समाचारं

फेड् इत्यनेन दरकटनस्य घोषणायाः अनन्तरं पावेल् इत्यस्य शक्तिः वर्धते

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ मतदानसदस्यानां मध्ये एकं विहाय सर्वे पावेल् इत्यस्य व्याजदरेषु आक्रामकरूपेण कटौतीं कर्तुं प्रस्तावस्य समर्थनं कृतवन्तः, यत् ५० आधारबिन्दुकटनेन आरब्धम् । चित्रस्य स्रोतः : photo by anna moneymaker/getty images

अस्मिन् मासे वाशिङ्गटननगरे फेड-अधिकारिणः समागमात् एकसप्ताहपूर्वं व्याजदरेषु कियत् शीघ्रं कटौतीं कर्तव्यम् इति विषये ते विभक्ताः सन्ति ।

अर्थव्यवस्था तादृशं स्पष्टं चेतावनीचिह्नं न दर्शयति यत् सामान्यतया फेडतः आक्रामकप्रतिक्रियां प्रेरयिष्यति। परन्तु शुक्रवासरस्य अगस्तमासस्य नौकरीनां प्रतिवेदनं सहितं उल्लेखनीयरूपेण दुर्बलरोजगारदत्तांशस्य श्रृङ्खला फेडस्य अध्यक्षं जेरोम पावेल् इत्ययं प्रत्ययितवान् यत् श्रमबाजारस्य जोखिमानां वृद्धिं निवारयितुं सामान्यतः गभीरतरं दरकटनम् आवश्यकम् अस्ति। तस्मिन् सप्ताहे प्रकाशितौ महङ्गानि प्रतिवेदनद्वये मूल्यदबावः निरन्तरं न्यूनीभवति इति ज्ञातम्, येन अन्ततः फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं प्रेरितवान्

यदा फेडः १८ सितम्बर् दिनाङ्के स्वनिर्णयं प्रकाशितवान् तदा पूर्वानुमानेन अस्मिन् वर्षे बेन्चमार्कव्याजदरेण पूर्णप्रतिशतबिन्दुना वा अधिकं वा न्यूनीकरणस्य पक्षे स्थितानां अधिकारिणां पतला बहुमतं दर्शितम् — यस्य तात्पर्यं न्यूनातिन्यूनम् एकं प्रमुखं दरकटनम् अस्ति परन्तु अधिकारिणां महत्त्वपूर्णः अल्पसंख्यकः केवलं ७५ आधारबिन्दुभिः बेन्चमार्क-दरस्य कटौतीं कर्तुं विश्वसिति, येन सूचितं यत् ते त्रीणि लघु-कटाहानि समर्थयन्ति ।

परन्तु अन्ते संघीयमुक्तबाजारसमितेः १२ मतदानसदस्यानां मध्ये एकं विहाय सर्वे ५० आधारबिन्दुभ्यः आरभ्य पावेलस्य आक्रामकदरकटनस्य समर्थनं कृतवन्तः पावेलस्य कृते एषा प्रमुखा विजयः यतः सः आर्थिकविस्तारं विस्तारयितुं प्रयतते यत् बहुभिः पूर्वानुमानं कृतं यत् बहुकालात् समाप्तम् इति। एकमात्रः असहमतिः फेड-राज्यपालः मिशेल् बोमैन् महङ्गानि विषये प्रगतिम् अवनतुं परिहरितुं दर-कटाहस्य अधिक-मापिता-गतिम् आह्वयति स्म ।

पोटोमैक् रिवर कैपिटलस्य संस्थापकः मार्क स्पिण्डेलः अवदत् यत् "अध्यक्षानाम् सदैव प्रचण्डा शक्तिः आसीत्। पावेलस्य क्षमता बोमनं विहाय सर्वान् प्रत्यययितुं स्पष्टतया सफलताकथा अस्ति। सः अद्य अधिकं शक्तिशाली अस्ति। अध्यक्षः सः सह-लेखकः अस्ति फेड तथा काङ्ग्रेस।

सभायाः अनन्तरं पत्रकारसम्मेलने पावेल् ५० आधारबिन्दुदरस्य कटौतीं "उत्तमं सशक्तं आरम्भं" इति उक्तवान् यत् "आर्थिक-जोखिम-प्रबन्धन-दृष्ट्या" उचितम् आसीत्

अर्थशास्त्रज्ञाः वदन्ति यत् यदि अर्थव्यवस्था स्खलितुं आरभते तर्हि अन्यत् ५० आधारबिन्दु-दर-कटाहं निराकर्तुं न शक्यते, यतः पावेल्-महोदयेन अर्थव्यवस्थां यावत् महङ्गानि शीतलानि भवन्ति तावत् यावत् अर्थव्यवस्थां पूर्णरोजगारस्य समीपे एव स्थापयितुं प्राथमिकताम् अददात्।

यदि श्रमबाजारस्य आँकडा पुनः निराशां जनयति तर्हि पावेल् आगामिषु मासेषु पुनः ५० आधारबिन्दुकटनं प्रति स्वसहकारिणः धक्कायितुं अवसरं प्राप्नुयात्। अन्तिमेषु दिनेषु अनेके अधिकारिणः अवदन् यत् ते अपि २५ आधारबिन्दुदरकटनस्य समर्थनं कर्तुं शक्नुवन्ति परन्तु अन्यं तीक्ष्णं कटौतीं न निराकरोत्।

"जैक्सन होल्-नगरे तस्य टिप्पणीं दृष्ट्वा, पत्रकारसम्मेलने वयं यत् वदति स्म, तत् दृष्ट्वा, आम्" इति डॉयचे-बैङ्कस्य मुख्यः अमेरिकी-अर्थशास्त्री मैथ्यू लुज्जेट्टी अवदत् "मम विचारेण अध्यक्षः पावेल् व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौतीं कर्तुं प्रवृत्तः भविष्यति यदि श्रमविपण्यं अधिकं मृदु भवति।"

त्रयः महत्त्वपूर्णाः क्षणाः

विगतवर्षे पावेल् त्रयः प्रमुखक्षणाः स्वस्य नेतृत्वं प्रदर्शितवान् ।

सः सुझावम् अयच्छत् यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे दराः शिखरं प्राप्तुं शक्नुवन्ति, यस्मिन् समये केचन अधिकारिणः मन्यन्ते यत् तेषां दरं अधिकं वर्धयितुं शक्यते इति । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे महङ्गानि अप्रत्याशितरूपेण वर्धमानाः अनेके फेड्-अधिकारिणः आतङ्कितवन्तः ततः परं सः धैर्यपूर्वकं दरं तावत्पर्यन्तं स्थगितवान् यावत् सः न विश्वसिति यत् मूल्यदबावः पुनः न्यूनीभवितुं आरब्धः इति केचन विधायकाः आक्रोशन्ति स्म यत् सः अर्थव्यवस्थां जोखिमे स्थापयति इति। अन्ते सः प्रथमचरणरूपेण व्याजदरेषु तीव्ररूपेण कटौतीं कर्तुं चितवान् ।

एतानि सर्वाणि कार्याणि उच्चव्याजदराणि अर्थव्यवस्थां शीतलं कुर्वन्ति, न तु तस्याः दुर्घटनाम् अकुर्वन्, महङ्गानि च रोजगारस्य उपरि न्यूनतया प्रभावेण नियन्त्रयितुं शक्यन्ते इति प्रबलेन भावेन निर्देशिताः आसन्, यत् बहवः अर्थशास्त्रज्ञाः कल्पितवन्तः

एतानि लक्ष्याणि प्राप्तुं अस्माकं सफलता सर्वेषां अमेरिकनजनानाम् कृते महत्त्वपूर्णा अस्ति इति सः सेप्टेम्बर्-मासस्य १८ दिनाङ्के पत्रकारसम्मेलने अवदत् ।

पावेल् इत्यनेन उक्तं यत् अर्थव्यवस्थायाः अधिकं दुर्बलतां निवारयितुं दरकटनं जोखिमप्रबन्धनस्य कदमः अस्ति।

"भवन्तः एतत् संकेतरूपेण ग्रहीतुं शक्नुवन्ति यत् वयं पृष्ठतः न पतितुं प्रतिबद्धाः स्मः" इति पावेल् गतसप्ताहे अवदत् "एतत् प्रबलं कदमः अस्ति।"

असकटसमये फेड्-संस्थायाः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीः असामान्यः अस्ति । एतेन अर्थव्यवस्थायाः दुर्बलतायाः संकेतानां विषये फेडस्य वर्धमानचिन्तायाः संकेतः भविष्यति इति चिन्ता वर्तते। तस्य स्थाने पावेल् इत्यनेन उक्तं यत् एतत् कदमः फेडस्य विश्वासस्य संकेतं ददाति यत् महङ्गानि २% यावत् प्रत्यागन्तुं मार्गे सन्ति, तथा च बृहत्तरं समायोजनं तस्य प्रबलं प्राधान्यम् इति दुर्लभतया स्वीकृत्य सः निर्णयेन "प्रसन्नः" इति अवदत्।

नवीनतमेन कार्यप्रतिवेदनेन न केवलं अगस्तमासे अपेक्षितापेक्षया न्यूनानि कार्याणि योजिताः इति दर्शितं, अपितु प्रथममासद्वये नियुक्तिः प्रारम्भे अनुमानितस्य अपेक्षया मन्दतरं इति अपि दर्शितवती। जून-जुलाई-मासेषु रोजगारस्य न्यूनता ८६,००० इत्येव अभवत्, २०२० तमस्य वर्षस्य मध्यभागात् त्रिमासस्य औसतं न्यूनतमं स्तरं प्राप्तवान् ।

पूर्वफेडरल रिजर्वस्य अध्यक्षेन एलन ग्रीनस्पैन् इत्यनेन प्रवर्धिता जोखिमप्रबन्धनरणनीतिः सम्भाव्यधमकीभ्यः रक्षणार्थं निर्मितवती, येषां मूर्तरूपस्य सम्भावना नास्ति इति अपि ५० आधारबिन्दुकटनानन्तरं फेडस्य बेन्चमार्कव्याजदरः अद्यापि प्रतिबन्धात्मकपरिधिषु अस्ति इति कारणतः केचन अधिकारिणः मन्यन्ते यत् बीमादरेषु महत्त्वपूर्णकटाहस्य व्ययः न्यूनः अस्ति

“५० आधारबिन्दुदरस्य कटौतीयाः अनन्तरम् अपि मम विश्वासः अस्ति यत् मौद्रिकनीतेः समग्रः रुखः कठिनः एव अस्ति।”

उष्णविवादः

पावेल् इत्यस्य कार्यक्रमे ज्ञायते यत् सः प्रत्येकस्य एफओएमसी-समागमस्य पूर्वदिनेषु सर्वैः १८ अधिकारिभिः सह चर्चां करोति । एतेषु चर्चासु अधिकारिणः अध्यक्षस्य स्थितिं अवगन्तुं शक्नुवन्ति। पावेल् पत्रकारसम्मेलने गहनतरदरकटनस्य दृढतया समर्थनं कृतवान्, यत् सूचयति यत् सः ५० आधारबिन्दुकटनं प्रति झुकति स्म यदा सः सभायाः एकसप्ताहपूर्वं नियमितरूपेण आह्वानं आरब्धवान्

सभायाः अनन्तरं ये केचन फेड्-अधिकारिणः वदन्ति स्म, ते समागमस्य, तस्य नेतृत्वस्य च तीव्र-विमर्शः इति वर्णितवन्तः ।

कश्करी इत्यनेन २३ सितम्बर् दिनाङ्के सीएनबीसी-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् - "समागमे सक्रियचर्चा अभवत् । स्पष्टतया सभायाः पूर्वं बहु चर्चा अभवत् ।"

अटलाण्टा फेड् अध्यक्षः राफेल् बोस्टिकः अवदत् यत् प्रत्येकस्य एफओएमसी-समागमस्य पूर्वं सप्ताहद्वयं "तीव्रविमर्शानां" समयः अस्ति।

२३ सेप्टेम्बर्-दिनाङ्के स्वस्य भाषणस्य अनन्तरं प्रश्नोत्तर-सत्रे सः अवदत् यत्, “यदि भवान् समन्वयं इच्छति यत् वयं सर्वे कार्यपद्धतिं परितः एकीभवितुं शक्नुमः, तदर्थं बहु संचारस्य, संलग्नतायाः च आवश्यकता वर्तते, अत्र च वयं स्मः |. बहु कार्यं कृतम् अस्ति” इति ।

सेप्टेम्बरमासस्य सत्रे मुष्टिभ्यां अधिकारिणः चतुर्थांशबिन्दुदरकटनस्य प्रकरणं दृष्टवन्तः। तेषु संघीयमुक्तविपण्यसमितेः प्रभावशालिनः सदस्येषु अन्यतमः फेड्-राज्यपालः क्रिस्टोफर-वालरः अस्ति ।

६ सेप्टेम्बर् दिनाङ्के स्वस्य भाषणे वालरः स्पष्टं कृतवान् यत् सः दरकटनस्य समर्थनं करोति, परन्तु बहवः तस्य वचनस्य समीचीनतया व्याख्यां कृतवन्तः यत् सः २५ आधारबिन्दुकटनस्य समर्थनं करोति इति । समागमानन्तरं सीएनबीसी-सञ्चारमाध्यमेन सह साक्षात्कारे सः अवदत् यत् भाषणस्य अनन्तरं हाले एव प्रकाशिताः उपभोक्तृ-निर्मातृमूल्य-रिपोर्ट्-पत्राणि अन्ततः ५० आधार-बिन्दु-व्याज-दर-कटाहस्य समर्थनं कर्तुं प्रेरितवन्तः