समाचारं

गुटेरेस् - एकं व्यवहार्यं "द्विराज्यसमाधानं" प्राप्तुं दुःखदचक्रस्य समाप्तेः एकमात्रः उपायः अस्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २७ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अल्जीरियादेशस्य अनुरोधेन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नवीनतमस्थितेः विषये जनसभां कृतवती संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन प्यालेस्टाइन-इजरायल-देशयोः स्थितिविषये सूचना दत्ता यत् गाजा-देशस्य स्थितिप्रसारणं सम्पूर्णं क्षेत्रं संकटे स्थापयितुं शक्नोति, संकटस्य राजनैतिकसमाधानं प्रति प्रयत्नाः करणीयाः इति।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन उक्तं यत् गतवर्षे गाजा-देशस्य प्रायः सम्पूर्णा जनसंख्या विस्थापिता अस्ति, येषु बहवः बहुवारं विस्थापिताः अभवन्, तेषां कुत्रापि गन्तुं न शक्यते, निराश्रयाणां अर्धभागः बालकाः एव सन्ति सः अवदत् यत् संयुक्तराष्ट्रसङ्घस्य २२६ कर्मचारिणः मारिताः, एतेषां वधानाम् अन्वेषणं उत्तरदायित्वं च आह्वयति।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् : क्षेत्रीयशान्तिस्य कुञ्जी राजनैतिकसमाधानम् अस्ति यत् सर्वेषां निरोधितानां व्यक्तिनां तत्कालं निःशर्तं मुक्तं भवितुमर्हति तथा च कब्जायाः समाप्त्यर्थं प्यालेस्टिनीराज्यस्य स्थापनायै अपरिवर्तनीयप्रक्रियाम् आरभणीयम् . अहं सुरक्षापरिषदं आग्रहं करोमि यत् अस्य दुःखदचक्रस्य समाप्त्यर्थं एकमात्रं मार्गं व्यवहार्यं “द्विराज्यसमाधानं” प्राप्तुं तत्कालं युद्धविरामस्य समर्थने एकीभवतु |.
प्यालेस्टिनीदेशस्य प्रधानमन्त्री विदेशकार्याणां प्रवासीनां च मन्त्री च मोहम्मदमुस्तफा इत्यनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः इजरायलस्य सैन्यकार्यक्रमं स्थगयितुं कार्यं कर्तुं आह्वानं कृतम्। सः इजरायल्-देशेन अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं कृतम् इति, तस्य उत्तरदायित्वं दातव्यम् इति सः बोधितवान् । सः अन्तर्राष्ट्रीयसमुदायं प्यालेस्टाइनराज्यं स्वीकुर्वन्तु, इजरायलस्य प्यालेस्टिनीप्रदेशेषु कब्जां समाप्तुं, "द्विराज्यसमाधानस्य" साक्षात्कारं कर्तुं च आह्वानं कृतवान् तस्मिन् दिने सत्रे अनेकेषां देशानाम् प्रतिनिधिभिः पुनः द्वन्द्वपक्षेभ्यः आह्वानं कृतं यत् ते यथाशीघ्रं युद्धविरामसम्झौतां कुर्वन्तु, निरुद्धानां मुक्तिं कुर्वन्तु, गाजा-देशस्य जनानां कृते बृहत्प्रमाणेन मानवीयसाहाय्यं च कुर्वन्तु इति
स्रोतः सीसीटीवी न्यूज क्लाइंट
प्रतिवेदन/प्रतिक्रिया