2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य झेजियाङ्गस्य नूतनाः विवाहावकाशविनियमाः आधिकारिकतया पारिताः।
२७ सितम्बर् दिनाङ्के "झेजियांग प्रान्तस्य विवाहावकाशविनियमाः" मतदानं कृत्वा १४ तमे प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्याः १२ तमे सत्रे स्वीकृताः, यया स्पष्टीकृतं यत् ये कर्मचारिणः कानूनानुसारं विवाहस्य पञ्जीकरणं कुर्वन्ति तेषां १३ दिवसानां आनन्दः भविष्यति विवाह अवकाशः ।
"विनियमाः" घोषणायाः तिथ्याः आरभ्य प्रवर्तन्ते। अन्येषु शब्देषु, भवन्तः तत्क्षणमेव एतस्य लाभस्य तरङ्गस्य आनन्दं लब्धुं शक्नुवन्ति।
झेजियांग-नगरे कार्यान्विताः पूर्वविवाहावकाशविनियमाः "राज्यस्वामित्वयुक्तानां उद्यमकर्मचारिणां कृते विवाहस्य, अन्त्येष्टि-अवकाशस्य, यात्रा-अवकाशस्य च विषयेषु सूचना" इति पूर्वराज्यश्रमप्रशासनेन वित्तमन्त्रालयेन च १९८० तमे वर्षे निर्मितम् आसीत् ।दस्तावेजे तत् निर्दिष्टम् आसीत् विवाहावकाशः १ तः ३ दिवसपर्यन्तं भवति स्म ।
परन्तु अर्थव्यवस्थायाः समाजस्य च विकासेन सह "विवाहत्रिज्या" विस्तृता भवति । झेजियांग-नगरे अन्तरनगरीय-अन्तर्प्रान्त-विवाहानाम् अनुपातः क्रमशः प्रायः १/६ तथा १/९ भवति ।
अन्तिमेषु वर्षेषु विवाहावकाशस्य समुचितविस्तारस्य आह्वानं अधिकाधिकं उच्चैः जातम्, राष्ट्रियजनकाङ्ग्रेसस्य बहवः प्रतिनिधयः चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्याः च प्रासंगिकाः सुझावाः प्रस्तावाः च अग्रे स्थापितवन्तः
"विनियमेन" आनयन्तः लाभाः विवाहावकाशस्य विस्तारात् दूरं गच्छन्ति ।
"विनियमाः" स्पष्टयन्ति यत् राष्ट्रियवैधानिक अवकाशदिनानि विश्रामदिनानि च विवाहावकाशरूपेण न गण्यन्ते, विवाहावकाशस्य वेतनं, बोनसाः अन्ये च लाभाः यथासाधारणं प्रदत्ताः भविष्यन्ति। यदि कश्चन कर्मचारी विवाहावकाशं ग्रहीतुं चयनं करोति तर्हि विवाहस्य पञ्जीकरणदिनात् एकवर्षस्य अन्तः विवाहावकाशं ग्रहीतुं शक्नोति यदि कर्मचारी कार्यस्य आवश्यकतायाः कारणात् एकवर्षस्य अन्तः विवाहावकाशं ग्रहीतुं असमर्थः भवति तर्हि नियोक्ता कर्मचारी च वार्तालापं कर्तुं शक्नुवन्ति विवाहावकाशं अर्धवर्षं यावत् स्थगयितुं।
अवकाशविधिषु कर्मचारिणः नियोक्तृणा सह परामर्शं कृत्वा एकदा एव वा किस्तेषु वा अवकाशं ग्रहीतुं चयनं कर्तुं शक्नुवन्ति, येन नव आगतानां नियोक्तृणां च अधिकलचीलव्यवस्थाः प्राप्यन्ते
ये नवीनाः प्रमाणपत्राणि अधुना एव प्राप्तवन्तः तेषां एतस्य लाभस्य तरङ्गस्य गमनस्य चिन्ता न भवति । "विनियमानाम्" अनुसारं यदि कश्चन कर्मचारी एतेषां नियमानाम् कार्यान्वयनस्य तिथ्याः एकवर्षात् न्यूनं पूर्वं विवाहार्थं पञ्जीकरणं करोति तथा च विवाहावकाशं न गृहीतवान् तर्हि एते नियमाः प्रवर्तन्ते यदि कश्चन कर्मचारी विवाहावकाशं गृहीतवान् तर्हि सः कर्तुं शक्नोति एतेषां नियमानाम् अनुसारं विवाहावकाशस्य कृते अपि।
नियोक्तृभिः कर्मचारिणां विवाहावकाशस्य आन्तरिकप्रबन्धनव्यवस्थायां सुधारः करणीयः, विवाहावकाशं ग्रहीतुं कर्मचारिणां अधिकारस्य रक्षणं करणीयम्, कर्मचारिणां विवाहावकाशं तेषां लाभं च कार्यान्वितं कर्तव्यम्। यदि नियमानाम् उल्लङ्घनं भवति तर्हि "विनियमाः" दण्डान् स्पष्टयन्ति: यदि सिविलसेवककानूनस्य सन्दर्भेण प्रबन्धिताः राज्यसंस्थाः, सार्वजनिकसंस्थाः अन्ये च नियोजक-एककाः समयसीमायाः अन्तः सुधारं कर्तुं असफलाः भवन्ति तर्हि उत्तरदायी नेतारः प्रत्यक्षतया च उत्तरदायी भवन्ति व्यक्तिः कानूनानुसारं दण्डितः भविष्यति यदि अन्ये नियोक्तारः सुधारं कर्तुं नकारयन्ति अथवा परिस्थितयः गम्भीराः सन्ति तर्हि तेषां दण्डः ५,००० युआन् इत्यस्मात् न्यूनः न भवति परन्तु ५०,००० युआन् इत्यस्मात् अधिकः न भवति।
"अल्पशीघ्रस्य" विधानस्य एकः भागः यः "अभावं स्थापयति" इति रूपेण "विनियमाः" "एकत्र विधानं करणं" इति सुधारसंकल्पनाम् पूर्णतया मूर्तरूपं ददति विनियमस्य मसौदां सार्वजनिकं कृत्वा सम्पूर्णे प्रान्ते ४७ तृणमूलविधायकसम्पर्कस्थानेषु प्रश्नावलीसर्वक्षणं कृतम् ।