2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना ए-शेयर-विपण्यं निरन्तरं वर्धमानं वर्तते, नूतनानि गृहाणि अपि लोकप्रियतायाः लाभं ग्रहीतुं इच्छन्ति ।
अद्यत्वे मार्केट्-मध्ये प्रचलति एकः पोस्टरः दर्शयति यत् नानजिङ्ग्-नगरस्य एकेन निश्चितेन परियोजनायाः "गृहं क्रीत्वा स्टॉक्-मुक्तं प्राप्नुवन्तु" इति क्रियाकलापः आरब्धः, यत्र स्टॉक्-निधिषु २,००,००० युआन्-पर्यन्तं भवति, स्वामिनः स्वस्य अनुभवस्य आधारेण स्टॉक्-क्रेतुं शक्नुवन्ति, तथा च... स्टॉक प्रिंसिपल परियोजना अनुदानेन प्रदत्तं भवति।
अस्मिन् विषये संवाददाता परियोजनाविक्रयकर्मचारिभिः सह परामर्शं कृतवान्, ये अवदन् यत् आयोजनस्य समाप्तिः अभवत्, परन्तु भविष्ये अन्ये प्रचारकार्यक्रमाः अपि भविष्यन्ति। "वास्तवतः एतानि क्रियाकलापाः क्रयमूल्ये २,००,००० युआन्-रूप्यकाणां छूटस्य बराबराः सन्ति।"
विक्रयणं उत्तेजितुं वर्तमानविकासकाः अतीव परिश्रमं कुर्वन्ति, अनन्तधारायां विविधानां आडम्बरपूर्णप्रचारपद्धतीनां उपयोगं कुर्वन्ति, तथा च ते "लोकप्रियतां क्रयणे" अपि अतीव उत्तमाः सन्ति पूर्वं संवाददातारः साक्षात्कारेषु आविष्कृतवन्तः यत् अनेके नूतनाः आवासपरियोजनाः "गृहं क्रीत्वा निःशुल्कं सुवर्णं प्राप्नुवन्तु" इति क्रियाकलापाः आरब्धाः सन्ति । "अस्मिन् वर्षे सुवर्णविपण्यं उष्णं जातम्, विकासकाः च 'उष्णस्थानानि ग्रहीतुं' एतस्य पद्धतेः उपयोगेन वेषरूपेण छूटं दातुं वास्तवमेव उत्तमाः सन्ति।
संवाददाता एतदपि ज्ञातवान् यत् अधुना बहवः विकासकाः "बृहत् उपहाराः" ददति येन मूल-छूटस्य आधारेण गृहक्रेतारः आकर्षयन्ति, यथा नवीनतम-ब्राण्ड्-विद्युत्-काराः पूर्वं विविधस्थानेषु अचलसम्पत्विपण्येषु "विनिमयस्य विनिमयः" अतीव लोकप्रियः इव आसीत्, न केवलं "गृहस्य कृते लशुनं" आसीत्, अपितु पश्चात् "गृहस्य कृते तरबूजः" आसीत् । अचलसम्पत्कम्पनीनां आडम्बरपूर्णप्रचारस्य विषये अपि संवाददाता अनेकेषां गृहक्रेतृणां साक्षात्कारं यादृच्छिकरूपेण कृतवान् सर्वे अवदन् यत् ते अतीव ताजाः अनुभवन्ति, परन्तु ते प्रचारस्य प्रामाणिकतायां संशयं प्रकटितवन्तः।
छूटः वा आडम्बरपूर्णप्रचारः वा, विकासकस्य लक्ष्यं विक्रयं त्वरितुं भवति, अतः ते केवलं आश्चर्यविपणनपद्धतीनां उपयोगं विजयं प्राप्तुं शक्नुवन्ति । केचन विश्लेषकाः अवदन् यत् विकासकानां आडम्बरपूर्णप्रचाराः केषुचित् नगरेषु नूतनगृहेषु “मूल्यसीमा” नीतीनां सह आंशिकरूपेण सम्बद्धाः सन्ति । बाजारव्यवहारस्य परिवर्तनस्य अथवा "फुटित" मूल्यसीमायाः कारणात् विकासकाः क्रेतारः विपण्यां प्रवेशाय प्रेरयितुं आडम्बरपूर्णप्रचारं चयनं कुर्वन्ति तथा च विध्वंसकारी अभिनवविपणनं उचितं प्रतीयते। परन्तु सर्वाणि विपणनक्रियाकलापाः विजय-विजय-सिद्धान्ते आधारिताः भवेयुः, यत् न केवलं गृहक्रेतृभ्यः वास्तविकलाभान् आनयति, अपितु व्युत्पन्नवित्तीयजोखिमान् परिहरितुं विपण्यां उत्तमं प्रदर्शनप्रभावं अपि आनयति
सम्पत्तिबाजारस्य भविष्यस्य दिशायाः विषये चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसन्धानस्य उपनिदेशकः जू युएजिनः अवदत् यत् "सुवर्णनवस्य" पारम्परिकः शिखरस्य ऋतुः जडप्रारम्भेन आरब्धः, तथा च निवासिनः इत्यादयः दीर्घकालीनकारकाः। आयस्य अपेक्षासु अद्यापि महत्त्वपूर्णं सुधारं न कृतम् अस्ति प्रतीक्षा-दृष्टि-भावना अद्यापि भारी अस्ति, तस्मिन् एव काले, संकुचित-आपूर्ति-प्रभावेण, नवीन-आवास-विपण्यं दबावेन वर्तते, यदा तु प्रमुखनगरेषु सेकेण्ड-हैण्ड्-आवासः एकं निश्चितं निर्वाहितवान् अस्ति "मूल्य-मात्रा"-स्थितेः अन्तर्गतं क्रियाकलापस्य स्तरः । प्रवृत्तितः न्याय्यं चेत्, सितम्बरमासस्य अन्ते यावत् सम्पत्तिविपण्यनीतिः अनुकूलितः भविष्यति इति अपेक्षा अस्ति नीतिसमर्थनेन चतुर्थे त्रैमासिके विपण्यव्यवहाराः पुनः उत्थापिताः भविष्यन्ति।