समाचारं

राष्ट्रीयचिकित्साबीमाब्यूरो : चिकित्साबीमानिधिनां पर्यवेक्षणस्य स्थितिः अद्यापि जटिला अस्ति, तथा च वुक्सी होङ्गकियाओ-अस्पतालस्य सदृशं बीमाधोखाधड़ीं समये समये भवति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन "निर्दिष्टचिकित्सासंस्थानां प्रासंगिककर्मचारिणां कृते चिकित्साबीमाभुगतानयोग्यताप्रबन्धनव्यवस्थायाः स्थापना" इति प्रासंगिकस्थितेः परिचयार्थं पत्रकारसम्मेलनं कृतम्

राष्ट्रीयचिकित्साबीमाप्रशासनस्य उपनिदेशकः यान किङ्ग्हुई इत्यनेन उक्तं यत् अस्मिन् वर्षे आरभ्य राष्ट्रियचिकित्साबीमाप्रशासनेन चिकित्साबीमानिधिनां पर्यवेक्षणं अधिकं सुदृढं कर्तुं पर्यवेक्षणस्य गहरतां निरन्तरं विस्तारयितुं च सक्रियपरिहाराः कृताः। वयं अघोषितनिरीक्षणानाम् तीव्रताम् निरन्तरं वर्धयामः यतः देशस्य अघोषितनिरीक्षणैः देशस्य सर्वेषु प्रान्तेषु निरीक्षणं कृतम् अस्ति, निरीक्षितानां निर्दिष्टानां चिकित्सासंस्थानां संख्या ५०० यावत् अभवत्, तथा च शङ्कितानां उल्लङ्घनानाम् अन्वेषणं कृत्वा दण्डितानां राशिः २.२१ अरब युआन् अस्ति . बृहत् आँकडा मॉडल सुरागस्य माध्यमेन विशेषनिरीक्षणार्थं निर्दिष्टानां चिकित्सासंस्थानां संख्या १८५ प्राप्ता, ८१ कोटि युआनस्य शङ्कितानां उल्लङ्घनानां प्राप्तिः, १११ संस्थानां धोखाधड़ी इति ज्ञातम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं देशे सर्वेषु स्तरेषु चिकित्साबीमाविभागाः कुलम् १३.६६ अरब युआन् चिकित्साबीमानिधिं प्राप्तवन्तः। एतेभ्यः आँकडाभ्यः न्याय्यः वक्तुं शक्यते यत् अस्मिन् वर्षे चिकित्साबीमानिधिनां पर्यवेक्षणं त्वरितम् अभवत्, वयं पर्यवेक्षणस्य प्रणालीगतं, समग्रं, सहकारिणं च प्रकृतौ अधिकं ध्यानं दत्तवन्तः, पर्यवेक्षणपद्धतीनां सक्रियरूपेण नवीनतां कृतवन्तः, व्यापकं स्थापयितुं, सुधारं कर्तुं च प्रयत्नम् अकरोम तथा चिकित्साबीमानिधिनिरीक्षणार्थं प्रभावीतन्त्रम्।

यान् किङ्ग्हुई इत्यनेन उक्तं यत् वर्तमानकाले चिकित्साबीमानिधिनां पर्यवेक्षणस्य स्थितिः अद्यापि तुल्यकालिकरूपेण जटिला अस्ति। चिकित्साबीमानिधिप्रयोगे वुक्सी होङ्गकियाओ-अस्पताले इव अवैध-अवैध-व्यवहाराः अद्यापि समये समये भवन्ति वर्तमान समये चिकित्साबीमानिधिनां पर्यवेक्षणम् अद्यापि "विद्यमानं स्टॉकं हृत्वा वृद्धिं नियन्त्रयितुं" महत्त्वपूर्णबिन्दौ अस्ति, मौलिकसुधारं प्राप्तुं निरन्तरं प्रयत्नानाम् आवश्यकता वर्तते अधिकांशः चिकित्साकर्मचारिणः जनानां जीवनस्य स्वास्थ्यस्य च रक्षकाः सन्ति, तथा च चिकित्साबीमाव्यवस्थायाः सक्रियरक्षकाः सन्ति चिकित्साकर्मचारिणः चिकित्साबीमानिधिस्य उपयोगस्य श्रृङ्खलायां एकः प्रमुखः कडिः अस्ति तथा च चिकित्सायाः सुरक्षां निर्वाहयितुम् एकः महत्त्वपूर्णः भागः अस्ति बीमानिधिः । अतः चिकित्साकर्मचारिणां व्यक्तिपरकपरिकल्पनायाः पूर्णं क्रीडां दत्त्वा सम्बन्धितविभागैः अवैधक्रियाकलापानाम् घटनां प्रभावीरूपेण निवारयितुं शक्यते, तथा च चिकित्साबीमानिधिनिरीक्षणे अतीव महत्त्वपूर्णां भूमिकां निर्वहति