समाचारं

पुरातनयन्त्राणां स्थाने नूतनानां उपकरणानां प्रयोगः विपण्यजीवनशक्तिं उत्तेजयति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, झिन्जियाङ्गसमाचारः, २५ सितम्बर् (चेन् मिन) अद्यतने बाचू काउण्टी गृहे उपकरणानां, विद्युत्वाहनानां, वाहनानां, अन्येषां उपभोक्तृवस्तूनाम् अष्टवर्गाणां व्यापार-क्रियाकलापं निरन्तरं कुर्वन् अस्ति, विशेषतः गृहोपकरणानाम् व्यापारः , यस्य सामान्यजनस्य सकारात्मकप्रतिक्रिया प्राप्ता अस्ति .
२१ सितम्बर् दिनाङ्के जनाः नूतनानां गृहोपकरणानाम् आदानप्रदानार्थं प्राधान्यनीतीनां विषये ज्ञात्वा ते बाचु काउण्टी गृहउपकरणवितरण उद्यमम् आगतवन्तः जनाः सक्रियरूपेण विक्रेतारं उत्पादानाम् आदानप्रदानस्य अभिप्रायस्य विषये अवदन्, विक्रेता च धैर्यपूर्वकं उत्पादस्य प्रदर्शनं, मूल्यं, आदानप्रदानमानकानि च विस्तरेण जनानां कृते परिचयं दत्तवान्
जिगु मैमैती यिमिंग् इत्यादिः उपभोक्ता अवदत् यत् - "मम गृहे एकः पुरातनः शीतलकः अस्ति यस्य उपयोगः बहुवर्षेभ्यः भवति। एतत् बहु शक्तिं उपभोगयति तथा च शीतलनप्रभावः बहु उत्तमः नास्ति। मया संयोगेन एतत् व्यापार-क्रियाकलापं दृष्ट्वा चिन्तितम् it was a good deal , आगत्य अवलोकयतु।”
राष्ट्रीयनीतीनां अनुसारं अष्टवर्गाणां गृहोपकरणानाम् क्रयणं यथा रेफ्रिजरेटरः, धूपपात्रं, दूरदर्शनं, वातानुकूलकं, सङ्गणकं, जलतापकं, गृहचूल्हं, ऊर्जादक्षता वा जलदक्षतामानकं वा द्वितीयस्तरं वा ततः परं वा रेन्ज हुड् च आनन्दयितुं शक्यते स्वायत्तक्षेत्रनीतीनां अनुसारं 2,000 युआनपर्यन्तं अनुदानं, ये उपभोक्तारः डिशवॉशरं, स्वीपिंग् रोबोट्, स्मार्ट टॉयलेटसीट्, टैब्लेट् कम्प्यूटर्, स्मार्टफोन् इत्यादीनां इलेक्ट्रॉनिक-विद्युत्-उत्पादानाम् क्रयणार्थं "ट्रेड-इन" कार्यक्रमे भागं गृह्णन्ति, ते अनुदानस्य आनन्दं लब्धुं शक्नुवन्ति उपर्युक्तानां उत्पादानाम् नूतनक्रयणे भागं गृह्णन्तः उपभोक्तारः 1,300 युआनपर्यन्तं अनुदानं प्राप्तुं शक्नुवन्ति।
बाचू काउण्टी इत्यस्मिन् एकस्याः व्यापारिककम्पन्योः प्रबन्धकः झाङ्ग शुपिङ्ग् इत्यनेन उक्तं यत्, "अस्माभिः उपभोक्तृभ्यः विविधानि प्राधान्यानि उपायानि प्रदत्तानि, यथा व्यापार-प्रवेशस्य आधारेण, निःशुल्क-द्वार-द्वार-वितरणस्य, अन्य-सेवानां च आधारेण कतिपयानि मूल्य-छूटानि दातुं .
विशालः शेयर-बजारः उपभोक्तृवस्तूनाम् व्यापार-क्रियाकलापस्य समये उद्यमानाम् अधिकव्यापार-स्थानं विकासस्य च अवसरान् प्रदास्यति, नूतन-उपभोगस्य संवर्धनं विस्तारं च निरन्तरं करिष्यति, उपभोक्तृ-कल्याणं वर्धयिष्यति, बाचु-मण्डले उपभोक्तृ-माङ्गस्य उन्नयनं विमोचनं च व्यापकरूपेण प्रवर्तयिष्यति | , तथा च तत्सहकालं पश्चात्तापी उत्पादनक्षमतायाः उन्मूलनं त्वरयितुं अर्थव्यवस्थायाः समाजस्य च हरित-निम्न-कार्बन-परिवर्तनस्य प्रचारः।
बाचु काउण्टी ब्यूरो आफ् कॉमर्स एण्ड् इंडस्ट्रियल इन्फॉर्मेशन टेक्नोलॉजी इत्यस्य कार्यकर्ता वाङ्ग जुन् इत्यनेन उक्तं यत्, “अस्मिन् आयोजने निवासिनः स्वस्य पुरातनं गृहउपकरणं निर्दिष्टस्थानेषु आनयितुं शक्नुवन्ति तथा च २०२४ तमे वर्षे गृहसाधनव्यापार-अथवा क्रयण-क्रियाकलापयोः भागं ग्रहीतुं शक्नुवन्ति, तथा च प्राप्तुं शक्नुवन्ति तदनुरूपं छूट कूपनं यत् क्रयणार्थं उपयोक्तुं शक्यते विकल्पाः प्राधान्यमूल्यानि च तदतिरिक्तं केषाञ्चन विशिष्टानां गृहोपकरणानाम्, यथा ऊर्जा-बचत-उत्पादानाम् अपि अतिरिक्त-अधिकार-अनुदानं भविष्यति ।
अवगम्यते यत् निवासी unionpay इत्यस्य "cloud quick pass" इत्यस्य "trade-in" इति विभागस्य माध्यमेन अनुदान-छूट-कूपनं प्राप्तुं शक्नुवन्ति ततः प्रयोज्य-भण्डारेषु छूटं लिखित्वा क्रियाकलापस्य भागं ग्रहीतुं शक्नुवन्ति
प्रतिवेदन/प्रतिक्रिया