समाचारं

अगस्तमासे अचलसम्पत्विकासे निवेशः स्थिरः भवितुम् आरब्धवान्, यत्र नूतनानां सेकेण्डहैण्ड्-गृहानां च मूल्यं मासे मासे पतति |

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. चीनव्यापारसंशोधनसंस्थायाः चीन उच्च-आवृत्ति-आर्थिकक्रियाकलापसूचकाङ्कः
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २४ दिनाङ्के प्रथमस्य वित्तीय-अनुसन्धान-संस्थायाः चीन-उच्च-आवृत्ति-आर्थिक-क्रियाकलाप-सूचकाङ्कः (yhei) ०.८८ आसीत्, यत् १७ सितम्बर्-मासस्य तुलने ०.०४ इत्येव वृद्धिः अभवत् २४ सितम्बर् दिनाङ्के समाप्तसप्ताहे सेवाउद्योगसम्बद्धाः सूचकाः "३० नगरेषु वाणिज्यिकगृहविक्रयसूचकाङ्काः" तथा "८ नगरेषु मेट्रोयातायातसूचकाङ्काः" क्रमशः ०.०७ तथा ०.०२ इत्यनेन पुनः उत्थापिताः सूचकाङ्कः" निरन्तरं वर्धमानः। ०.१० तः १.१५ पर्यन्तं, उपर्युक्तानां उपसूचकानाम् उदयः अस्मिन् सप्ताहे yhei इत्यस्य उदयस्य महत्त्वपूर्णं कारणम् अस्ति।
2. साप्ताहिकस्थितेः समग्रनिर्णयः
अस्मिन् सप्ताहे इस्पातस्य बिलेट्-मूल्यानि पुनः उत्थापितानि, २४ सेप्टेम्बर्-पर्यन्तं सप्ताहे १.०३% वर्धितानि, गतमासे १.०३% वर्धितानि, गतवर्षस्य समानकालस्य तुलने १७.००% न्यूनीकृतानि च सीमेण्टस्य मूल्यं निरन्तरं अधिकं गच्छति, २४ सितम्बर् दिनाङ्के समाप्तसप्ताहे ०.७९% वृद्धिः, विगतमासे १.५३% वृद्धिः, गतवर्षस्य समानकालस्य अपेक्षया १०.४४% वृद्धिः च अभवत् विगतमासे तापअङ्गारस्य मूल्यं सपाटं आसीत्, गतवर्षस्य समानकालस्य अपेक्षया १.५२% न्यूनम् आसीत् ।
२४ सितम्बर् दिनाङ्के समाप्तसप्ताहे केन्द्रीयबैङ्केन मुक्तविपण्यद्वारा शुद्धरूपेण १,६१२.६ अरब युआन् निधिनिवेशः कृतः । अन्तर्बैङ्क-रात्रौ व्याजदरेण २४ सितम्बर्-दिनाङ्के समाप्तसप्ताहे ४ आधारबिन्दुभिः वृद्धिः अभवत्, विगतमासे च १.६ आधारबिन्दुभिः न्यूनता, गतवर्षस्य समानकालस्य अपेक्षया ५.८ आधारबिन्दुभिः न्यूनता च अभवत् सप्तदिवसीयरेपो-दरः गतसप्ताहे १५ आधारबिन्दुभिः, विगतमासे १३ आधारबिन्दुभिः, गतवर्षस्य समानकालस्य तुलने २० आधारबिन्दुभिः च वर्धितः अस्ति
राष्ट्रीयसांख्यिकीयब्यूरो अगस्तमासस्य स्थावरजङ्गमसम्बद्धानि आँकडानि प्रकाशितवान्। निवेशस्य दृष्ट्या जनवरीतः अगस्तमासपर्यन्तं स्थावरजङ्गमविकासे सम्पन्ननिवेशः ६.९२८३५५ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.२% न्यूनता अभवत्, विकासस्य दरः च पूर्वमासस्य समानः आसीत् २४ सितम्बर् दिनाङ्के राज्यस्य वित्तीयपरिवेक्षणप्रशासनब्यूरो इत्यस्य निदेशकः ली युन्जे इत्यनेन राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने उक्तं यत् अगस्तमासस्य अन्ते यावत् स्थावरजङ्गमविकासऋणानां तुलने सकारात्मकवृद्धिः अभवत् वर्षं, अधोगतिप्रवृत्तिं विपर्यय्य। उच्च-आवृत्ति-आँकडानां आधारेण न्याय्यं चेत्, अचल-संपत्ति-विकास-सम्बद्धस्य उत्खनन-विक्रयस्य वर्षे वर्षे वृद्धि-दरेण मार्च-मासात् पञ्चमासान् यावत् क्रमशः सकारात्मक-वृद्धिः निर्वाहिता, येन मम देशस्य अचल-सम्पत्त्याः विकास-निवेशः स्थिरः भवति, सुधरति च इति अधिकं सिद्धयति |. आवासप्रकारस्य दृष्ट्या अगस्तमासे आवासीयविकासे निवेशसमाप्तेः वर्षे वर्षे न्यूनता जनवरीतः जुलैपर्यन्तं ०.१ प्रतिशताङ्केन संकुचिता कार्यालयभवनविकासे निवेशसमाप्तौ सञ्चितवर्षे वर्षे न्यूनता अभवत् पूर्वमासात् ०.७ प्रतिशताङ्काः ६.४% यावत् ।
मूल्यानां दृष्ट्या मासे मासे ७० बृहत्-मध्यम-आकारस्य नगरेषु नवीन-सेकेण्ड्-हैण्ड्-गृहेषु मूल्यसूचकाङ्कः अगस्तमासे निरन्तरं न्यूनः अभवत्, यत्र पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्केन न्यूनतायाः विस्तारः अभवत् वर्षे वर्षे अगस्तमासे नूतनानां द्वितीयहस्तगृहाणां च मूल्यसूचकाङ्कस्य क्षयः पूर्वमासे ५.३%, ८.२% च आसीत् इति क्रमेण ५.७%, ८.६% च यावत् विस्तारितः तेषु प्रथमस्तरीयनगरेषु द्वितीयहस्तस्य आवासमूल्यसूचकाङ्कस्य वर्षे वर्षे न्यूनता पूर्वमासात् ०.६ प्रतिशताङ्केन विस्तारिता 9.4% यावत् अभवत् प्रथमस्तरीयनगराणि गतमासस्य समानानि आसन्, द्वितीयतृतीयस्तरीयनगरेषु द्वयोः प्रकारयोः आवासयोः मूल्यसूचकाङ्के वर्षे वर्षे न्यूनता विस्तारिता
विक्रयस्य दृष्ट्या उच्च-आवृत्ति-दत्तांशैः ज्ञायते यत् अगस्तमासे नूतनगृहाणां औसतदैनिकव्यवहारक्षेत्रं पूर्वमासस्य अपेक्षया २६,२०० वर्गमीटर् न्यूनीकृतम्, तथा च औसतदैनिकगृहेषु द्वितीयहस्तगृहानां लेनदेनक्षेत्रं पूर्वमासात् ३६,७०० वर्गमीटर् न्यूनीकृतम्।
3. एकसप्ताहस्य आँकडा (2024.9.18-2024.9.24)
1. केन्द्रीयबैङ्कस्य मौद्रिकसञ्चालनम्
2. व्याजदराणि सामाजिकवित्तपोषणं च
3. निगमक्षेत्रम्
१) गौण उद्योग
२) शिपिंग
३) स्थावरजङ्गमविपणनम्
4. आवासीय विभाग
5. वैश्विकदृष्टिकोणः
(अस्य लेखस्य शीर्षकचित्रस्य स्रोतः: china business news)
——
पाठ |
हमसे संपर्क करें |. [email protected]
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया