् प्रकारेण विपण्यस्थित्या पुनः स्वतन्त्रा विपण्यस्थितिः प्रादुर्भवति” इति ।