समाचारं

कदा कथं च समायोजनं कर्तव्यम् ? विद्यमानस्य बंधकऋणस्य नूतननीतेः विषये विपण्यं उष्णतया चर्चां कुर्वन् अस्ति, अनेकेषु स्थानेषु बङ्काः उष्णविषयेषु प्रतिक्रियां दत्तवन्तः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यमान बंधकव्याजदराणि कदा न्यूनीभवन्ति ? विद्यमानस्य आवासऋणस्य स्थानान्तरणं बंधकेषु बङ्केषु कथं कार्यान्वितुं शक्यते?आवासवित्तनीतीनां नूतनचक्रस्य प्रतिक्रियारूपेण यत् अद्यतनकाले मार्केट् तथा गृहक्रेतृणां मध्ये उष्णचर्चाम् उत्पन्नं कृतवन्तः, "दैनिक आर्थिकवार्ता" इत्यस्य संवाददातारः गृहक्रेतृरूपेण अनेकस्थानेषु बैंकसंस्थानां भ्रमणं कृत्वा उद्योगस्य अन्तःस्थैः सह गहनतया चर्चां कृतवन्तः यत् किं प्रभावितं करोति पुनर्बन्धकव्यापारस्य प्रभावः बैंकेषु गृहक्रेतृषु च भविष्यति।

"किं भवान् आधिकारिकं उत्तरं इच्छति?" विद्यमानं बंधकऋणं प्रत्येकस्य परिवारस्य "धनपुटस्य" सह सम्बद्धं भवति तथा च बैंकस्य संचालनेन विकासेन च निकटतया सम्बद्धम् अस्ति

अनेकस्थानेषु बङ्काः "विद्यमानबन्धकव्याजदराणां कटने" प्रतिक्रियां दत्तवन्तः: अद्यापि विशिष्टविवरणानां विमोचनस्य प्रतीक्षां कर्तुं आवश्यकता वर्तते

२४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग इत्यनेन राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् विद्यमानाः बंधकव्याजदराः न्यूनीकृताः भविष्यन्ति, बंधकऋणानां न्यूनतमं पूर्वभुगतानानुपातः एकीकृतः भविष्यति, वाणिज्यिकबैङ्काः च भविष्यन्ति विद्यमान बंधकव्याजदराणि न्यूनीकर्तुं नूतनबन्धकव्याजदराणां समीपं गन्तुं मार्गदर्शितम्। पान गोङ्गशेङ्ग् इत्यनेन पत्रकारसम्मेलने परिचयः कृतः यत् केन्द्रीयबैङ्कः विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं कर्तुं बङ्कान् मार्गदर्शनं कर्तुं योजनां करोति, तथा च औसतक्षयः प्रायः ०.५ प्रतिशताङ्कः भविष्यति इति अपेक्षा अस्ति। अपेक्षा अस्ति यत् एषा नीतेः ५ कोटिगृहेषु १५ कोटिजनाः च लाभान्विताः भविष्यन्ति, येन गृहेषु व्याजव्ययस्य औसतेन प्रतिवर्षं प्रायः १५० अरब युआन् न्यूनीभवति

एकवर्षपूर्वं पश्चात् पश्यन् विद्यमानस्य बंधकव्याजदरसमायोजनस्य अन्तिमपरिक्रमेण विद्यमानबन्धकऋणानां नूतनबन्धकऋणानां च व्याजदरान्तरं महत्त्वपूर्णतया न्यूनीकृतम्।२०२३ अगस्ट ३१ तारिखकेन्द्रीयबैङ्कः तथा वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन "विद्यमानप्रथमगृहऋणानां व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" जारीकृत्य विद्यमानप्रथमगृहऋणानां व्याजदराणि न्यूनीकर्तुं निर्णयः कृतः ये तस्यैव २५ सितम्बरतः आरभ्य शर्ताः पूरयन्ति वर्ष। ऋणग्राहकाः स्वस्य विद्यमानस्य बंधकऋणस्य स्थाने नूतनऋणानां आवेदनं कृत्वा स्वस्य व्याजदरेषु परिवर्तनं कृत्वा स्वस्य विद्यमानस्य बंधकऋणस्य उपरि दबावं न्यूनीकर्तुं शक्नुवन्ति।

तदनन्तरं अनेके बङ्काः २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्कात् आरभ्य बैच-रूपेण विद्यमान-प्रथम-गृह-ऋण-व्याजदरेषु न्यूनीकरणं करिष्यन्ति इति घोषणाः जारीकृतवन्तः, परिचालनविवरणं च स्पष्टीकृतवन्तः सितम्बरमासस्य आरम्भे चत्वारः प्रमुखाः सरकारीस्वामित्वयुक्ताः वाणिज्यिकबैङ्काः चीनस्य औद्योगिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीननिर्माणबैङ्कः च एकैकं घोषणां जारीकृतवन्तः, यत्र विद्यमानप्रथमगृहऋणानां व्याजदरसमायोजनसम्बद्धाः विषयाः स्पष्टीकृताः , तथा समायोजनव्याप्तेः, समायोजितव्याजदरस्तरस्य, समायोजनविधिषु च उत्तराणि प्रदातुं। ततः परं अनेके संयुक्त-शेयर-बैङ्काः तथा स्थानीय-नगरीय-ग्रामीण-वाणिज्यिक-बैङ्काः अपि तस्य अनुसरणं कृत्वा विद्यमान-बंधक-ऋणानां व्याज-दर-समायोजनस्य विवरणं क्रमशः प्रकटितवन्तः

संवाददाता अवलोकितवान् यत् केन्द्रीयबैङ्केन पूर्वं प्रकाशितेन "२०२३ तमस्य वर्षस्य चतुर्थत्रिमासिकस्य चीनमौद्रिकनीतिकार्यन्वयनप्रतिवेदने" दर्शितं यत् तस्मिन् वर्षे नवनिर्गतव्यक्तिगतगृहऋणानां भारितसरासरीव्याजदरः ३.९७% आसीत्, यत् तस्यापेक्षया ०.२९ प्रतिशताङ्कं न्यूनम् अस्ति अवधिः गतवर्षे, तथा च स्टॉकः 23 खरब युआन् अतिक्रान्तवान् प्रथमवारं गृहऋणस्य व्याजदरेण औसतेन 0.73 प्रतिशताङ्केन न्यूनता कृता, येन ऋणग्राहकानाम् व्याजव्ययस्य न्यूनीकरणं प्रतिवर्षं प्रायः 170 अरब युआन् भवति।

चित्रस्रोतः : २०२३ तमस्य वर्षस्य चतुर्थत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनम्

२०२४ मे १७ तारिखगृहऋणनीतिः नूतनाभिः नीतिभिः सह बहिः आगच्छति। मम देशस्य अचलसम्पत्-बाजारे आपूर्ति-माङ्ग-सम्बन्धे प्रमुख-परिवर्तनानां नूतन-स्थितेः अनुकूलतायै केन्द्रीय-बैङ्केन राष्ट्रिय-स्तरस्य व्यक्तिगत-आवास-ऋण-व्याज-दरस्य निम्न-सीमा रद्दीकृता अस्ति | स्थानीय प्रथमद्वितीयगृहऋणव्याजदरेषु वित्तीयसंस्थाः ग्राहकानाम् व्यक्तिगतव्याजदराणि स्वतन्त्रतया निर्धारयितुं शक्नुवन्ति। ततः परं पुरातननवीनबन्धकव्याजदराणां मध्ये अन्तरं पुनः विस्तारितम् अस्ति, अतः गृहक्रेतारः विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य नूतनचक्रस्य विषये विशेषतया चिन्तिताः सन्ति

सम्प्रति अस्माकं विद्यमानबन्धकऋणानां औसतव्याजदरः प्रायः ४%, अथवा तस्मात् अपि अधिकः अस्ति । अस्याः गणनायाः आधारेण यदि वाणिज्यिकऋणस्य राशिः १० लक्षं युआन् भवति तथा च पुनर्भुक्तिकालः ३० वर्षाणि भवति तर्हि व्याजदरेण ५० आधारबिन्दुभिः न्यूनीकरणानन्तरं मासिकं भुक्तिः प्रायः २८० युआन् न्यूनीकरिष्यते, व्याजव्ययः च कर्तुं शक्नोति ३० वर्षेषु एकलक्षयुआन्-अधिकं न्यूनीकर्तुं शक्यते ।

ज्ञातव्यं यत् गतवर्षे विद्यमानबन्धकव्याजदरेषु न्यूनीकरणे द्वितीयगृहाणि न समाविष्टानि तथापि अस्मिन् न्यूनीकरणे प्रथमद्वितीयगृहद्वयं समावेशितम्, यत् नीतेः सामर्थ्यं दर्शयति

"यतो हि अत्र बहवः ऋणग्राहकाः सम्मिलिताः सन्ति, तस्मात् बङ्कानां कृते अपि आवश्यकानि तकनीकीतयारणानि कर्तुं निश्चितसमयस्य आवश्यकता वर्तते।" बंधकऋणानि, बङ्कैः ग्राहकैः च सह विपण्य-उन्मुखसिद्धान्ताधारितस्वतन्त्रपरामर्शद्वारा गतिशीलसमायोजनं कुर्वन्तु।

गृहक्रेता इति नाम्ना संवाददाता विद्यमानबन्धकव्याजदराणां न्यूनीकरणविषये बीजिंग-शङ्घाई-नगरयोः अनेकबैङ्कानां व्यक्तिगतऋणविभागैः सह परामर्शं कृतवान्कर्मचारी सदस्याः सर्वे अवदन् यत् तेषां कृते अद्यापि विशिष्टविवरणानां प्रकाशनस्य प्रतीक्षा आवश्यकी अस्ति।. "विशिष्टनिष्पादनसमयः, संचालनविधयः च यावत् नियामकप्रधिकारिणः विस्तृतनियमान् निर्गच्छन्ति तावत् प्रतीक्षितुम् अर्हन्ति, ततः कार्यान्वयनस्य विषये चर्चां कर्तुं अस्माकं सभा भविष्यति। एकदा विस्तृतनियमा: बहिः आगच्छन्ति तदा वयं तान् एकरूपेण सूचयिष्यामः" इति आईसीबीसी-कर्मचारिणः अवदत् सदस्य।

उद्योगस्य शुद्धव्याजमार्जिनम् अद्यापि ऐतिहासिकनिम्नस्थाने अस्ति, तथा च बंधकव्यापारं प्रति परिवर्तनं कर्तुं बङ्कानां "कठिनताः" सन्ति

संवाददाता अवलोकितवान् यत् गतवर्षस्य सदृशस्य "पुनर्मूल्यनिर्धारणस्य" अतिरिक्तं, वर्तमानकाले उष्णरूपेण चर्चाकृतेषु आदर्शेषु "पुनर्बन्धकव्यापारः" अपि अस्ति यत् विपण्यां विद्यमानबन्धकानाम् व्याजदराणि न्यूनीकर्तुं शक्यते। फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​अनुसारं विद्यमानानाम् आवासऋणानां अन्तर्-बैङ्क-पुनः बंधकस्य विषयस्य विषये केन्द्रीयबैङ्केन २४ सितम्बर्-दिनाङ्के उक्तं यत्, प्रारम्भे बैंकस्य (व्यावसायिकबैङ्कस्य) अन्तः पुनः बंधकं कार्यान्वितं करिष्यति, ततः विचारयति यत् अस्ति वा इति एकः अवसरः (अनुमतिम्) अन्तर-बैंक-पुनः बंधकम् .

"पुनर्मूल्यनिर्धारणम्" इत्यस्य अर्थः अस्ति यत् विद्यमानाः बंधकऋणग्राहकाः बंधकस्य कृते नूतनव्याजदरेण निर्धारयितुं मूलऋणदातृबैङ्केन सह वार्तालापं कुर्वन्ति, तथा च गृहक्रेता अधिकानुकूलव्याजदरेण बंधकं बैंक एतः बैंकखं प्रति स्थानान्तरयति, आधारितं बंधकसन्धिं च हस्ताक्षरयति नवीनतम-ऋण-तत्त्वेषु; ततः भवन्तः bank c इत्यनेन सह वार्तालापं कृत्वा नूतनं अनुबन्धं कृत्वा व्याजदराणि 3.4% यावत् समन्वययितुं शक्नुवन्ति।

अतः, वाणिज्यिकबैङ्काः “पुनर्बन्धक”व्यापारं कथं कार्यान्वन्ति? तेषां "कठिनताः" काः सन्ति ?

"किं भवान् आधिकारिकं उत्तरं इच्छति?", पश्चिमप्रदेशस्य एकस्य प्रमुखस्य बैंकस्य व्यक्तिगतऋणकेन्द्रस्य प्रभारी व्यक्तिः स्मितं कृत्वा पत्रकारैः अवदत् यत् अद्यतनकाले बहवः ग्राहकाः परामर्शं ददति, परन्तु अद्यापि परिचालननियमाः न निर्गताः। वयं केवलं वक्तुं शक्नुमः यत् "अस्माकं बैंकेन प्रासंगिकवार्तासु ध्यानं दत्तम् अस्ति तथा च सम्प्रति प्रासंगिकयोजनानां विशिष्टसञ्चालननियमानां च सक्रियरूपेण अध्ययनं कुर्वन् अस्ति। नियामकप्रधिकारिभ्यः आधिकारिकदस्तावेजान् प्राप्त्वा शीघ्रमेव क्रमेण कार्यान्वयनम् अग्रे सारयिष्यामः।" सम्भवं तथा च कानूनानुसारं भविष्ये अस्माकं बैंकः आधिकारिकजालस्थलस्य, शाखानां, ग्राहकानाम् माध्यमेन अनुवर्तनं करिष्यति सेवासार्वजनिकलेखानां अन्येषां च माध्यमानां माध्यमेन विशिष्टानि परिचालनमार्गदर्शिकाः घोषिताः सन्ति, तथा च भवन्तः कदापि तेषां परामर्शं कर्तुं स्वागतं कुर्वन्ति। ” इति ।

अतीतं पश्यन् २००८ तमे वर्षे विद्यमानस्य बंधकव्याजदराणां बृहत्परिमाणस्य समायोजनस्य समये "अन्तर्-बैङ्क-बंधक-हस्तांतरणम्" अपि उदारीकरणं कृतम् तस्मिन् समये केन्द्रीयबैङ्केन बंधकव्याजदराणां निम्नसीमा ०.८५ तः ०.७ गुणापर्यन्तं न्यूनीकृता, येन ग्राहकाः धारयितुं बहवः लघुबैङ्काः अन्तर्बैङ्कबन्धकस्थानांतरणं आरब्धवन्तः, व्याजदरेषु च प्रबलतया छूटं दत्तवन्तः परन्तु तस्मिन् समये बङ्कानां शुद्धव्याजमार्जिनं तुल्यकालिकरूपेण अधिकम् आसीत्, अधिकतया ३% अधिकं आसीत्, लाभः अपि विशालः आसीत् । विद्यमानस्य बंधक-बंधक-व्यापारे "व्याज-छूट-युद्धस्य" अनन्तरम् अपि अद्यापि २% अधिकं शुद्धव्याज-मार्जिनं वर्तते ।

अद्य पूर्वस्मात् भिन्नम् अस्ति अगस्तमासस्य ९ दिनाङ्के वित्तीयनिरीक्षणस्य राज्यप्रशासनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बैंकिंग-बीमा-उद्योगस्य मुख्य-नियामक-सूचकानाम् आँकडानि प्रकाशितानि, येषु ज्ञातं यत् मम देशस्य वाणिज्यिक-बैङ्कानां शुद्धव्याज-मार्जिनम् आसीत् | १.५४%, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अनुरूपम् । गतवर्षस्य समानकालस्य तुलने २० बी.पी.

संवाददातृणां आँकडानुसारं ए-शेयरसूचीकृतबैङ्कानां शुद्धव्याजमार्जिनं वर्षस्य प्रथमार्धे अपि संकीर्णं भवति स्म । ओरिएंटल फॉर्च्यून चॉयस् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ४२ ए-शेयरसूचीकृतबैङ्कानां औसतशुद्धव्याजमार्जिनं १.६४% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.१४ प्रतिशताङ्कस्य न्यूनता, ०.२२ प्रतिशतस्य न्यूनता च आसीत् गतवर्षस्य समानकालस्य अंकाः।

तेषु १६ सूचीकृतानां बङ्कानां शुद्धव्याजमार्जिनं उद्योगस्य औसतात् १.५४% न्यूनं भवति, ४ बङ्काः उद्योगस्य औसतस्य बराबराः सन्ति, कुलम् ३० बङ्काः "योग्यविवेकपूर्णमूल्यांकनार्थं कार्यान्वयनपरिपाटाः" १.८% इत्यस्मात् न्यूनाः सन्ति (2023 संशोधित संस्करण)" रेटिंग "cordon".

उद्योगः : पुनः बंधकव्यापारस्य जोखिमनियन्त्रणस्य विपण्यक्रियाकलापस्य च मध्ये सन्तुलनं ज्ञातुं आवश्यकता वर्तते

पुनर्बन्धकव्यापारस्य वास्तविकसञ्चालने के जोखिमाः कठिनताश्च सन्ति?

औद्योगिकबैङ्कस्य मुख्य अर्थशास्त्री राजनीतिकायुक्तः लु इत्यनेन सूचितं यत् "पुनर्बंधक"व्यापारस्य विकासे येषां विषयेषु विचारः करणीयः, तेषां दृष्ट्या, अन्तर-बैङ्क-"पुनर्बंधक"-व्यापारे, अस्माभिः जमानतस्य पुनर्मूल्यांकनस्य विषये विचारः करणीयः | मूल्यं, बंधकस्वामित्वस्य परिवर्तनं, विभिन्नबैङ्कानां जोखिमः ऋणमानकाः तेषु भिन्नाः भवन्ति । तदतिरिक्तं परिचालनसुविधायाः दृष्ट्या शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः मन्यते यत् "पुनः बंधक" इत्यनेन अतिरिक्तं कार्यभारं बहु योजयितुं शक्यते। वस्तुतः विद्यमानबन्धकव्याजदरेषु पूर्वसमायोजनेषु बङ्काः सामान्यतया सरलतरपद्धतिं स्वीकृतवन्तः, अर्थात् ग्राहकात् अतिरिक्तसञ्चालनस्य आवश्यकतां विना अनन्तरं मासेषु मासिकभुगतानराशिं प्रत्यक्षतया न्यूनीकर्तुं स्वयमेव व्यवस्थां समायोजयन्ति स्म

"पुनः मूल्यनिर्धारणस्य तुलने पुनः बन्धकव्यापारः तुल्यकालिकः जटिलः वित्तीयव्यापारः अस्ति यस्मिन् बहुविधाः हितधारकाः सन्ति। जोखिमनियन्त्रणस्य विपण्यक्रियाकलापस्य च मध्ये संतुलनं अन्वेष्टुम् आवश्यकम् अस्ति। सः चिन्तयति, .बैंकानां कृते, प्राथमिकप्रभावः व्याजप्रसारसंपीडनं भवति, विशेषतः तेषां बङ्कानां कृते येषां शुद्धव्याजमार्जिनं लाभप्रदता च दबावेन भवति। तदतिरिक्तं ग्राहकानाम् आकर्षणार्थं, धारणार्थं च बङ्कानां व्याजदराणि न्यूनीकर्तुं आवश्यकता भवितुम् अर्हति, येन विपण्यां प्रतिस्पर्धायाः दबावः वर्धते ।

परिचालनदृष्ट्या, पुनः बन्धके बहुविधाः लिङ्काः सन्ति, येन बैंकस्य परिचालनव्ययः, परिचालनकठिनता च वर्धते । व्यक्तिः अवदत्, "अल्पकालीनरूपेण पुनः बंधकव्यापारः बैंकस्य व्याजमार्जिनस्थानं संपीडयितुं शक्नोति, तस्य अल्पकालिकं अर्जनं च प्रभावितं कर्तुं शक्नोति। तथापि दीर्घकालीनरूपेण पुनः बंधकेन अप्रदर्शनऋणानुपातः अपि किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्यते, सुधारः भवितुम् अर्हति सम्पत्तिगुणवत्तां, तथा च बैंकस्य विपण्यप्रतिस्पर्धां सुदृढां कुर्वन्ति” इति ।

किमर्थं पुनः बन्धकव्यापारः प्रथमं बैंकस्य अन्तः एव कार्यं करोति, तावत्पर्यन्तं च क्रॉस्-बैङ्क-सञ्चालनस्य समर्थनं न करोति?

अस्य व्यक्तिस्य मतं यत् बैंकस्य अन्तः पुनर्बन्धकस्य प्रारम्भिककार्यन्वयनेन पार-बैङ्क-सञ्चालनेन उत्पन्नं जटिलतां परिहर्तुं शक्यते तथा च समन्वय-व्ययस्य जोखिमस्य च न्यूनीकरणं कर्तुं शक्यते तत्सह, बङ्कानां मध्ये असन्तुलितप्रतिस्पर्धां अपि परिहरितुं शक्नोति, विपण्यस्थिरतां च प्रभावितं कर्तुं शक्नोति । "बंधकस्य अन्तर्-बैङ्क-हस्तांतरणं अधिकानि कानूनी-सञ्चालन-कठिनतानि सन्ति, यथा बंधक-अधिकारेषु परिवर्तनं, सूचना-साझेदारी इत्यादयः विषयाः, येषु अधिकनीति-तकनीकी-तत्परयोः आवश्यकता भवति

अस्मिन् विषये ओरिएंटल जिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् विद्यमानाः बंधकऋणाः बैंकस्य अन्तः "पुनः बंधकीकृताः" भविष्यन्ति, अर्थात् विद्यमानस्य बंधकऋणानां व्याजदराणां पुनः मूल्यं निर्धारितं भविष्यति, यत् न्यूनीकरणस्य समानम् अस्ति मार्गः गतवर्षस्य सेप्टेम्बरमासे। "प्रारम्भिकपदे बङ्कस्य अन्तः पुनर्बन्धकं कार्यान्वितं भविष्यति" इति कारणं मुख्यतया अस्ति यत् वर्तमानविद्यमानबन्धकऋणानि अद्यापि बङ्कानां कृते उच्च-उपज-युक्तानि, न्यून-जोखिमयुक्तानि उच्चगुणवत्तायुक्तानि सम्पत्तिः सन्ति विशेषतः विद्यमानस्य बंधकऋणानां कृते बङ्कानां मध्ये प्रतिस्पर्धा अधिका प्रभावं करिष्यति।

"गृहक्रेतृणां कृते पुनः बन्धकव्यापारस्य वास्तविकरूपेण सम्पादनकाले सम्पत्तिस्य पुनर्मूल्यांकनस्य आवश्यकता वर्तते। यदि सम्पत्तिमूल्यांकनं न्यूनं भवति तर्हि तस्य कारणेन उपलब्धऋणानां राशिः न्यूनीभवति इति व्यक्तिः स्मारितवान् यत् यदि आवासमूल्यानि पतन्ति तर्हि तत् may affect पुनर्बन्धकसञ्चालने ऋणराशिः गृहस्वामीं प्रति अतिरिक्तं वित्तीयभारं आनयति। तदतिरिक्तं व्यावसायिकप्रक्रियायां उत्पद्यमानानां शुल्कानां समयव्ययस्य च विषये अपि ध्यानं दातव्यं, तथैव नूतनऋणानुरोधानाम् परिणामानां विषये व्यक्तिगतऋणस्थितौ परिवर्तनेन उत्पद्यमानस्य अनिश्चिततायाः विषये अपि ध्यानं दातव्यम्

विदेशेषु पुनः बन्धकव्यापारः कथं प्रचलति ?

मिनशेङ्ग मैक्रो टीम विश्लेषणस्य मतं यत् अमेरिकादेशं उदाहरणरूपेण गृहीत्वा २००८ तमे वर्षे वित्तीयसंकटस्य समये देशेन संघर्षशीलगृहस्वामिनः व्याजदराणि न्यूनीकृत्य अथवा ऋणस्य भुक्तिशर्ताः विस्तारयित्वा तेषां पुनर्भुक्तिं न्यूनीकर्तुं सहायतार्थं आवाससस्तीपुनर्वित्तपोषणकार्यक्रमः (harp) आरब्धः

तदतिरिक्तं जापानस्य पुनः बंधकव्यापारः मुख्यतया ऋणस्य शर्तानाम् अनुकूलनार्थं अनुबन्धस्य दृष्ट्या नवीनतायाः उपरि निर्भरः अस्ति । उदाहरणार्थं, जापान आवासवित्तनिगमेन (jhf) प्रस्तावितं "flat 35" उत्पादं ऋणग्राहिणां व्याजदरपरिवर्तनस्य जोखिमस्य सामना कर्तुं नियतव्याजदरेण सह दीर्घकालीनबन्धकऋणं चयनं कर्तुं शक्नोति निवासिनः प्रथमदशवर्षेषु पुनर्भुक्तिं कृते ०.२५% छूटं प्राप्तुं शक्नुवन्ति तथा च प्रथमपञ्चवर्षेषु अतिरिक्तं ०.२५% छूटं दातुं शक्नुवन्ति तस्मिन् एव काले व्याजदरस्य मासिकसमीक्षा भवति, तथा च नियतव्याजदरेण परिवर्तनस्य सम्भावना वर्तते अनुबन्धे ।

कार्यान्वयनसंस्थायाः दृष्ट्या संयुक्तराज्ये पुनः बंधकनीतिः सर्वकारेण नेतृत्वं क्रियते, तथा च बङ्केभ्यः विद्यमानं बंधकऋणं प्राप्तुं विशेषप्रयोजनसंस्थाः स्थापिताः भवन्ति, येन न केवलं वाणिज्यिकबैङ्कानां तुलनपत्राणां स्वास्थ्यं सुनिश्चितं भवति, अपितु बंधकनीतिकार्यन्वयनस्य व्याप्तिम् प्रभावशीलतां च सुनिश्चितं करोति, जापानदेशे "फ्लैट 35" द्वारा प्रदत्तानां दीर्घकालीननियतदराणां ऋणानां, अभिनव-अनुबन्ध-शर्तानाम् उपयोगः ऋणग्राहिणां पुनः बंधक-करणाय आकर्षयितुं भवति, येन व्याजदर-जोखिमाः न्यूनीभवन्ति