समाचारं

केन्द्रं स्वरं निर्धारयति! अचलसम्पत्कार्यस्य कृते “केन्द्रं सेट् कर्तुं” पञ्च कीवर्डाः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो 26 सितम्बर दिनाङ्के वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कृत्वा बैठकं कृतवती।
अस्मिन् सत्रे दुर्लभतया एव विशाले स्थाने अचलसम्पत्सम्बद्धं कार्यं नियोजितम्, अनेके वक्तव्याः प्रथमवारं कृताः । अस्मिन् सत्रे अचलसम्पत्सम्बद्धस्य कार्यस्य परिनियोजनं कथं अवगन्तुं शक्यते? निम्नलिखितपञ्च कीवर्ड्स भवतः कृते "केन्द्रीकरणं" करिष्यन्ति।
कीवर्ड: "पतनं त्यक्त्वा स्थिरं कुरुत"।
पूर्वपोलिट्ब्यूरो-समागमानाम् अवलोकनेन “अचल-सम्पत्-विपण्यस्य प्रचारः पतनं त्यक्त्वा स्थिरं कर्तुं” इति विचारः प्रथमवारं प्रादुर्भूतः ।
ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया इत्यनेन उक्तं यत् एतस्य अर्थः वर्तमानस्य अचलसम्पत्स्थितेः नूतना अवगतिः, यत् द्वितीयत्रिमासे यत् वक्तव्यं दत्तं तस्मात् सर्वथा भिन्नम् अस्ति। प्रत्यक्षं कारणं यत् "मे १७" नीतिः तुल्यकालिकरूपेण प्रबलः आसीत्, यत्र मे-मासतः जून-मासपर्यन्तं प्रथमस्तरीयनगरेषु बृहत्-परिमाणेन प्रोत्साहनं भवति स्म, परन्तु प्रभावः केवलं २ मासान् यावत् एव अभवत्, यत् अपेक्षां बहु अतिक्रान्तवान् सम्प्रति अचलसम्पत्तौ अधोगतिदबावः तुल्यकालिकरूपेण अधिकः अस्ति, तथा च दुर्बलानाम् अपेक्षाणां नकारात्मकप्रतिक्रियापाशः च निर्मितः अस्ति तथा च अधः गमनस्य मात्रायाः मूल्यस्य च निर्माणं जातम्, यत्र नकारात्मकप्रतिक्रियासु आपूर्तिः माङ्गं च द्वयोः अपि संकुचनं जातम् अस्य क्षयस्य कारणेन सम्पूर्णस्य औद्योगिकशृङ्खलायाः संकोचनं अद्यतनस्य "अविक्षेपस्य" महत्त्वपूर्णः स्रोतः अस्ति ।
शङ्घाई यिजु अचलसम्पत्संशोधनसंस्थायाः उपनिदेशकः यान् युएजिन् इत्यनेन उक्तं यत् चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राजनैतिकब्यूरोद्वारा अचलसम्पत्बाजारस्य विषये अर्थात् "पतनं स्थगयितुं" प्रथमः अतीव स्पष्टः निर्देशः अस्ति स्थिरं च कुर्वन्तु” इति । अत्र "पतनं स्थगयतु" इति व्यापारस्य परिमाणस्य न्यूनतायाः स्थगितत्वं, लेनदेनमूल्ये न्यूनतायाः स्थगितत्वं च द्वौ अपि समाविष्टौ स्तः । अगस्तमासे दत्तांशदृष्ट्या सम्पत्तिविपण्ये समायोजनस्य दबावः वर्धितः, अनेकेषु स्थानेषु विपण्येषु माङ्गं स्थगयितुं दबावः अस्ति इति निवेदितम् "पतनं त्यक्त्वा स्थिरतां प्रति प्रत्यागन्तुं" इति चत्वारि शब्दाः अतीव स्पष्टसंकेताः सन्ति, यस्य एतदपि अर्थः अस्ति यत् विभिन्नाः प्रदेशाः चतुर्थे त्रैमासिके भारी-भार-नीतयः कार्यान्वितुं निरन्तरं शक्नुवन्ति येन पतनं त्यक्त्वा स्थिरतां प्रति प्रत्यागन्तुं अचल-संपत्ति-विपण्यस्य उत्तम-प्रवर्धनं भवति |.
कीवर्ड : वृद्धिं सख्तीपूर्वकं नियन्त्रयन्तु
प्रथमवारं “वृद्धिं कठोररूपेण नियन्त्रयति” इति पदमपि प्रस्तावितं । केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमेन सूचितं यत् वाणिज्यिक-आवास-निर्माणे वृद्धि-नियंत्रणं, स्टॉकस्य अनुकूलनं, गुणवत्तायां च सुधारः करणीयः इति सख्यं करणीयः |.
झोङ्गझी शोधसंस्थायाः नीतिसंशोधननिदेशकः चेन् वेन्जिङ्ग् इत्यनेन उक्तं यत् एतत् सूत्रीकरणं पूर्वसूत्रीकरणात् भिन्नम् अस्ति, तथा च वृद्धिस्य दृष्ट्या सख्तनियन्त्रणे अधिकं बलं दत्तं भवति, यस्य अर्थः अस्ति यत् भविष्ये भूमिस्य आवासस्य च आपूर्तिः विभिन्नस्थानानि नगरस्य एव वास्तविक आवश्यकतायाः आधारेण भविष्यन्ति, वयं अन्धरूपेण आपूर्तिं विस्तारयितुं न शक्नुमः, यस्य अर्थः अस्ति विद्यमानस्य आवासस्य भण्डारस्य उन्नयनं नवीनीकरणं च, तस्य योजनां कृत्वा पुनः सजीवीकरणं इत्यादि, यत् महत्त्वपूर्णा दिशा भवितुम् अर्हति गुणवत्तासुधारस्य दृष्ट्या "उत्तमगृहानां" निर्माणं पूर्वमेव मूलभूतावश्यकता भवितुम् अर्हति, तथा च " “उत्तमगृहनिर्माणस्य” समर्थननीतीनां प्रचारः निरन्तरं कार्यान्वितुं अपेक्षितः अस्ति
ली युजिया इत्यनेन उक्तं यत् तेषु प्रथमवारं वृद्धेः कठोरनियन्त्रणं प्रस्तावितं, यस्य अर्थः अस्ति यत् सर्वेषु स्थानीयेषु नूतनभूमिः आपूर्तिः, विपण्यां नूतनगृहाणां आपूर्तिः च कठोररूपेण नियन्त्रितव्या। वर्तमान समये अनेकस्थानेषु विक्रयणार्थं नूतनानां गृहानाम् इन्वेण्ट्री चक्रं प्रायः २० मासाः भवति, इन्वेण्ट्री-दबावः वर्धमानः अस्ति, वृद्धेः कठोर-नियन्त्रणेन इन्वेण्ट्री-दबावः न्यूनीकर्तुं शक्यते अपेक्षां वर्धयितुं अल्पकालीनस्थिरीकरणं च प्रवर्धयितुं एतत् साधनम् अस्ति ।
कीवर्ड: “श्वेतसूची” परियोजना ऋणम्
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य बैठक्यां उक्तं यत् सा "श्वेतसूची" परियोजनानां ऋणस्य आपूर्तिं वर्धयिष्यति तथा च निष्क्रियभूमिपुनरुत्थानस्य समर्थनं करिष्यति।
अस्मिन् वर्षे आरम्भात् एव "श्वेतसूची"-व्यवस्था कार्यान्विता अस्ति । वित्तीयनिरीक्षणस्य राज्यप्रशासनेन २४ सितम्बर् दिनाङ्के प्रकाशितस्य आँकडानुसारं अधुना यावत् वाणिज्यिकबैङ्कैः ५,७०० तः अधिकानि "श्वेतसूची" परियोजनानि अनुमोदितानि, यत्र १.४३ खरब युआन् इत्यस्य अनुमोदितवित्तपोषणराशिः अस्ति, यत् ४ तः अधिकस्य अनुसूचितवितरणस्य समर्थनं करोति कोटि आवास एकक। भविष्ये अद्यापि प्रयासान् तीव्रं कृत्वा गभीरतया उन्नतिं कर्तुं, परियोजनावित्तपोषणस्य "श्वेतसूचिकायाः" भूमिकां उत्तमरीत्या निर्वहति, निगमपूञ्जीवातावरणं सुधारयितुम्, परियोजनावितरणं सुनिश्चितं कर्तुं च अपेक्षितम् अस्ति
"द्रष्टुं शक्यते यत् नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रेण सकारात्मक-प्रगतिः कृता, अद्यापि च अपेक्षा अस्ति यत् भविष्ये परियोजना-वित्तपोषणस्य 'श्वेत-सूची' इत्यस्य भूमिकां उत्तमरीत्या कर्तुं, निगम-सुधारार्थं च स्वस्य प्रयत्नाः वर्धयिष्यति, गभीरतया च उन्नतिं करिष्यति पूंजीपर्यावरणं, परियोजनावितरणं च सुनिश्चितं करिष्यति यत् गृहक्रेतृणां अपेक्षाः अपि अधिकं स्थिरं करिष्यति" इति चेन् वेन्जिंग् अवदत्।
कीवर्ड : जनसरोकारस्य प्रतिक्रिया
सभायां दर्शितं यत् जनसमूहस्य चिन्तानां प्रतिक्रिया, आवासक्रयणप्रतिबन्धनीतिषु समायोजनं, विद्यमानबन्धकव्याजदराणां न्यूनीकरणं च आवश्यकम्।
जीएफ सिक्योरिटीजस्य मुख्य अर्थशास्त्री गुओ लेई इत्यस्य मतं यत् आवासक्रयणप्रतिबन्धनीतेः समायोजनं सम्प्रति अचलसम्पत्नीतेः सर्वाधिकं लचीला क्षेत्रम् अस्ति। सः अवदत् यत् विद्यमाननीतीनां दृष्ट्या एकीकृतबन्धकऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं १५% यावत्, यत् २४ सितम्बर-दिनाङ्के कार्यान्वितम्, तथा च भूमि-आवास-अधिग्रहणाय, भण्डारणाय च समर्थनं किञ्चित्पर्यन्तं सुदृढं कृतम् अस्ति यदि क्रयणं भवति प्रतिबन्धाः अधिकं शिथिलाः भवन्ति, तस्य प्रभावः अचलसम्पत्बाजारस्य मात्रायां मूल्यप्रवृत्तौ च भवितुमर्हति सकारात्मकं प्रभावं कुर्वन्तु।
विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य व्यवस्था "अन्तिमरूपेण" कृता अस्ति । चीनस्य जनबैङ्कः वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यति यत् ते विद्यमानं बंधकव्याजदरं नूतनऋणव्याजदराणां समीपे न्यूनीकर्तुं शक्नुवन्ति, यत्र औसतं न्यूनीकरणं ०.५ प्रतिशताङ्कस्य परितः भविष्यति इति अपेक्षा अस्ति।
चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् यतः अत्र बहवः ऋणग्राहकाः सन्ति, अतः आवश्यकानि तकनीकीसज्जतां कर्तुं बङ्कानां कृते अपि निश्चितसमयस्य आवश्यकता भवति। अग्रिमे चरणे केन्द्रीयबैङ्कः वाणिज्यिकबैङ्केभ्यः बंधकऋणानां मूल्यनिर्धारणतन्त्रे सुधारं कर्तुं निर्देशं दातुं अपि विचारयति, तथा च बङ्काः ग्राहकाः च विपण्य-उन्मुखसिद्धान्ताधारितस्वतन्त्रवार्तालापद्वारा गतिशीलसमायोजनं करिष्यन्ति
सम्प्रति अनेके वाणिज्यिकबैङ्काः स्पष्टं कृतवन्तः यत् ते नियामकप्रधिकारिणां प्रासंगिकनियमानां निर्गमनस्य प्रतीक्षां कुर्वन्ति केचन बङ्काः पूर्वमेव प्रासंगिकयोजनानां विशिष्टसञ्चालननियमानां च अध्ययनं कुर्वन्ति, सर्वं कार्यं च व्यवस्थितरूपेण प्रचलति।
कीवर्ड्स : अचलसंपत्तिविकासस्य नवीनं प्रतिरूपम्
सभायां अचलसम्पत्विकासाय नूतनप्रतिरूपस्य निर्माणं प्रवर्धयितुं भूमिं, करं, वित्तं, अन्यनीतीं च सुधारयितुम् प्रयत्नानाम् आह्वानं कृतम्।
यान् युएजिनस्य मतं यत् अस्य सूत्रीकरणस्य मूलबिन्दुः "ग्रहणम्" अस्ति, यस्य अर्थः अपि अस्ति यत् अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य कार्यं त्वरितं भविष्यति अचलसंपत्तिविकासस्य हाले नूतनप्रतिरूपस्य प्रमुखबिन्दुभ्यः न्याय्यं चेत्, विद्यमानगृहविक्रयादिकार्यं निरन्तरं भविष्यति, तत्सह, आवासपेंशनव्यवस्थायाः वित्तीयसमर्थने, प्रवर्धने च प्रयत्नाः निरन्तरं भविष्यन्ति , तथा उच्चगुणवत्तायुक्तानां आवासानाम् निर्माणम् एतत् चतुर्थे त्रैमासिके विभिन्नस्थानेषु प्रायोगिककार्यम् अस्ति।
(सामान्यवार्ता संवाददाता हू यू द्वारा व्यापकं संकलनम्)
प्रतिवेदन/प्रतिक्रिया