2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रसवः स्त्रियाः कृते अविस्मरणीयः यात्रा अस्ति। प्रत्येकं गर्भवती माता स्वस्य शिशुस्य स्वागतं आरामदायके सुरक्षिते च वातावरणे कर्तुं आकांक्षति। हेबेई प्रजनन-प्रसूति-चिकित्सालये सावधानीपूर्वकं सप्त-विचारणीय-सेवाः प्रदाति, गर्भावस्था-तत्पर-नियोजनात् आरभ्य गर्भ-परिचर्या-पर्यन्तं, प्रसव-उत्तर-परिचर्या-पर्यन्तं, शिशु-स्वास्थ्य-सेवा-पर्यन्तं च प्रत्येकं पक्षः अधिक-आरामदायकं चिकित्सा-अनुभवं निर्मातुं प्रतिबद्धः अस्ति, येन गर्भधारणं अधिकं आरामदायकं भवति एषा यात्रा उष्णतायाः, परिचर्यायाः च परिपूर्णा अस्ति, प्रत्येकस्य गर्भिणीयाः मातुः जीवने च सुन्दरी स्मृतिः अभवत् ।
सुलभं तनावमुक्तं च चिकित्सा
अस्पतालस्य प्रसूतिबाह्यरोगचिकित्सालये चिकित्साचिकित्सायाः स्वतन्त्रस्थानं सुनिश्चित्य पारसंक्रमणं प्रभावीरूपेण निवारयितुं एकचिकित्सकीयं, एकरोगी, एकचिकित्सालयकक्षव्यवस्थां कार्यान्वितं भवति। अन्तर्राष्ट्रीयनिदान-उपचारविभागः नियमितपरामर्शार्थं विविधविशेषतानां सुप्रसिद्धविशेषज्ञान् निदेशकान् च एकत्र आनयति येन भवन्तः निजी, एकैकं, आरामदायकं च निदानं चिकित्सां च प्रदास्यन्ति। उच्चगुणवत्तायुक्ताः चिकित्सासंसाधनाः, सुरुचिपूर्णचिकित्सावातावरणं, अनन्यसुलभनिदानपरीक्षाप्रक्रियाः, सम्पूर्णप्रक्रियायां भवद्भिः सह गच्छन्तः व्यावसायिकनर्साः च भवतः आरामदायकस्य आरामदायकस्य च मातृत्वस्य प्रसवस्य च यात्रां इतः आरभ्यन्ते।
एकस्थानसेवा, पङ्क्तयः न्यूनाः
प्रसूतिविभागः एकं सुसंगतं सेवाप्रतिरूपं स्वीकुर्वति, गर्भावस्थापरीक्षातः, प्रसवोत्तरपर्यन्तं, भवतः निदानं चिकित्सा च एकेन एव वैद्यदलेन भविष्यति, व्यापकं, पूर्णप्रक्रिया, सर्वतोमुखी च परिचर्या वयं व्यक्तिगतनिदानं चिकित्सासेवाश्च प्रदास्यामः तथा गर्भावस्थायां भवतः स्वास्थ्यं सुनिश्चित्य पूर्णं अनुसरणं करणीयम्। व्यक्तिगतप्रसवपूर्वपरीक्षायोजना, चिकित्साग्राहकसेवाकर्मचारिणः गर्भवतीनां मातृणां कृते पूर्वमेव प्रसवपूर्वपरीक्षायाः नियुक्तिं कुर्वन्ति, येन प्रतीक्षा न्यूनीभवति, केन्द्रीकृतचिकित्साचिकित्सां च परिहरति।
उपवासपरीक्षारोगिणः निःशुल्कप्रातःभोजनस्य अपि आनन्दं लब्धुं शक्नुवन्ति, येन भवन्तः परामर्शस्य समये सहजतां अनुभवितुं शक्नुवन्ति, आरामेन खादितुम् अर्हन्ति, गृहवत् उष्णपरिचर्याम् अनुभवितुं च शक्नुवन्ति व्यावसायिकः कुशलः च चिकित्सादलः महत्त्वपूर्णक्षणेषु विचारणीयसेवाया सह भवतः सह गमिष्यति।
आरामदायकं वितरणं गोपनीयतां च
प्रसवकाले गर्भवतीनां मातृणां आरामस्य गोपनीयतायाः च विषये अयं चिकित्सालयः ध्यानं ददाति, प्रत्येकस्य गर्भवतीयाः मातुः जन्मकामनाम् आदरयति, प्राकृतिकप्रसवविधिं च प्रदाति उष्णं वातावरणं, प्रसवस्य प्रसवस्य च एककक्षं, व्यक्तिगतविषयकं प्रसवकक्षं, उष्णं अद्वितीयं च, पूर्णसहायकसुविधाभिः सह।
एलडीआर एकीकृतप्रसवकक्षः प्रसवः, प्रसवः, प्रसवोत्तरपुनर्प्राप्तिः च एकीकृत्य मातुः परिवहनस्य आवश्यकता नास्ति तथा च आरम्भात् अन्ते यावत् परिवारेण सह भवति। प्रसवकक्षस्य रक्षणं वैद्यैः संज्ञाहरणचिकित्सकैः च २४ घण्टाः क्रियते । वेदनाहीनप्रसवस्य बहवः विकल्पाः सन्ति, भवान् स्वस्य संज्ञाहरणचिकित्सकं अपि चिन्वतु । प्रसवकाले वरिष्ठप्रसूतिचिकित्सकाः, संज्ञाहरणं, बालरोगचिकित्सकाः, धात्रीः च चतुर्णां एकेन सहचर्या भवतः शिशुस्य च रक्षणं करिष्यन्ति प्रसवकक्षस्य पार्श्वे "अष्टमः शल्यक्रियाकक्षः" "एण्टेरोटॉमी" आपत्कालीनशल्यक्रियायाः च परिस्थितयः सम्भालितुं शक्नोति प्रसवकक्षः नवजातविज्ञानविभागस्य समीपे अस्ति, येन गम्भीररुग्णशिशुनां जीवनमार्गः उद्घाटितः भवति परिवारसहितं प्रसवे परिवारस्य सदस्याः शिशुं सह गन्तुं, नाभिरज्जुं कटयितुं, इमेजिंग-अभिलेखं च दातुं शक्नुवन्ति ।
परिवारशैल्याः विश्रामः पुनर्प्राप्तिः च
प्रसूतिविश्रामकक्षाः सर्वे एककक्ष्याः सन्ति, येषु सुरुचिपूर्णं ताजां च विन्यासः, सम्पूर्णसुविधाः, सर्वाणि दैनन्दिनावश्यकतानि च मातरः स्वपुटैः सह निवासं कर्तुं शक्नुवन्ति । "परिवार-शैली-निवृत्तिः" डिजाइन-अवधारणा बहुपक्षस्य आवश्यकतां पूरयति, यत् भवन्तः गृह-सदृशे वातावरणे स्वस्य लघु-क्यूट्-इत्यस्य स्वागतं कर्तुं शक्नुवन्ति । गर्भवतीनां जीवनस्य आवश्यकतानां पूर्तये मानककक्ष्याः, सुइट्-गृहाणि च भिन्न-भिन्न-सुविधाभिः सुसज्जिताः सन्ति । मानककक्षे सुविधानां अतिरिक्तं, सुइट् सोफा, कॉफी टेबल, लटकनचित्रं, रेफ्रिजरेटर, माइक्रोवेव इत्यादिभिः अपि सुसज्जितं भवति यत् गर्भिणीनां जीवनस्य आवश्यकतां पूरयितुं तथा च यथार्थतया क उष्णः परिवारः ! प्रत्येकं विश्रामकक्षं स्वतन्त्रं स्नानगृहं, वाशबेसिनं, पूर्णतया स्वचालितं नित्यतापमानं फ्लशशौचालयं, उष्णशीतशौचालयः, पेजरः इत्यादीनां सम्पूर्णसुविधाभिः सुसज्जितं भवति, निःशुल्कप्रसाधनसामग्रीपुटं च प्रदत्तम् अस्ति
सावधान सेवा, द्विगुण सुख
हेबेई प्रजनन-स्त्रीरोगविज्ञान-अस्पताले चिकित्सालये प्रसवम् अकुर्वतां मातृणां कृते प्रतिदिनं त्रीणि मुख्यानि, त्रीणि च पूरकभोजनानि च स्वादिष्टानि प्रसवोत्तरभोजनानि प्रदाति लेरेन्टाङ्ग मेडिसिनल डाइट् इत्यनेन सावधानीपूर्वकं निर्मितं, एतत् काल-सम्मानितस्य चीनीय-ब्राण्ड् "लेरेण्टङ्ग्" इत्यस्य पारम्परिक-चिकित्सा-लाभानां उपरि निर्भरं भवति तथा च आधुनिक-चिकित्सा-पोषण-अवधारणाभिः सह संयोजयति यत् मातृणां प्रसवस्य अनन्तरं उत्तमरीत्या पुनः प्राप्तुं साहाय्यं भवति
तस्मिन् एव काले चिकित्सालये मातृणां प्रसवस्य समये च बन्धन-नानी-सेवाः अपि प्रदत्ताः सन्ति गर्भवतीनां प्रसवोत्तरपरिवाराणां च अन्यव्यापकसेवाः। मातरः प्रसवकाले, आस्पतेः वाससमये च परिचर्यायाः आनन्दं लभन्तु, सुखदं मातापितृयात्रां च आरभन्तु।
शय्यायाः पार्श्वे निवासः, सुविधाजनकः चिन्तारहितः च
चिकित्सालये आन्तरिकरोगिणां कृते शय्यायाः पार्श्वे निपटनसेवाः प्रदत्ताः सन्ति, निपटनकेन्द्रं न गत्वा वार्डे निर्वहननिवासनं सम्पन्नं कर्तुं शक्यते। शुल्कसंग्राहकः चालानं, शुल्कानां कुलसूचीं, चिकित्साबीमाकार्डं इत्यादीनि सामग्रीं रोगी हस्ते समर्पयति, शुल्कसूचीं, चिकित्साबीमाप्रतिपूर्तिनीतिं च विस्तरेण व्याख्यायते यदि किमपि धनवापसी वा बकाया वा भवति तर्हि तेषां निपटनं स्थले एव भविष्यति। निपटानकेन्द्रेण समये व्यावसायिकसूचनाः स्वगृहेषु मेलसेवा अपि योजिताः, येन रोगिणः यात्रायाः रक्षणं भवति।
चिकित्सा अभिलेखाः सावधानीपूर्वकं भवतः गृहे मेलद्वारा प्रेष्यन्ते
“यदि मम डिस्चार्ज-चिकित्सा-अभिलेखस्य प्रतिलिपिं कर्तुं समयः नास्ति तर्हि मया किं कर्तव्यम्?”“यदि अहं नगरात् बहिः अस्मि, त्वरितरूपेण तस्य उपयोगाय पुनः गन्तुं न शक्नोमि तर्हि किं कर्तव्यम्?” चिकित्सा अभिलेखस्य प्रतिलिपिं कुर्वन्तु?”“चिकित्सा अभिलेखस्य प्रतिलिपिं कर्तुं मया किं सज्जता कर्तव्या?”... एतासां समस्यानां विषये इदानीं चिन्तायाः आवश्यकता नास्ति!
रोगी चिकित्साअनुभवं सुधारयितुम् अपि च रोगी चिकित्सा अभिलेखप्रतिलिपिकरणप्रक्रियायाः अधिकतमं अनुकूलनं कर्तुं हेबेई प्रजनन-प्रसूति-अस्पतालस्य ऑनलाइन "चिकित्सा-अभिलेख-प्रतिलिपिकरण - गृहं प्रति मेल" सेवा आधिकारिकतया प्रारब्धा अस्ति! एतत् यथार्थतया अवगच्छति यत् "निर्गताः रोगिणः कार्याणि विना स्वस्य चिकित्सावृत्तीनां प्रतिलिपिं कर्तुं शक्नुवन्ति, तथा च एप्लिकेशनं मोबाईलफोनद्वारा स्वगृहं मेलद्वारा प्रेषयितुं शक्यते", येन भवद्भ्यः महती सुविधा भवति