2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किमर्थं नगरस्य अन्तः गत्वा सामान्यजनानाम् जीवने अवधानं दातव्यम् ?
"इन्टू द इन्टीरियर आफ् चाइनीज सिटीज (रिवाइज्ड एडिशन)" इत्यस्मिन् वाङ्ग डि इत्यनेन स्वस्य उत्तरं दत्तम् यत् "देशस्य नगरस्य च सभ्यतायाः प्रमाणं निम्नवर्गस्य प्रति तेषां दृष्टिकोणस्य उपरि निर्भरं भवति, तेभ्यः बहिः गन्तुं मार्गं दातुं तेषां प्रयत्नाः च निर्भरं भवति" इति गरिमापूर्णं जीवनं जीवितुं तथाकथितमुखस्य कृते ते अन्तर्धानं कुर्वन्तु ."
चीनदेशे नगरविकासस्य प्रक्रियां यथार्थतया अवलोकयितुं वाङ्ग डी इत्यनेन लेखनकाले कोर्बिसियर्, मम्फोर्ड्, जैकब्स् इत्येतयोः नगरविकासस्य त्रयाणां भिन्नानां अवधारणानां तुलना कृता त्रयाणां मध्ये कोर्बिसियरः वास्तुजगति सर्वाधिकं प्रसिद्धः अस्ति आधुनिकतावादी वास्तुकलायां निपुणः इति नाम्ना तस्य स्वप्नः आसीत् यत् "कठोरकार्यात्मकविभागैः सह आदर्श औद्योगिकनगरस्य आविष्कारः करणीयः" इति कोर्बिसियरस्य नगरीयनिर्माणे सः देवः इव अस्ति, स्वस्य उपलब्धीनां अवलोकनं कृत्वा सर्वं स्वस्य नियन्त्रणे चालयितुं ददाति ।
अन्तिमेषु वर्षेषु जनाः "नगरस्य अवलोकनं" इति विषये अधिकाधिकं मुग्धाः अभवन् । विज्ञानस्य प्रौद्योगिक्याः च विकासेन विमानचित्रणं अप्राप्यं न भवति, ड्रोन्-यानानि च स्थानीयविमानचित्रणं सम्भवं कुर्वन्ति । माध्यमेषु वा जीवने वा विविधाः उपरितनचित्रं अधिकाधिकं प्रचलति । अनेके जनाः अस्मिन् दृष्टिकोणे आकृष्टाः सन्ति, यदा ते नगरे भवितुं “वैभवं” दर्शयन्ति तदा ते प्रायः तत् सिद्धयितुं उपरितः छायाचित्रस्य उपयोगं कुर्वन्ति । एतेषु छायाचित्रेषु उच्चैः भवनानि कंक्रीटवनानि इव सन्ति, पृथिव्यां सघनरूपेण रोपितानि, अद्भुतं दृश्यं निर्मान्ति ।
"चीनीनगरानां अन्तः (संशोधितं संस्करणम्)"
तथापि, एकः उपरितनः छायाचित्रः सम्पूर्णस्य नगरस्य प्रतिनिधित्वं कर्तुं न शक्नोति, एतत् खलु दृश्यमानं, भव्यं, केषाञ्चन जनानां आडम्बरं च तृप्तुं शक्नोति परन्तु अस्य कारणात् एव एतत् नगरस्य संरचनात्मकदोषान् जनानां चिन्तनस्य दोषान् च उजागरयति। "उपेक्षा" इति दृष्टिकोणः एकः भव्यः दृष्टिकोणः अस्ति यः दृष्टिक्षेत्रे नगरं संकुचति, तस्य विन्यासं च प्रकाशयति; तत्सदृशानां दर्शनं दुर्लभम्।
यदि भवान् केवलं प्रशंसकः वा प्रेक्षकः वा अस्ति तर्हि एतादृशः "अहंकारः" केवलं दृष्टिकोणस्य सौन्दर्यशास्त्रस्य च भेदः एव, परन्तु नगरनियोजकानाम् कृते भिन्नः अस्ति । एषः दृष्टिकोणः अतीव वञ्चकः अस्ति, योजनाकाराः सहजतया भ्रमितुं शक्नोति । यथा कोर्बिसियरस्य नगरीयनिर्माणयोजना, यद्यपि तस्य गौरवपूर्णः भव्यः च पक्षः अस्ति तथापि स्पष्टतया नगरस्य जटिलतां उपेक्षते ।
१९२९ तमे वर्षे ले कोर्बिसिएर् दक्षिण-अमेरिकादेशं गतः, विमानचालकद्वयस्य साहाय्येन सः रियो-डी-जनेरियो-नगरस्य विमानदृष्ट्या निरीक्षणं कृतवान् । तस्मिन् समये ले कोर्बिसियरस्य चकाचौंधं जनयन्तः शीर्षकाणां दीर्घसूची आसीत् : २० शताब्द्याः प्रसिद्धतमः वास्तुकारः नगरनियोजकः च, आधुनिकतावादी वास्तुकलानां ध्वजवाहकः, यन्त्रसौन्दर्यशास्त्रस्य संस्थापकः, "कार्यवादस्य पिता" च विमानं ले कोर्बिसियर · कोर्बिसियर् अपूर्वरूपेण विस्तृतं दृष्टिकोणं प्रदत्तवान्, रियो डी जनेरियो रेखीयनगरं यावत् न्यूनीकृतम् । फलतः कोर्बिसियरः उत्साहेन नगरस्य योजनायाः रेखाचित्रं कृतवान् । अस्मात् रोमाञ्चकारीणाम् अनुभवात् सः बहु किमपि प्राप्तवान्, अस्य अभियानस्य परिणामेण प्रत्यक्षतया अनेके सिद्धान्ताः योजनायाः रेखाचित्राः अपि अभवन् तथापि "द डेथ एण्ड् लाइफ् आफ् ग्रेट् अमेरिकन सिटीज" इत्यस्य लेखिका जेन् जैकोब्स् इत्यस्य मते सः अपि सो हारितवान् .
कोर्बिसियरस्य नगरनियोजनं पक्षिनेत्रदृश्यस्य दिशि सङ्गतम् अस्ति । तस्य "स्केलपेल्" इत्यस्य अन्तर्गतं, नगरं नियमितकार्यक्षेत्रेषु कटितम् आसीत्, तथा च उपरितनदृष्ट्या ज्यामितीयसौन्दर्यं प्रस्तुतम् । अस्मिन् प्रकारे नगरनियोजने जनाः शतरंजस्य खण्डाः इव भवन्ति, तेषां केवलं कार्यक्षेत्रेषु उपस्थितिः आवश्यकी यत्र ते प्रकटिताः भवेयुः, स्वकीयानि सामाजिककार्यं च गृह्णीयुः । कठोररूपेण वक्तुं शक्यते यत् ते भवनस्य काचपर्देभित्तिस्थे कारात्, वृक्षात्, काचखण्डात् वा मूलतः भिन्नाः न सन्ति ।
नगरस्य उपरि अवलोकनेन खलु सत्तासीमायाः रोमाञ्चः आनेतुं शक्यते । तथापि न कश्चित् लोके सदा आकाशे स्थित्वा नगरं पश्यितुं शक्नोति, न च कश्चित् वायुना स्वजीवनं सर्वदा सम्पूर्णं कर्तुं शक्नोति । जनाः अन्ते स्वनिवासं नगरं पश्यन्ति, वीथिषु गच्छन्ति, दुकानेषु, भोजनालयेषु, विद्यालयेषु, कार्यालयभवनेषु च प्रविशन्ति ते नगरीयभूदृश्यानां कृते "उपकरणजनाः" न सन्ति, अपितु नगरीयकार्यक्रमानाम् उपयोक्तारः, आनन्दकाः च सन्ति अतः नगरस्य अवलोकनात् अधिकं महत्त्वपूर्णं तत् तस्मिन् गमनस्य भावः ।
वाङ्ग डी इत्यनेन एवम् अकरोत् । सः अधः पश्यितुं न अस्वीकृतवान्, अनुभवजन्यसाक्ष्याणां, केस-अध्ययनस्य च उपरि बलं दत्त्वा नगरस्य मध्यभागं गन्तुं अभ्यस्तः आसीत् परन्तु "चीननगरानां अन्तः (संशोधितं संस्करणम्)" सूक्ष्मदृष्ट्या न प्रस्तुतं करोति, अपितु सूक्ष्म-इतिहासस्य पद्धतेः, नगरीय-इतिहासस्य शोधमार्गस्य, लोकप्रियसंस्कृतेः अभिजातसंस्कृतेः च सम्बन्धस्य, नगरीयस्य अध्ययनस्य च चर्चां करोति संस्कृतिः सार्वजनिकस्थानश्च मूलभूतसंकल्पनाः, दैनन्दिनजीवनस्य सार्वजनिकस्थानस्य च सम्बन्धः इत्यादयः। पुस्तकात् वयं ज्ञातुं शक्नुमः यत् एतेषां सिद्धान्तानां उपरि एव अवलम्ब्य वाङ्ग डी इत्यनेन दृष्टं ऐतिहासिकसंशोधनार्थं अनुभवजन्यसाक्ष्यरूपेण परिणतुं समर्थः अभवत्
वाङ्ग डी एकदा ऐतिहासिकग्रन्थेषु व्यक्तयोः प्रवृत्तियोः विश्लेषणं कृतवान् : एकः सरलप्रतीतसमस्यासु जटिलविश्लेषणं करणीयम्, पाठकान् अप्रत्याशितक्षेत्रे नेतुम्, सरलसमस्यानां पृष्ठे एतादृशाः जटिलरहस्याः दग्धाः सन्ति इति आविष्कारः इदानीं एषा पद्धतिः सामान्यतया "प्रवचनविश्लेषणम्" इति उच्यते । अन्यत् प्रवृत्तिः अस्ति यत् जटिलविषयाणां विश्लेषणं सरलतया सुलभतया च कर्तुं प्रयत्नः करणीयः, तुल्यकालिकरूपेण स्पष्टतया, प्रत्यक्षतया, स्पष्टतया च स्वदृष्टिकोणान् व्याख्यातुं प्रयत्नः करणीयः, अत्यधिकसिद्धान्तानां शब्दावलीनां च प्रयोगं परिहरितुं प्रयत्नः करणीयः not only allow experts in this field to अथवा अन्यक्षेत्रेषु विद्वांसः तत् अवगन्तुं शक्नुवन्ति, तथा च सामान्यपाठकैः अवगन्तुं शक्यते ते च तत् पठितुम् इच्छन्ति।
वाङ्ग डी इत्यस्य मतेन उत्तरा पद्धतिः पाठकान् "घटना" प्रति मार्गदर्शनं कृत्वा "घटना" "व्यक्तिगतरूपेण" अवलोकयितुं अनुमतिं ददाति, यत् सूक्ष्म-इतिहासस्य आकर्षणम् अपि अस्ति
एषा लेखनपद्धतिः ऐतिहासिकलेखनस्य प्रसिद्धायाः "भूतकालस्य वर्तमानस्य च" शैल्याः स्पष्टतया भिन्ना अस्ति । चीनीय-इतिहास-शैक्षणिक-मण्डलानां लेखने चिरकालात् वीर-ऐतिहासिक-दृष्टिकोणानां, भव्य-आख्यानानां च आधिपत्यं वर्तते, “प्रमुखविषयेषु उत्सुकाः इतिहासकाराः सर्वान् जीवान् समुद्रे जलस्य बिन्दुरूपेण, अवलोकनार्थं च अवमाननाः इति मन्यन्ते तेषां जीवनं च अनुभवं च अन्तःलोकं च” इति।
परन्तु यथा वाङ्ग डी स्वपुस्तके उक्तवान् - "चीनस्य इतिहासः अभिजातवर्गेण अभिलेखितः अभिव्यक्तश्च भवति। जनानां विचाराणां विषये लिखितसामग्रीषु न्यूनाधिकं अभिलेखकानां वैचारिकप्रवृत्तयः सन्ति। अन्येषु शब्देषु, लोकप्रियस्य descriptions इति ग्रन्थेभ्यः वयं प्राप्नुमः विचारः संस्कृतिः च प्रायः सर्वदा अभिजातवर्गैः छानितम् अस्ति । निम्नवर्गस्य संस्कृतिः, विश्वासाः, अपेक्षाः च प्रायः सर्वाणि विकृतदृष्टिकोणानां, मध्यस्थानां च माध्यमेन प्राप्यन्ते प्रायः अभिजातवर्गस्य रूढिवादीनां च दृष्टिकोणानां प्रतिनिधित्वं कुर्वन्ति ये जनसंख्यां निराकृताः, अस्पष्टाः, विकृतसूचनाः वा अभिलेखयन्ति” इति ।
"inside chinese cities (revised edition)" इत्यस्य प्रस्तावनायां वाङ्ग डी इत्यनेन स्वस्य प्रारम्भिकयोः आङ्ग्लपुस्तकयोः उल्लेखः कृतः - "स्ट्रीट् कल्चर" तथा "टीहाउस्" (पश्चात् चीनीभाषायां प्रकाशितम्) सः मन्यते यत् “एतयोः पुस्तकयोः सफलता अवश्यमेव विविधकारकाणां उपरि निर्भरं भवति, परन्तु महत्त्वपूर्णं कारणं यत् ते सूक्ष्म-इतिहासस्य, नूतनानां सांस्कृतिक-इतिहास-पद्धतीनां च उपयोगेन चीनीयनगरानां अध्ययनस्य नूतन-अभिमुखीकरणं प्रतिबिम्बयन्ति, तथैव सिद्धान्ते, पद्धत्या नूतनानां विचाराणां च प्रतिबिम्बं कुर्वन्ति अभ्यासं च कुर्वन्तु।"
चेङ्गडुनगरस्य चायगृहाणां विषये वाङ्ग डी इत्यस्य शोधं मुख्यतया त्रयः विषयाः केन्द्रीकृताः आसन् : प्रथमं, चायगृहाणि जनानां दैनन्दिनजीवने भूमिका;
वाङ्ग डी इत्यस्य दृष्ट्या किङ्ग्-वंशस्य उत्तरार्धे चीनगणराज्ये च चेङ्गडु-नगरे लघुव्यापारः महत्त्वपूर्णः आर्थिकक्षेत्रः आसीत्, चेङ्गडु-नगरे चायगृहाणि लघुव्यापारस्य महत्त्वपूर्णं रूपम् आसीत् तस्मिन् एव काले चायगृहम् इव जनानां दैनन्दिनजीवनेन सह अन्यस्य कस्यापि दुकानस्य एतादृशः निकटः सम्बन्धः नास्ति । चायगृहाणि न केवलं व्यापारस्य अद्वितीयं मार्गं प्रतिनिधियन्ति, अपितु समृद्धं रङ्गिणं च दैनन्दिनसंस्कृतिं निर्मान्ति । चायगृहेषु सम्मुखीभूतानां आन्तरिकबाह्यसमस्यानां माध्यमेन वाङ्ग डी चायगृहाणां ग्राहकानाञ्च, चायगृहाणां स्थानीयसरकारानाञ्च सम्बन्धस्य परीक्षणं करोति, चायगृहोद्योगसङ्घस्य चायगृहकर्मचारिणां संघानां च भूमिकानां विश्लेषणं करोति, तथा च अवलोकयति यत् ते स्थानीयसरकारानाम् उद्योगानां च मध्ये कथं सम्बन्धः भवन्ति, तथा स्थानीयसरकारयोः मध्ये सर्वकारस्य श्रमिकसङ्गठनानां च मध्ये मध्यस्थः। तदतिरिक्तं जनानां अन्तरक्रियासु समुदायस्य वा आसपासस्य जीवने च चायगृहाणां भूमिका अपि अन्वेषणीयम् अस्ति । विभिन्नाः सामाजिकसमूहाः आर्थिकसामाजिकसांस्कृतिकक्रियासु संलग्नाः चायगृहाणां उपयोगं कुर्वन्ति, यत्र ते चायगृहाणां उपयोगं विपण्यरूपेण कुर्वन्ति, यत्र ते मनोरञ्जनस्य प्रदानाय, प्राप्तुं चायगृहाणां मञ्चरूपेण उपयोगं कुर्वन्ति चायगृहे द्वन्द्वाः, नियन्त्रणं, सत्तासङ्घर्षाः च एतत् तथ्यं प्रकाशयन्ति यत् चायगृहे राजनैतिकपरिवर्तनानि सर्वदा स्पष्टतया प्रतिबिम्बितानि चायगृहं राष्ट्रियस्थानीयराजनीतेः विकासाय राजनैतिकमञ्चः, मौसमविवाहः च अभवत् यथा, जापानविरोधीयुद्धात् पूर्वं जनव्यवस्थायाः स्थिरतां निर्वाहयितुम् आधारेण चायगृहाणां नियन्त्रणार्थं सर्वकारेण बहवः नियमाः घोषिताः जापानविरोधीयुद्धे तदनन्तरं गृहयुद्धे च राज्यं अन्ये च विविधाः सामाजिकशक्तयः अपूर्वप्रमाणेन स्वराजनैतिकप्रयोजनानां सेवायै चायगृहाणां उपयोगं कुर्वन्ति स्म
चायगृहस्य गहन अन्वेषणेन वाङ्ग डी इत्यस्य निष्कर्षः प्राप्तः यत् २० शताब्द्याः प्रथमार्धे लचीला स्थानीयसंस्कृतिः रीतिरिवाजाः च पाश्चात्यीकरणस्य प्रभावस्य प्रतिरोधं कुर्वन्ति स्म, आधुनिकीकरणस्य कारणेन उत्पन्नस्य सांस्कृतिकसमानताप्रतिरूपस्य प्रतिरोधं कुर्वन्ति स्म, तथा च infiltration of state power.
महत्त्वपूर्णं सार्वजनिकस्थानं इति नाम्ना चायगृहं सार्वजनिकस्थानस्य अध्ययनार्थं वाङ्ग डि इत्यनेन महत्त्वपूर्णः प्रयासः इति गणयितुं शक्यते । "सार्वजनिकस्थानम्" इति नगरस्य तानि स्थानानि निर्दिशन्ति ये सर्वेषां कृते उद्घाटितानि सन्ति, "सार्वजनिकजीवनम्" इति सार्वजनिकस्थानेषु जनानां दैनन्दिनजीवनं निर्दिशति । मानवस्य आधुनिकीकरणस्य प्रक्रियायां प्रशासनिकशक्तिः नागरिकानां सार्वजनिकस्थानेषु सदैव प्रभावं जनयिष्यति, तथा च "समाजस्य" अवधारणा अस्मिन् क्रमे संकुचति, विकृता, पुनः उत्थानम् च भवति पूर्वाध्ययनेषु बहवः पाश्चात्त्यविद्वांसः चीनीयनगरेषु यूरोपीयसमाजसदृशानां नागरिकसङ्गठनानां अभावः इति मन्यन्ते स्म, साम्राज्यशासनस्य प्रशासनिकशक्तिः एव प्रबलशक्तिः इति मन्यन्ते स्म तथापि वाङ्ग डि इत्यनेन स्वस्य शोधकार्य्ये अत्यन्तं स्वायत्तं सक्रियं च सार्वजनिकजीवनं आविष्कृतम्
सार्वजनिकस्थानस्य सार्वजनिकजीवनस्य च एषः विचारः अद्यत्वे अपि नगरस्य भागः अस्ति, ते च सम्भवतः वाङ्ग डी इत्यस्य दृष्टौ सर्वाधिकं महत्त्वपूर्णः भागः अस्ति । पुस्तके वाङ्ग डी इत्यनेन बृहत्प्रमाणेन विध्वंसनस्य निर्माणस्य च, तस्य परिणामतः सांस्कृतिकविच्छेदस्य च आलोचना कृता, नगरे जनाः समानाधिकाराः भवेयुः इति च वकालतम् अकरोत्
पारम्परिकचीननगरानां विकासः विविधपरिस्थितेः अधीनः अस्ति नगरीयस्थानस्य संस्कृतिः च अधिकतया प्राकृतिकरूपेण निर्मिताः सन्ति तथा च समग्रयोजना नास्ति । परन्तु अस्यैव कारणात् नगराणि प्रत्येकं भिन्नाः शैल्याः, प्रबन्धनप्रतिमानं, जीवनशैलीं च प्रस्तुतयन्ति, भिन्नानि स्थानीयसंस्कृतयः अपि जनयन्ति । किङ्ग्-वंशस्य उत्तरार्धात् आरभ्य आधुनिकीकरणस्य ज्वारः चीनदेशे आहतः, यत् एकीकृतप्रतिरूपेण नगरान् परिवर्तयितुं राज्यनियन्त्रणं सुदृढं कर्तुं च नगरसुधार-आन्दोलनं स्वेन सह आनयत् "चीनस्य नगरानां अन्तः (संशोधितं संस्करणम्)" इति लिखति: "अस्मिन् प्रतिरूपे परिवहनस्य उन्नयनार्थं मार्गानाम् नवीनीकरणं, 'आधुनिक' नगरीयपरिदृश्यस्य प्रचारार्थं नगरीयस्थानानां पुनर्निर्माणं, रोगनिवारणाय स्वच्छतामानकानां निर्धारणं, प्रचारार्थं भिक्षुकान् वीथिभ्यः दूरीकरणं च अन्तर्भवति प्रगतिशील" नगरप्रतिबिम्बं, सार्वजनिकव्यवस्थां निर्वाहयितुम् विभिन्नानि नियमाः स्थापयित्वा, जनसमूहं "प्रकाशयितुं" अवकाशस्य मनोरञ्जनस्य च सुधारः, नूतनराष्ट्रीयपरिचयस्य संवर्धनार्थं देशभक्तिं प्रवर्धयति, राज्यनियन्त्रणं प्रवर्धयितुं राजनीतिं सुदृढं करोति इत्यादयः
अस्य "आधुनिकीकरणस्य, वर्धमानस्य राज्यशक्तिस्य च प्रभावेण स्थानीयविशिष्टतायाः विविधतायाश्च दुर्बलता स्पष्टा अस्ति। यद्यपि केचन परिवर्तनाः तीव्राः सन्ति तथा च केचन मन्दाः सन्ति" तथापि स्थानीयसंस्कृतेः दृढजीवनशक्तिः अस्ति तथा च विभिन्नेषु ऐतिहासिककालेषु विकसिता यद्यपि प्रगतिः अस्ति निवर्तते च, कदापि न म्रियते।
वाङ्ग डी इत्यस्य दृष्टौ एतत् अवश्यमेव बहुमूल्यम् अस्ति । सः आधुनिकीकरणस्य प्रतिरोधं न करोति, अपितु आधुनिकीकरणे नगरस्य मूलं, संस्कृतिं, जीवनशक्तिं च धारयितुम् आशास्ति ।
एतस्मिन् समये विश्वस्य अनेकानि नगराणि भ्रमणं कृतवन्तः । न्यूयॉर्कं एकदा बृहत्प्रमाणेन विध्वंसनस्य निर्माणस्य च माध्यमेन नूतननगरस्य निर्माणं सम्पन्नं कर्तुं अभिप्रायः आसीत् सौभाग्येन जेन् जैकब्स् योजनाक्षेत्रे मुख्यधारायां प्रवचनं चुनौतीं दातुं अग्रे गतः, अमेरिकननगरेभ्यः च एतत् भिन्नं रूपं दत्तवान् is how " the death and life of great american cities " इति ।
नगरनिर्माणस्य विषये १९५० तमे दशके अमेरिकादेशे एकं वचनं आसीत् यत् "यावत् मम पर्याप्तं धनं भवति तावत् अहं नगरं सम्यक् निर्मातुम् अर्हति" इति सामान्यतया "बृहत् साहसं उदारता च" इति प्रसिद्धम्
द डेथ् एण्ड् लाइफ् आफ् ग्रेट् अमेरिकन् सिटीज् इति ग्रन्थे जैकोब्स् इत्ययं विचारं "इच्छया चिन्तनस्य मिथकम्" इति कथयति । सा तस्मिन् समये अमेरिकादेशे नगरनिर्माणस्य आलोचनां कृतवती यत् "ते प्रथमे अरबौ किं निर्मितवन्तः: न्यूनावस्थायाः आवासीयक्षेत्राणि किशोर-अपराधस्य, तोड़फोड़स्य, सामान्यसामाजिक-मोहस्य च केन्द्राणि अभवन्...मध्य-आय-आवासी-क्षेत्राणि निर्जीवाः, सैन्य-बैरेक्-रूपेण च अभवन् सामान्यतया पिहितं भवति, नगरजीवनस्य च जीवनशक्तिः, जीवनशक्तिः च सर्वथा नास्ति... अहं न जानामि यत् फुटपाथः कुतः आरभ्यते कुत्र च विस्तारं करोति, द्रुतमार्गः च नगरस्य सारं निष्कासयति तथा नगरस्य जीवनशक्तिं बहु क्षतिं करोति .
"महान अमेरिकननगरानां मृत्युः जीवनं च"।
"द डेथ् एण्ड् लाइफ् आफ् ग्रेट् अमेरिकन सिटीज" इत्यनेन तत्कालीनाः अमेरिकननगरनियोजकाः क्रुद्धाः अभवन्, येषां मतं आसीत् यत् जैकोब्स् केवलं स्त्रीप्रेमी एव अस्ति । परन्तु इतिहासेन सिद्धं जातं यत् जैकोब्स्-विचाराः एव संयुक्तराज्ये नगरनिर्माणं पूर्णतया परिवर्तयन्ति स्म, १९५० तमे दशके अमेरिकी-सर्वकारस्य नगरनिर्माण-आन्दोलनस्य समाप्तिम् अपि कृतवन्तः, यस्य मुख्यतया झुग्गी-वसति-स्थलानां उन्मूलनं, राजमार्गनिर्माणं च आसीत् वीथिषु भ्रमणं कृत्वा नगरस्य विवरणेषु ध्यानं दातुं अभ्यस्ता एषा महिला योजनाकाराः उपेक्षितानि बहवः विषयाणि आविष्कृतवती, एते च नगरस्य यथार्थः अर्थः
जैकोब्स्-नगरस्य नगरीय-अवधारणायाः मूलं "मानवता" इति शब्दात् अधिकं किमपि नास्ति । एतत् नगरं जैविकसमग्रं, जीवनशक्तिपूर्णं, अनन्तवैविध्यं च परिणमयति ।
वाङ्ग डी इत्यनेन जैकोब्स् इत्यस्य विचाराणां पुष्टिः कृता, तथापि सः मम्फोर्ड इत्यस्य विचारान् अपि उद्धृतवान् । एकदा ममफोर्डः नगरविकासस्य षट् चरणान् प्रस्तावितवान्, यथा "मूलनगरम्" (ग्रामः), "नगर-राज्यम्" (ग्रामसङ्ग्रहः), "महानगरम्" (महत्त्वपूर्णनगरानां उद्भवः), "महानगरक्षेत्रम्" (प्रारम्भः decline ), “निरङ्कुशनगराणि” (नगरव्यवस्थानां अतिविस्तारः) तथा “मृतनगराणि” (परित्यक्तनगराणि) ।
अवश्यं वाङ्ग डी इत्यस्य दृष्ट्या षष्ठः चरणः "मृत्युनगरम्" किञ्चित् आतङ्कजनकम् अस्ति । सः लिखितवान् - "मम्फोर्डः युद्धेन रोगेण च प्राचीनरोमस्य विनाशं निर्दिशति । चीननगराणि अस्मिन् दिशि न म्रियन्ते, परन्तु अन्यथा क्षीणाः भवितुम् अर्हन्ति । यथा चीननगरेषु परिवहनं, जलप्रदायः, कचराणि च इत्यादीनि समस्यानि it." नगरं अनिवासनीयं कर्तुं शक्नोति ।
तस्मिन् एव काले यथा यथा बृहत्नगराणि कारजगत् अभवन् तथा तथा अनेके नगराणि स्वस्य मूलपार्श्ववीथिं ध्वस्तं कर्तुं बाध्यन्ते । "आर्थिकविस्तारेण नगरानां विनाशः नवीकरणं च जातम्, अन्त्यफलं च बृहत्प्रमाणेन विध्वंसनं निर्माणं च भवति, अतः नगरानां क्षतिः अधिकाधिकं तीव्रा अभवत्। चीनदेशस्य अनेकानाम् ऐतिहासिकनगरानां पुरातननगरानां पूर्णविध्वंसः एव अस्ति a typical example.
वाङ्ग डी यत् धारयितुम् आशास्ति तत् नगरस्य विविधता, लोकप्रियता च, तथैव अपुनर्प्राप्तिः इतिहासः च ।