समाचारं

सर्बियादेशे हङ्गरी-सर्बिया-रेलमार्गस्य नोसु-खण्डस्य गतिशीलनिरीक्षणं सुचारुतया कृतम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना नेट, २८ सितम्बर (रिपोर्टर ताङ्ग जिआलेई) चाइना रेलवे इन्टरनेशनल् कम्पनी लिमिटेड् इत्यस्मात् संवाददाता ज्ञातवान् यत् सर्बियादेशे स्थानीयसमये २७ सितम्बर् दिनाङ्के हङ्गरी-सर्बिया रेलमार्गस्य (नोवी) नोसु-खण्डे एकं गतिशीलं निरीक्षणवाहनं सुरक्षिततया गतं ) प्रतिघण्टां २०० किलोमीटर् वेगेन सादेतः सुबोटिका) वर्बास्-स्थानकं यावत् सर्बियादेशस्य हङ्गरी-सर्बिया-रेलमार्गस्य नोसु-खण्डः डिजाइन-वेगं प्राप्तवान् इति चिह्नयति
उच्चगतिरेलमार्गस्य संचालनात् पूर्वं गतिशीलनिरीक्षणं महत्त्वपूर्णं सोपानं भवति रेलसञ्चालनस्थितेः अन्तर्गतं अभियांत्रिकीगुणवत्तायाः निरीक्षणं पुष्टिः च करणीयम्, तथा च प्रत्येकस्य प्रणाल्याः रेलसञ्चालनपरीक्षाद्वारा व्यापकरूपेण परीक्षणं करणीयम् हङ्गरी-सर्बिया-रेलमार्गस्य नोसु-खण्डस्य गतिशीलनिरीक्षणं २३ सितम्बरदिनाङ्के आरब्धम् ।रेलवे-अन्तरसंयोजनस्य (tsi) यूरोपीयसङ्घस्य तकनीकीविनिर्देशानां (tsi) तथा च सर्बिया-निर्माण-विनियमानाम् अनुसारं ड्यूचे बान्-प्रणाली-प्रौद्योगिकी (dbst) सत्यापनस्य व्यापकस्य च उत्तरदायी अस्ति सम्पूर्णस्य प्रणाल्याः त्रुटिनिवारणं स्वीकृतिरेखायाः सुरक्षितसञ्चालनस्थितिं पश्यन्तु । परीक्षणस्य प्रथमषड्दिनेषु परीक्षणयानस्य गतिः क्रमेण प्रतिघण्टां २०कि.मी.तः ८०कि.मी., १६०कि.मी., २०० कि.मी .
हङ्गरी-सर्बिया-रेलमार्गः सर्बिया-राजधानी-बेल्ग्रेड्-नगरं, हङ्गरी-राजधानीम् बुडापेस्ट्-नगरं च सम्बध्दयति चीनस्य रेलमार्गप्रौद्योगिकीम् उपकरणानि च यूरोपीयसङ्घस्य रेलमार्गसंपर्कस्य तकनीकीविनिर्देशैः सह संयोजयितुं। रेखायाः कुलदीर्घता ३४१.७ किलोमीटर् अस्ति, यस्मात् १८३.१ किलोमीटर् सर्बियादेशे अधिकतमः डिजाइनवेगः २००कि.मी. बेनो-खण्डः (बेल्ग्रेड्-तः नोवी-साड्-पर्यन्तं) २०२२ तमस्य वर्षस्य मार्च-मासस्य १९ दिनाङ्के उद्घाटितः अस्ति in july 2022. मार्च १ दिनाङ्के निर्माणस्य आधिकारिकप्रारम्भात् आरभ्य चीनस्य सर्बियायाश्च रेलमार्गनिर्मातृभिः चीनस्य उन्नतरेलवेतकनीकीसाधनानाम् परिपक्वनिर्माणानुभवस्य च पूर्णतया उपयोगः कृतः यत् स्थले निर्माणसङ्गठनस्य अनुकूलनं कर्तुं, सुरक्षां गुणवत्तानियन्त्रणं च सुदृढं कर्तुं, तथा च परियोजनानिर्माणं त्वरयितुं समग्रपरियोजनाप्रगतिः सम्प्रति सुचारुतया प्रगतिशीलः अस्ति तथा च 2020 तमे वर्षे सम्पन्नस्य अपेक्षा अस्ति।वर्षस्य कालखण्डे अनुबन्धकालात् एकवर्षपूर्वं कार्यं कर्तुं प्रवृत्तम्।
हङ्गरी-सर्बिया-रेलमार्गस्य सम्पूर्णस्य सर्बिया-खण्डस्य समाप्तेः अनन्तरं सर्बिया-राजधानी-बेल्ग्रेड्-नगरात् सीमा-नगरात् सुबोटिका-नगरं यावत् यात्रायाः समयः अधुना ५ घण्टाभ्यः अधिकेभ्यः ७० निमेषेभ्यः अधिकेभ्यः न्यूनः भविष्यति सर्बियादेशस्य आधारभूतसंरचनास्तरः, स्थानीययातायातस्य स्थितिं सुधारयति, तथा च मार्गे यात्रां कुर्वन्तः जनाः, निवेशवातावरणस्य अनुकूलनं कुर्वन्ति, आर्थिकसामाजिकविकासं च प्रवर्धयन्ति, चीनस्य मध्यपूर्वीययूरोपीयदेशानां च मध्ये परस्परं लाभप्रदसहकार्यं गभीरं कर्तुं महत् महत्त्वपूर्णं भवति तथा च चीन-यूरोपयोः मध्ये अन्तर्राष्ट्रीयव्यापारमार्गस्य निर्माणम् ।
प्रतिवेदन/प्रतिक्रिया