समाचारं

मरिउपोल् त्रयी : भग्नावदेशः विस्थापिताः जनाः च

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नताशा वार्डिंग

२०१३ तमे वर्षे एकदा ग्रीष्मकालस्य रात्रौ जर्मन-लेखिका नताशा वार्डिन् रूसी-अन्तर्जाल-माध्यमेन यथासाधारणं स्वमातुः नाम अन्वेषितवती । सा स्वमातुः समाननाम्नः सन्देशं दृष्टवती यस्मिन् ज्ञातं यत् अस्य नामस्य स्वामी अजोवसागरस्य उत्तरतटे युक्रेनदेशस्य मरिउपोल्-नगरे जन्म प्राप्नोत् लेखकस्य कल्पने सर्वदा मेघगर्जनस्य अधीनम् अस्य नगरस्य वास्तविकरूपेण मृदुजलवायुः अस्ति, "अस्य दीर्घाः विस्तृताः च वालुकीयाः समुद्रतटाः, द्राक्षावृद्धाः पर्वताः, सूर्यपुष्पाणां अनन्तक्षेत्राणि च सन्ति

कल्पना च वास्तविकता च विपर्यस्तं भवति, यस्य परिणामेण अवास्तविकाः भावनाः भवन्ति । लेखकः क्रमेण ज्ञातवान् यत् तस्य एकमात्रस्मृतौ विंशतिवर्षस्य आरम्भे यया माता युक्रेनतः जर्मनीदेशं प्रति बलात्कार्यं कृत्वा वाहिता आसीत् सा मूलतः क्षीणमानस्य कुलीनकुटुम्बस्य आसीत् इतिहासस्य उत्खननं तीव्रं भवति २०१७ तमे वर्षे "she came from mariupol" इति आत्मकथात्मके ग्रन्थे नताशा वार्डिन् स्वमातुः जीवनस्य पारिवारिक-इतिहासस्य च अन्वेषणस्य प्रक्रियां अभिलेखितवती । इदं कृतिं तदनन्तरं च प्रकाशनानि "छायायां पुरुषः" "नास्त्यस्य अश्रुः" च "मरिउपोल् त्रयी" इति निर्माति, लेखकस्य विखण्डितव्यक्तिगत-इतिहासस्य खण्डं कृत्वा, यस्मिन् माता, पिता, तथा... अन्ये जनजातीयजनाः ये अन्तर्धानं कृतवन्तः इतिहासस्य गृहभूमिस्य च गभीरता। स्टालिनकालस्य सामान्यजनानाम् जीवनं, द्वितीयविश्वयुद्धकाले धोखाधड़ीकृतानां पूर्वीयश्रमिकसमूहानां, युद्धोत्तरजर्मनीदेशे विस्थापितानां जनानां जीवनं तथा च तेषां सामना निरन्तरं भवति स्म आघातः... २० शताब्द्याः एते ऐतिहासिकखण्डाः अपि 1990 तमस्य वर्षस्य भाग्येन सह उद्भूताः वास्तविकजनाः, ते च वर्तमानस्थित्या सह निकटतया सम्बद्धाः सन्ति, यत् किमपि घटितं तत् सर्वं वास्तवतः कदापि न समाप्तम् इति घोषयति।

१९४२ तमे वर्षे मेमासे युवतयः बलात् श्रमार्थं जर्मनीदेशं प्रेषयितुं प्रवृत्ताः आसन् ।

अन्वेषणात् पूर्वं नताशा वार्डिन् इत्यस्याः मातापितृणां विषये सीमितं ज्ञानं आसीत् सा केवलं जानाति स्म यत् ते सोवियतसङ्घस्य मजदूराः आसन् । १९४१ तमे वर्षे जूनमासे नाजीजर्मनीदेशेन सोवियतसङ्घस्य उपरि आक्रमणं कृत्वा जर्मनी-कब्जितस्य सोवियतसङ्घस्य कोटिकोटिनिवासिनः युद्धस्य कारणेन श्रमस्य रिक्तस्थानानि पूरयितुं बलात् श्रमार्थं जर्मनीदेशं प्रति परिवहनं कृतवन्तः ते एकरूपेण नीलवर्णीयं पट्टिकां धारयन्ति यत्र तेषां स्कन्धेषु "ost" इति उपचारः बहु उत्तमः नास्ति तेषां केवलं लघुः नीचः च भोजनस्य आपूर्तिः भवति ते प्रतिदिनं षड्दिनानि यावत् गहनतया कार्यं कुर्वन्ति सप्ताहं, कदाचित् सप्ताहान्ते च त्रुटयः विविधरूपेण दण्डिताः भविष्यन्ति, यत्र गोलिकापातः अपि भवति । त्यक्तश्रमप्रमाणपत्रेषु ज्ञायते यत् लेखकस्य मातापितरौ जर्मन-एटीजी-यन्त्रनिर्माण-कम्पनीयाः अन्तर्गतं श्रमिकाः आसन् ते १९४४ तमे वर्षे जर्मनी-देशं प्रति निर्यातिताः ।ते जर्मनी-देशस्य मुक्तिपर्यन्तं एटीजी-संस्थायाः कृते कार्यं कृतवन्तः

"ओएसटी" धारयन्तः बलात् मजदूराः ये १९४५ तमे वर्षे जनवरीमासे पोलैण्ड्देशस्य लोड्ज्-नगरस्य यातनाशिबिरात् मुक्ताः अभवन् ।

यथा मम मातुः प्रारम्भिकजीवनस्य कल्पनां मरिउपोल्-नगरे "एकमात्रः कोटः सा धारयति स्म, ग्रे-हिम-आच्छादित-वीथिभिः अगाध-अन्तरिक्षे गच्छति स्म यत्र सर्वदा मेघगर्जनं भवति स्म", मातुः श्रम-अनुभवस्य विषये ज्ञात्वा लेखकः बहुधा कर्तुं आरब्धवान् कल्पयतु यत् सा कथं क्षुधायाः, रोगस्य, शीतस्य च परिस्थितयः जीवितवती।एतत् न केवलं अवशिष्टेभ्यः ऐतिहासिकदत्तांशेभ्यः संकलितं स्त्रियाः दुःखपूर्णं जीवनवृत्तम् आसीत्, अपितु लेखकस्य व्याख्या अपि आसीत् यत् the constant suffering of imagination and questioning throws women back to the "unfathomable space" इति " पुनः पुनः - वास्तविकमाता कीदृशी भवति ? उत्खनितं सत्यं लेखकस्य उत्तरं न ददाति। १९५६ तमे वर्षे तस्याः ३६ वर्षीयायाः माता तस्मिन् समये नताशा वार्डिङ्ग् इत्यस्याः दशवर्षीयः आसीत् । "यदि भवता मया दृष्टं दृष्टं स्यात्" - अस्याः मातुः अन्तिमवचनवत् गुञ्जा बाल्यकालात् वर्तमानपर्यन्तं लेखकस्य जीवने धावितः, शाश्वतः प्रश्नः च अभवत्।

कार्ये श्रमिकत्वेन स्वमातापितरौ अनुभवस्य अनुसन्धानस्य अतिरिक्तं युद्धोत्तरजर्मनीदेशे अस्य समूहस्य लज्जाजनकस्थितेः वर्णनार्थं लेखकः स्वमातापितृविशेषस्थितेः अपि उपयोगं कृतवान् यद्यपि जर्मनीदेशस्य मुक्तिना तेषां स्वतन्त्रता पुनः प्राप्ता, तथापि तस्य अर्थः नासीत् यत् ते स्वस्य वैधनागरिकतां अधिकारं च पुनः प्राप्तुं शक्नुवन्ति स्म, यत्र तेषां विरुद्धं देशद्रोहस्य आरोपः भविष्यति no different: तेषां कार्यं वा आवासः वा नास्ति, बहिःस्थत्वस्य कारणेन च तेषां भेदभावः भवति। तेषां आत्मानं शरीरं च चिरकालात् विच्छिन्नं इव दृश्यते पूर्वः स्वदेशमार्गे प्रविशितुं सर्वदा उत्सुकः अस्ति, उत्तरः तु अत्र चिरकालात् कारागारे स्थितः अस्ति "पीपल इन द शैडोस्" इत्यस्मिन् नताशा वार्डिङ्ग् इत्यनेन स्वपितुः जीवनं प्रति प्रायः विक्षिप्तं मनोवृत्तिः अभिलेखिता, सः जर्मनभाषां शिक्षितुं नकारितवान्, जीवनपर्यन्तं जर्मनभोजनं नकारितवान् "यदि सः अद्यापि वीथितः परं सुपरमार्केटं गन्तुं शक्नोति स्म" इति स्वयं रूसीभोजनसदृशं किमपि क्रीत्वा, यथा सार्डिन्, फेटाचीज, मरिचः, कच्चा सावरक्राउट् च, मरिचेन सिञ्चित्वा तैले सिञ्चतु।" प्रायः पञ्चाशत् वर्षाणि यावत् जर्मनीदेशे निवसन् मम पिता सर्वदा स्वस्य रूसीत्वस्य आग्रहं करोति स्म आध्यात्मिक जगत .

१९४५ तमे वर्षे एप्रिलमासे एकः पूर्वीयः श्रमिकः स्वस्य सामानस्य विरुद्धं विश्रामं कृतवान् । अमेरिकीसप्तमसेनायाः उद्धारिता सा रूसदेशं प्रति बलात् प्रत्यागमनस्य प्रतीक्षां कुर्वती अस्ति ।

यदि "she came from mariupol" इति लेखकेन स्वमातुः स्मृतौ लिखितम् अस्ति तर्हि "the man in the shadow" इति अधिकं पितुः कृते आरोपः, दया च रूसस्य हृदयस्य अयं पुरुषः बाल्ये गायनसमूहस्य नेता आसीत्, सः स्वपरिवारस्य पोषणार्थं स्वस्य गायनस्वरस्य उपरि अवलम्ब्य एकदा स्वपरिवारस्य कृते उत्तमभौतिकपरिस्थितयः सृजति स्म तथापि पारिवारिकजीवने सः रूक्षं पक्षं त्यक्तवान्, प्रायः च तस्य मातरं जर्मन-महिलानां सदृशी नास्ति इति आरोपितवान् ते अपि गृहं स्वच्छं कुर्वन्ति, मेजस्य उपरि अरुचिकरं भोजनं दृष्ट्वा क्रुद्धाः भवन्ति । मातुः मृत्योः अनन्तरं नताशा वार्डिङ्ग् स्वमातुः उत्तराधिकारी अभवत्, पितुः कठोरसमालोचनायाः लक्ष्यं च अभवत् यत्किमपि तस्याः पितुः असन्तुष्टिः हिंसायाः कारणं भवितुम् अर्हति । तस्याः स्वतन्त्रता नासीत् "सः मां किमपि कर्तुं न अनुमन्यते स्म यत् जर्मन-बालिकाः कर्तुं शक्नुवन्ति स्म । अहं सिनेमागृहं गन्तुं, नृत्यं कर्तुं, किमपि नूतनं वस्त्रं क्रेतुं न शक्तवान्, मम जेब-धनं अपि नासीत् तेषां कृते जर्मनजनाः यत् कुर्वन्ति तत् कर्तुं निषिद्धाः सन्ति, परन्तु तस्य पिता यथा स्वपरिवारस्य व्यवहारं करोति तत् एतावत् विरोधाभासपूर्णम् अस्ति, यत् तस्य हृदये मिश्रितं हीनतां, गौरवं च प्रतिबिम्बयति, सः स्वस्य परितः जनानां कृते पृथक् भवति, सः च भवति भूमिः तस्य अन्तःलोकः स्रोतः ।

नाजीजर्मनीदेशेन प्रदत्ताः बलात्कार्यदस्तावेजाः

नताशा वार्डिङ्ग् इत्यनेन स्वपितुः मृत्योः अनन्तरं "द मेन् इन द शैडोस्" इति पुस्तकं लिखितम् । तस्य मृत्योः पूर्वं तस्य पिता रोगकारणात् लकवाग्रस्तः अभवत्, तस्य रूसीशैल्याः जीवनशैली समाप्तवती, तस्य जीवनं च परिचर्याकर्तायाः, तस्य पुत्रीयाः च हस्ते समर्पितुं बाध्यम् अभवत् म्रियमाणस्य पितुः सम्मुखीभूय लेखकः लिखितवान् यत्, "मम शरीरे द्वेषः करुणा च परस्परं गता - बाल्ये यौवने च मम पितरं द्वेष्टि, अधुना अहं यस्य एकाकी, रोगी वृद्धः अस्मि, तस्य दयां करोमि। आदौ अन्त्यपर्यन्तं मम जीवनम् एव अभवत्।" भावपूर्णः अहं तस्मात् मुक्तः भवितुम् न शक्तवान् पूर्वं सः मां कारागारं स्थापयितुं हिंसायाः प्रयोगं करोति स्म, परन्तु अधुना सः स्वस्य वेदनाम् असहायतां च प्रयुज्य मां निरुद्धं करोति, यत् तस्य पूर्वबलेन स्वामित्वात् अपि कठिनतरं प्रतिरोधयितुं शक्यते ."

प्रौढतायाः अनन्तरं तस्याः मातापितृणां इतिहासस्य समीक्षा, पारिवारिकसम्बन्धपरीक्षा च लेखिकां निरन्तरं जगति स्वस्य स्थानं अन्वेष्टुं प्रेरितवती, एषा अवचेतनतया आत्मसाक्षात्कारस्य इच्छा बाल्यकाले एव प्ररोहितुं आरब्धा, सा च परिवारात् पलायनस्य आकांक्षां कृतवती बाह्यजगत् शिक्षन्तु जगतः सान्त्वनां, अनुमोदनं च प्राप्तुं, पितुः विरुद्धं जर्मन-कन्या इव वेषं धारयितुं, स्वस्य समीपस्थेषु अन्धं विश्वासं कर्तुं। परन्तु शरणार्थीनां निर्वासितानां च वंशजत्वेन बहिःस्थानां विवेकपूर्णनामानि तस्याः उपरि मेटयितुं न शक्यन्ते यत् अस्मिन् जगति सा यथा मान्यतां प्राप्नोति तत् अधिकं दानात् आगच्छति - कदाचित् सद्भावेन, अधिकतया दुर्भावनायाः सह। यथा जर्मनबालकः यः एकस्मिन् दिने तां चुम्बयितुं शक्नोति, कतिपयेभ्यः दिनेभ्यः अनन्तरं तां रूसीवेश्या इति वक्तुं शक्नोति।

एकतः युद्धस्य विनाशस्य अधीनं क्रमेण स्वं निमीलितानां पितृणां मौनजीवनम्, अपरतः अस्मिन् कठोर आन्तरिकबाह्यवातावरणे उपेक्षितस्य, नियन्त्रितस्य च लेखकस्य वृद्धि-अनुभवः एव "छायायां जनाः" इत्यस्य अन्यः अर्थः इव दृश्यते, न केवलं मातापितरौ, अपितु लेखकस्य अतीतात्मना अपि प्रकाशं प्रतीक्षन्ते।

तृतीये ग्रन्थे "नास्त्यस्य अश्रुपाताः" नताशा वार्डिन् इत्यस्याः दृष्टिः नास्त्या नामिकायां महिलायाः उपरि एव स्थितवती । नास्त्या युक्रेनदेशस्य अस्ति पाणिग्रहणम्। एतादृशं सुचारु साधारणं च प्रतीयमानं जीवनं १९९१ तमे वर्षे सोवियतसङ्घस्य विघटनेन समाप्तम् ।"युक्रेन-देशः रूस-देशात् स्वातन्त्र्यस्य घोषणां कृत्वा मुक्त-विपण्य-अर्थव्यवस्थायाः मार्गे प्रवृत्तः यस्य कृते बहवः जनाः आकांक्षन्ति स्म paper. , नास्त्या वेतनं न प्राप्य कार्यं प्राप्तुं असमर्था अभवत्, भर्त्रा सह विवाहः अपि समाप्तः ।

अर्धशतकपूर्ववत् युक्रेनदेशस्य महिलाः प्राच्यश्रमिकाः अभवन् इतिहासस्य भाग्यं पुनरावृत्तिः अभवत् । घरेलुकार्यकर्तारूपेण कार्यं कुर्वन्ती सा स्वस्य नियोक्तारं नताशा वार्डिन् इत्यनेन सह मिलितवती एषा भंगुरा आरक्षिता च युक्रेनदेशीया महिला लेखिकां स्वमातुः स्मरणं कृतवती, लेखिका च जर्मनीदेशे नास्त्यायाः निर्वासनसदृशस्य अनुभवस्य निकटतया साक्षी भवितुम् समर्था अभवत् : यतः तस्याः निवासस्य अनुज्ञापत्रस्य अवधिः समाप्तः अभवत् , सा जर्मनीदेशे निरन्तरं स्थातुं, स्वपरिवारस्य पोषणार्थं धनं अर्जयितुं च विवाहप्रस्तावद्वारा जर्मनपुरुषेण सह विवाहं कृतवती, यावत् तस्याः पतिः रोगात् मृतः तदा एव नामधेयेन विवाहः समाप्तः that she seemed to be relieved, "as a german widow, nastya now has a permanent residence permit. तस्याः विनाशकारीविवाहेन तस्याः कृते नूतनजर्मनमुद्रायां सप्तशत यूरो मूल्यस्य विधवापेन्शनं, तदतिरिक्तं तस्याः सफाईकार्यतः आयः अपि प्राप्तः। प्रतिमासं सा शक्नोति युक्रेनदेशं प्रति महतीं धनराशिं प्रेषयन्तु” इति ।

तादात्म्यपृष्ठभूमिः वा जीवनानुभवाः वा, नास्त्यायां लेखकस्य मातुः आकृतिः अधिकाधिकं स्पष्टा भवति, लेखकः अवचेतनतया नास्त्याम् पारिवारिक-आघातस्य प्रतिकारकं मन्यते, “अहं बाल्यकाले त्यक्तवस्तूनाम् पूर्तिं कर्तुं शक्नोमि तया सह सम्बद्धः सन् अहं यत् बहिः जगत् मम चिरकालात् विच्छिन्नम् आसीत् तत् आत्मनः अन्तः पुनः संयोजयितुं समर्थः अभवम्” इति । परन्तु सा नास्त्यां प्रायः सहजं प्रत्याख्यानम् अपि आविष्कृतवती, लेखकस्य प्रस्तावानां प्रतिक्रियां मौनेन परिहारेन च दत्तवती ।

एतस्मिन् समये एषा महिला यस्याः लेखिकायाः ​​सह रक्तसम्बन्धः नास्ति, सा यथार्थतया लेखकस्य मातापितृभिः सह एकीकृता अस्ति "नास्त्यस्य प्रत्याख्यानं केवलं एकप्रकारस्य आत्मरक्षणम् एव। अहम् अस्य लक्षणस्य अत्यन्तं परिचितः अस्मि। तस्य पृष्ठतः असमर्थता इव दृश्यते।" "स्लाविकरोगः" यः निर्मूलितः अभवत् सः अस्मात् स्थानात् शारीरिकक्षुधां, रोगं, निर्वासनं च आनयत् ये भविष्ये एकस्मिन् दिने निवासार्थं, भोजनार्थं च स्थानं प्राप्नुयुः "त्रयी", लेखिकायाः ​​एव अनुभवाः, तस्याः मातापितरौ, सोवियतसङ्घदेशे सः कदापि न मिलितानां जनजातीनां, नास्त्या च - एकशताब्दं व्याप्य द्वौ पीढौ पुनः अस्मान् स्मारयति यत् कालस्य महता परिवर्तनेन निर्मिताः अवशेषाः न करिष्यन्ति इति disappear easily , ते रक्ते प्रवहन्तः परिभ्रमन्तः अन्वेषकाः इव सन्ति, अनुभविनां तदनन्तरं पीढीनां च आध्यात्मिकं जगत् अन्वेषयन्ति यत् चिरकालात् छिद्रैः परिपूर्णं निमीलितं च अस्ति, तथा च नूतने जगति तेषां अस्तित्वस्य मार्गं अदृश्यरूपेण प्रभावितं करोति।

"नास्त्यायाः अश्रुपातस्य" अन्ते नास्त्या युक्रेनदेशं प्रत्यागत्य जर्मननागरिकतायाः आवेदनं कृतवती "सा केवलं भविष्यस्य कृते स्पष्टं पलायनमार्गं रक्षति स्म यद्यपि तस्याः गृहनगरे नूतनाः आपदाः भवन्ति, यथा नूतनः दुर्भिक्षः, नूतनः गृहयुद्धः वा नूतनं तानाशाही” इति । व्यक्तिः स्वगृहनगरं प्रति प्रत्यागन्तुं साहसं कर्तुं पूर्वं कदापि गन्तुं निश्चितः भवितुमर्हति । २०२२ तमे वर्षे रूस-युक्रेन-युद्धं प्रारब्धम्, अजोव-इस्पात-संयंत्रस्य युद्धेन पुनः नगरस्य कब्जेन अनन्तरं पुनर्निर्माणं प्रारब्धम् न कश्चित् जानाति।

"मारिउपोल्-द्वितीय" (२०२२) इति वृत्तचित्रस्य अद्यापि