समाचारं

अमेरिकी सकलराष्ट्रीयउत्पादस्य ऊर्ध्वगामिनि पुनरीक्षणस्य पृष्ठतः किमपि “रहस्यम्” अस्ति वा? अमेरिकी वाणिज्यविभागः मासे ५०० अरब डॉलरं यावत् राष्ट्रियबचनां वर्धयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे अमेरिकी वाणिज्यविभागस्य आर्थिकविश्लेषणस्य ब्यूरो (bea) इत्यनेन अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्तिमजीडीपीमूल्यं घोषितम्, अपि च २०२० तमस्य वर्षस्य द्वितीयत्रिमासिकतः २०२३ पर्यन्तं समायोजितं सकलराष्ट्रीयउत्पादस्य उपरि संशोधनं कृतम् तथापि २०२३ तमस्य वर्षस्य उत्तरार्धे अन्ये अवधिः पूर्वस्य तुलने सुधारमूल्ये महती वृद्धिः न अभवत् । गोल्डमैन् सैच्स् इत्यादिभिः बङ्कैः पूर्वं चेतावनी दत्ता आसीत् यत् पूर्ववर्ती सकलराष्ट्रीयउत्पादस्य आँकडानां संशोधनं महत्त्वपूर्णतया अधः भविष्यति इति ।

गोल्डमैन् सैच्स् इत्यस्य पूर्वानुमानस्य बीईए इत्यस्य वास्तविकपरिणामानां च मध्ये किमर्थम् एतावत् महत् अन्तरं वर्तते? वित्तीय-ब्लॉग् zerohoedge इत्यस्य मतं यत् अस्मिन् शुक्रवासरे प्रकाशितं अमेरिकी-उपभोक्तृणां व्यक्तिगत-आय-व्ययः च गोल्डमैन्-सैक्सस्य अधोगति-पुनरीक्षण-अनुमानं किमर्थं गलत् इति व्याख्यातुं शक्नोति |. अमेरिकी-आर्थिक-वृद्धेः अप्रत्याशित-"उत्साहः" वाणिज्यसचिवस्य रैमोण्डो-महोदयस्य निर्णयात् अभवत् यत् अमेरिकी-अर्थव्यवस्थायाः आधारभूतयोः महत्त्वपूर्णयोः आँकडा-समूहयोः महत्त्वपूर्णतया संशोधनं कृतवान् : व्यक्तिगत-आयः व्यक्तिगत-व्ययः च एकमासपूर्वं रैमोण्डो मीडिया-माध्यमेभ्यः अवदत् यत् सा अमेरिकी-श्रम-सांख्यिकीय-ब्यूरो (bls) इत्यनेन परिचिता नास्ति, यत् गतमासे मार्च-मासे समाप्तस्य वर्षस्य कृते ८१८,००० कार्याणां तीक्ष्ण-अधः-पुनरीक्षणस्य घोषणां कृतवान्

अतः, अमेरिकी वाणिज्यविभागः कथं समायोजितवान् ? प्रथमं, यथा अधोलिखिते चार्टे दर्शितं, व्यक्तिगत-आयस्य अप्रत्याशितरूपेण प्रायः ८०० अरब-डॉलर्-रूप्यकाणां उपरि संशोधनं कृतम्, यस्य परिणामः न केवलं अमेरिकी-सर्वकारेण व्याज-लाभांश-आयस्य वृद्धिः इति यत् मन्यते स्म, अपितु सर्वकारीय-अनुदानस्य वृद्धिः अपि अभवत्, अर्थात् वृद्धेः $2,000 तः अधिकस्य व्यक्तिगत चालू स्थानान्तरणप्राप्तिः (pctr), तथा च वेतनं वेतनं च सञ्चितरूपेण $293 अरबं वर्धितम् । समग्रतया, व्यक्तिगतप्रयोज्य-आयः २१.८ खरब-डॉलर्-पर्यन्तं संशोधितः, यत् वार्षिकदरेण २१ खरब-डॉलर्-रूप्यकात् किञ्चित् न्यूनम् आसीत् ।

व्ययस्य आँकडा अपि ऊर्ध्वं संशोधिताः, परन्तु अल्पमात्रायां: अगस्तमासे व्यक्तिगतव्ययस्य संशोधनं प्रायः ३५० अरब डॉलरं यावत् अभवत्, जुलैमासे २०.३८ खरब डॉलरतः २०.७३ खरब डॉलरं यावत्, यत् सेवासु व्ययस्य तीव्रवृद्ध्या प्रतिपूर्तिं कृत्वा मालस्य न्यूनव्ययस्य प्रतिबिम्बं भवति

सारांशतः, परिणामः अस्ति यत्: कर-पश्चात् व्यक्तिगत-प्रयोज्य-आयः ३.८% अधिकेन २१.८ खरब-अमेरिकीय-डॉलर्-पर्यन्तं संशोधितः, यदा तु व्यक्तिगत-व्ययः आयस्य आर्धेभ्यः न्यूनेन संशोधितः, यः १.७% अधिकेन २०.७ खरब-अमेरिकीय-डॉलर्-पर्यन्तं संशोधितः

ज़ीओहेड्ज् इत्यनेन उक्तं यत् यतोहि व्यक्तिगत-आयस्य व्ययस्य च अन्तरं बचतम् इति अपि उच्यते, अतः अन्ततः वयं चिन्तयितुं शक्नुमः यत् आधिकारिक-तथ्यानुसारं अमेरिकी-अर्थव्यवस्था विगत-कतिपयेषु वर्षेषु चमत्कारिकरूपेण किमर्थं वर्धिता अस्ति, न तु अधिकं संकुचिता: यदा अमेरिकी वाणिज्यविभागस्य bea अधिकारिणः ये अन्तिमसप्ताहेषु निर्णयं कृतवन्तः, मूषकस्य बटनस्य क्लिक् करणेन, सम्भवतः तीक्ष्णकार्यकटाहस्य राजनैतिकप्रतिक्रियारूपेण, अमेरिकनजनाः अचानकं समृद्धतरं कृतवन्तः, यदि केवलं वाणिज्यविभागस्य स्प्रेड्शीट् मध्ये एव।

अतः वाणिज्यविभागेन आँकडानां कृते भवद्भ्यः प्रस्तुतः परिणामः अस्ति यत् संशोधितव्यक्तिगतव्ययस्य आधारेण आँकडापुनरीक्षणानन्तरं अमेरिकनजनानाम् संशोधितबचना प्रायः दुगुणा अभवत्, जुलैमासे अगस्तमासपर्यन्तं ६०० अरब अमेरिकीडॉलर्-रूप्यकाणां कृते १.१ खरब अमेरिकी-डॉलर्, जनानां सञ्चयः च एकस्मिन् मासे ५०० अरब अमेरिकी-डॉलर्-रूप्यकाणि वर्धिता ।

अन्ततः सुधारस्य अनन्तरं अमेरिकीव्यक्तिगतबचतदरः अधिकतया समायोजितः ।

ज़ीओहेड्ज इत्यस्य मतं यत् एतत् समायोजनं महत् महत्त्वपूर्णं वर्तते, यतः केवलं गतमासे एव घोषितेन व्यक्तिगत-आय-व्ययेन रक्तप्रकाशः दर्शितः, यत् उपभोक्तृणां वित्तीय-स्वास्थ्यं इतिहासस्य निम्नतम-स्तरस्य समीपे अस्ति इति चेतावनीम् अयच्छत् post-epidemic period assumed trends in , spending and saving इत्यनेन एतत् प्रतीयते यत् उपभोक्तारः गतमासस्य अपेक्षया बहु स्वस्थतराः दृश्यन्ते।

किमर्थम् एतत् महत्त्वपूर्णम् ? यतः उपभोक्तृणां क्रेडिट् कार्ड्-शेषः अभिलेखस्तरं प्राप्तवान् अस्ति, तथा च फेडरल् रिजर्व्-संस्थायाः विविधाः अनुमानाः दर्शयन्ति यत् महामारी-काले उपभोक्तृभिः प्राप्ता सर्वा अतिरिक्त-बचना क्षीणा अभवत् अस्मिन् सन्दर्भे यदि व्यक्तिगत-बचत: ऐतिहासिक-निम्न-स्तरं यावत् पतति तर्हि अर्थशास्त्रज्ञाः तदेव मन्यन्ते उपभोक्तृणां कृते अन्तिमः तृणः भविष्यति। अन्येषु शब्देषु, अमेरिकादेशः स्वयमेव सुदृढीकरणं कृत्वा उपभोक्तृ-सञ्चालित-मन्दी-कथातः केवलं एकं पदं दूरम् अस्ति ।

ज़ीओहेड्जः आक्रोशितवान् यत् अधुना, अमेरिकी-वाणिज्यविभागस्य सुधारः समये एव आगच्छति, एतत् अस्थायीरूपेण द्रुतगत्या वर्धमानं मन्दतायाः कथनं मुखमण्डनं करोति तथा च अमेरिकी-उपभोक्तारः परिवाराः च अत्यन्तं स्वस्थाः इति दर्शयितुं शक्नुवन्ति, यद्यपि केवलं कतिपयान् मासान् यावत्, तथा च निरन्तरं वर्तते निर्वाचनपर्यन्तं यद्यपि एतत् स्वास्थ्यं स्थितिः केवलं मूषकस्य क्लिक् परिवर्तनस्य परिणामः अस्ति।