समाचारं

"विपण्यं सुदृढं भवति, अधिकाः ग्राहकाः धनं निष्कासयितुं आगच्छन्ति!"

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अधुना एव विपण्यस्य क्रमेण सुधारः अभवत्। वयं राष्ट्रियदिवसात् पूर्वं सीमितसमयस्य प्रचारमपि आरब्धवन्तः। उपभोक्तृऋणस्य व्याजस्य न्यूनतमः दरः २.८८% यावत् न्यूनः भवितुम् अर्हति। सेप्टेम्बरमासस्य अन्ते अधिकाः जनाः धनं निष्कासयितुं पृच्छितुं च आगतवन्तः। " २८ सितम्बर् दिनाङ्के सुझोउनगरस्य चाइना मर्चेन्ट्स्बैङ्कस्य कर्मचारी जिओ वु इत्यनेन पत्रकारैः सह उक्तम्।"

यथा यथा राष्ट्रदिवसः समीपं गच्छति तथा तथा अनेके बङ्काः स्वस्य उपभोक्तृऋणविपणनप्रयत्नाः वर्धितवन्तः, सीमितसमयस्य लाभं प्रारब्धवन्तः, उपभोक्तृऋणस्य व्याजदराणि ३% वा २% तः न्यूनानि अपि कृतवन्तः एकस्य बैंकस्य एकः प्रासंगिकः व्यक्तिः पत्रकारैः सह अवदत् यत् उपभोगस्य ऋतुः, अद्यतन-अनुकूल-नीतिः च कारणतः पूर्वमासस्य तुलने सेप्टेम्बर-मासात् आरभ्य उपभोक्तृऋणग्राहकानाम् संख्यायां सक्रियरूपेण परामर्शं कृत्वा धनं निष्कासयितुं महती वृद्धिः अभवत्।

उपभोक्तृऋणस्य छूटः वर्धते

राष्ट्रियदिवसस्य अवकाशः प्रायः उपभोगस्य चरमऋतुः भवति, अनेके बङ्काः उपभोक्तृऋणेषु स्वस्य छूटं वर्धितवन्तः, केचन बङ्काः सीमितसमयस्य व्याजछूटनीतिं प्रारब्धवन्तः, उपभोक्तृऋणव्याजदराणि "१" यावत् न्यूनीकृतवन्तः । उपभोक्तृऋणस्य व्याजदराणि न्यूनीकर्तुं अतिरिक्तं केचन बङ्काः विविधानि उपहाराः अपि प्रयच्छन्ति । अत्र अपि एतादृशाः बङ्काः सन्ति येषु प्राधान्यव्याजदरेषु आवेदनप्रतिबन्धाः शिथिलाः कृताः सन्ति, येन अधिकाः ग्राहकाः न्यूनव्याजलाभान् भोक्तुं शक्नुवन्ति ।

“अस्माकं बैंकः सिचुआन् प्रान्तस्य उपभोक्तृऋणव्याजछूटनीतिं समर्थयति यत् ३० सितम्बरतः पूर्वं उपभोक्तृऋणनिष्कासनस्य उपयोगः काराः, इलेक्ट्रॉनिकउत्पादाः, आवाससज्जा, गृहसाधनं, फर्निचरं, स्थायिवस्तूनि च ऑफलाइनरूपेण क्रेतुं शक्यते, तथा च १.५०% वार्षिकव्याजदरेण आनन्दं प्राप्तुं शक्यते। , एकेन लेनदेनेन सह युआनस्य राजकोषीयव्याजस्य छूटः” इति लिआङ्गशान् ग्रामीणवाणिज्यिकबैङ्कस्य एकः कर्मचारी अवदत् ।

डोङ्गगुआन ग्रामीण वाणिज्यिकबैङ्केन उक्तं यत् उपभोक्तृऋणेषु नूतनग्राहकानाम् कृते बैंकस्य अनन्यव्याजदरः २.९८% अस्ति, यस्य अधिकतमसीमा १० लक्षं युआन् भवति, ऋणस्य अवधिः ५ वर्षपर्यन्तं भवति १८ सितम्बर् तः १७ अक्टोबर् पर्यन्तं एकस्य अनुबन्धस्य प्रथमा ऋणराशिः ५०,००० युआन् (अनन्य) यावत् भवति तेषां ग्राहकानाम् ५,००० व्यापक इक्विटी बिन्दुः प्राप्तुं अवसरः भवति;यदि राशिः १,००,००० युआन् अधिकं भवति तर्हि तेषां कृते १०,००० व्यापक इक्विटी प्राप्तुं अवसरः भवति points इक्विटी बिन्दु। स्टीरियो, राइस कुकर, गैस कूपन, टैक्सी कूपन इत्यादीनां कृते बिन्दुः मोचयितुं शक्यते।

शङ्घाईनगरस्य जियाङ्गसु-बैङ्कस्य एकस्याः शाखायाः ऋणप्रबन्धकः पत्रकारैः सह उक्तवान् यत् ब्यान्क्-संस्थायाः वर्तमान-उपभोक्तृऋणव्याजदरः २.९८% इति न्यूनतमः अस्ति । "पूर्वं २.९८% प्राप्तुं शक्यते स्म, परन्तु ग्राहकानाम् योग्यतायाः प्रतिबन्धाः कठोरतराः आसन्।"

“अधिकाः ग्राहकाः पृच्छन्ति, निष्कासनं च कुर्वन्ति”

“राष्ट्रीयदिवसस्य समये यात्रायाः अन्यक्रियाकलापस्य च जनानां उपभोगस्य माङ्गल्यं वर्धते, उत्सवे फर्निचरं, विद्युत् उपकरणं, वाहनम् इत्यादयः व्यापारिणः केचन छूटाः प्रारभन्ते, केचन ग्राहकाः उपभोक्तृऋणार्थम् आवेदनं कर्तुम् इच्छन्ति, गृहाणि अलङ्कर्तुं इच्छन्ति, काराः क्रेतुं इच्छन्ति .

सम्प्रति अनेके बङ्काः सक्रियरूपेण उपभोगपरिदृश्यानां विस्तारं कुर्वन्ति, उपभोक्तृऋणं वर्धयन्ति, व्यक्तिगतऋणग्राहकऋणस्य उपलब्धतां सुविधां च वर्धयन्ति उद्योगस्य अन्तःस्थैः उक्तं यत् बङ्कैः अन्यैः वित्तीयसंस्थाभिः च अधिकविपणनयोग्यवित्तीयउत्पादानाम् विकासाय व्यक्तिगत उपभोगक्षेत्रे ध्यानं दातव्यं तथा च उपभोक्तृबाजारमागधस्य परिवर्तनस्य उन्नयनस्य च प्रवृत्तेः तालमेलं दातव्यं, येन व्यापकं विपण्यस्थानं उद्घाटयितुं घरेलु उपभोगं च उत्तेजितुं साहाय्यं भविष्यति .

जोखिमनियन्त्रणविषयेषु चीनव्यापारिसङ्घस्य मुख्यशोधकः डोङ्ग ज़िमियाओ इत्यनेन उक्तं यत् वित्तीयसंस्थानां कृते तेषां ऋणनिधिप्रवाहस्य उपयोगस्य च निगरानीयतायां ध्यानं दातव्यम्। वित्तीयसंस्थाः काल्पनिकऋणप्रयोजनार्थं तथा ऋणनिधिनां दुरुपयोगाय ग्रेसूची, कालासूची इत्यादीनां प्रणालीनां समये समये स्थापनां कर्तुं शक्नुवन्ति। तस्मिन् एव काले वित्तीयप्रबन्धनविभागाः वित्तीयप्रौद्योगिक्याः अनुप्रयोगं त्वरयन्तु, धनस्य उपयोगाय प्रवाहाय च उद्योगव्यापीनिरीक्षणमञ्चं स्थापयितुं अग्रणीः भवेयुः, ऋणनिधिनां कानूनी अनुरूपं च उपयोगं मार्गदर्शनं कुर्वन्तु इति अनुशंसितम् अस्ति