समाचारं

संयंत्रस्य बन्दीकरणस्य, परिच्छेदस्य च विरोधं कुर्वन् फोक्सवैगनसमूहस्य संघस्य योजनाः हड़तालं कर्तुं प्रवृत्ताः सन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के जर्मन-हार्डवेयर-सङ्घस्य मुख्यवार्ताकारः थोर्स्टेन् ग्रोगरः वेतनविषयेषु फोक्सवैगन-समूहस्य प्रबन्धनेन सह वार्तालापं कृत्वा हड़तालं कर्तुं धमकीम् अयच्छत्, येन जर्मनीदेशे छंटनी-संयंत्र-बन्द-कार्यं कर्तुं फोक्सवैगन-संस्थायाः योजनाः प्रभाविताः भवितुम् अर्हन्ति ग्रोगरः अवदत् यत् संघस्य कर्मचारिणः दिसम्बरमासस्य आरम्भात् आरभ्य हड़तालं कर्तुं योजनां कुर्वन्ति तथा च ७% वेतनवृद्धेः आग्रहं कुर्वन्ति।

"वोक्सवैगनः प्रतियोगिभ्यः पृष्ठतः अस्ति। कोरः फोक्सवैगन-ब्राण्ड् विशेषतया प्रभावितः अस्ति, अन्तर्राष्ट्रीय-प्रतियोगिता च अस्माकं कृते खतराम् उत्पद्यते।" अधुना कार्ययोग्यं समाधानं अन्वेष्टुम् अस्ति।

विदेशीयमाध्यमानां समाचारानुसारं बुधवासरे (25 सितम्बर्) स्थानीयसमये यूरोपस्य बृहत्तमस्य औद्योगिकसङ्घस्य जर्मनहार्डवेयरसङ्घस्य (ig metall) मुख्यवार्ताकारः thorsten groeger, तथा च volkswagen group प्रबन्धनेन वेतनविषयेषु वार्ता कृता, तथा च... संघस्य आग्रहः ७% वेतनवृद्धेः आसीत् । ग्रोगरः अपि अवदत् यत् यदि सम्झौता न भवितुं शक्यते तर्हि यूनियनकर्मचारिणः दिसम्बरमासस्य आरम्भात् आरभ्य हड़तालं कर्तुं योजनां कुर्वन्ति, येन जर्मनीदेशे छंटनीं, संयंत्रबन्दं च कार्यान्वितुं फोक्सवैगनस्य प्रयत्नाः अपि प्रभाविताः भवितुम् अर्हन्ति।

एतत् यदा फोक्सवैगेन् इत्यनेन दशकशः कार्यसंरक्षणं पुनः रोल कर्तुं योजनां घोषितवती अस्ति तथा च प्रथमवारं जर्मनीदेशस्य कारखानं बन्दं कर्तुं शक्नोति।

ग्रोगरः स्वीकृतवान् यत् सम्प्रति फोक्सवैगनस्य सम्मुखे महत्त्वपूर्णाः आव्हानाः सन्ति सः अपि अवदत् यत् विगतदशकेषु फोक्सवैगनस्य सफलता कर्मचारिभिः सह मिलित्वा समस्यानां समाधानं कर्तुं आधारिता अस्ति, न तु सम्मुखीकरणे। फोक्सवैगनस्य कृते सूचनाद्वारा संतुलनं टिप् करणं ततः अराजकस्थित्या आश्चर्यचकितं भवति व्यावसायिकनीतिशास्त्रस्य प्रकटं उल्लङ्घनं ऐतिहासिकं च त्रुटिः यस्याः कृते सम्भवतः अधिकं धनं व्ययः भविष्यति।

फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लूम इत्यस्य कृते एषः विवादः प्रमुखः परीक्षा भविष्यति । पूर्वं फोक्सवैगनसमूहस्य अनेकेषां मुख्याधिकारिणां बलात् राजीनामायां संघसङ्घर्षाः प्रमुखं कारकं जातम् आसीत् । ओबेर्मुए इत्यनेन चेतावनी दत्ता यत् जर्मनीदेशे फोक्सवैगनस्य समग्रव्ययः अतीव अधिकः अप्रतिस्पर्धा च अस्ति यतः यूरोपीयमाङ्गं दुर्बलं वर्तते तथा च चीनीयवाहननिर्मातारः बहूनां विपण्यां प्रविष्टवन्तः।

ओबेर्मुहने इत्यस्य मुख्यं लक्ष्यं ओवरहाल् इत्यस्य फोक्सवैगनस्य न्यूनप्रदर्शनस्य फोक्सवैगन-ब्राण्ड् अस्ति, यस्य लाभान्तरं विद्युत्करणसंक्रमणस्य क्षीणतायाः कारणेन उपभोक्तृव्ययस्य मन्दतायाः च कारणेन निपीड्यते फोक्सवैगेन् ब्राण्ड् कार्मिकप्रमुखः आर्ने मेइसविन्केल् वार्तायां उक्तवान् यत् प्रतिस्पर्धायां स्थातुं फोक्सवैगन ब्राण्ड् इत्यनेन व्ययस्य कटौती कर्तव्या।

"वोक्सवैगनः प्रतियोगिभ्यः पृष्ठतः अस्ति। कोर फोक्सवैगन ब्राण्ड् विशेषतया प्रभावितः अस्ति, अन्तर्राष्ट्रीयप्रतियोगिता च अस्माकं कृते खतराम् उत्पद्यते, मेइसविन्केल् इत्यनेन उक्तं यत् अस्माभिः मिलित्वा कम्पनीयाः पुनर्गठनार्थं कार्यं कर्तव्यम्, वर्तमानप्राथमिकता च व्यवहार्यसमाधानं अन्वेष्टुम् अस्ति।

अस्मिन् मासे प्रारम्भे जेफरीज-विश्लेषकाः अवदन् यत् फोक्सवैगेन्-कम्पनी अस्मिन् वर्षे १५,००० तः अधिकानां परिच्छेदानां मार्गं प्रशस्तं कर्तुं शक्नोति यत् संयंत्रं बन्दं कर्तुं बाध्यते। विश्लेषकः अपि अवदत् यत्, "वोल्क्स्वैगेन् जर्मनी-देशस्य द्वौ त्रीणि च संयंत्राणि बन्दं कर्तुं विचारयति, पञ्चपर्यन्तं संयंत्राणि विचारणीयाः सन्ति" इति ।