समाचारं

अनुवादविषये रोचकं वार्तालापः|रूसीराष्ट्रपतिविमानं “बैंगनम्” इति उपनामम् ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के अमेरिकादेशेन डोमिनिकनगणराज्ये वेनेजुएला-राष्ट्रपतिमदुरो-स्वामित्वस्य फाल्कन-९००एक्स्-व्यापार-विमानं जप्तम् यत् अस्य विमानस्य क्रयणेन "अमेरिका-निर्यातनियन्त्रणानां प्रतिबन्धानां च उल्लङ्घनं कृतम्" इति वेनेजुएला-सर्वकारेण अमेरिकी-चरणं "डाकू-कर्म" "अन्यः अपराधः" इति च उक्तम् ।
किम डॉटकॉम् (१९७४ तमे वर्षे जन्म प्राप्य, यस्य मूलनाम किम श्मिट्ज् आसीत्, सः अन्तर्जालस्य श्रद्धांजलिम् अर्पयितुं स्वनाम परिवर्तयति स्म) विश्वस्य बृहत्तमस्य सञ्चिका-अपलोड्-डाउनलोड्-साझेदारी-जालस्थलस्य मक्का-साझेदारी-जालस्थलस्य संस्थापकः अस्ति, जर्मनी-फिन्लैण्ड्-देशयोः द्वयात्मकः नागरिकः च अस्ति .
एषा वार्ता रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य विशेषविमानं il-96 इति पुनः लोकप्रियं कृतवती । वस्तुतः il-96 इति विमानं प्रायः वेनेजुएलादेशस्य “वायुसेना एकम्” अभवत् । २००९ तमे वर्षे वेनेजुएला-सर्वकारेण रूस-देशेन सह द्वौ il-96-300-यात्रीविमानौ क्रेतुं अनुबन्धः कृतः, एकं नेतारणाम् एकं च यात्रीविमानरूपेण परन्तु कारणमालाकारणात् अनुबन्धः कार्यान्वितः नासीत्
सोवियत नागरिकविमाननस्य आशा
१९८० तमे दशके दीर्घदूरविमानयानेषु यात्रिकाणां संख्यायां महती वृद्धिः अभवत् यत् अतिसङ्कीर्णविमानस्थानकानाम् दबावं निवारयितुं राज्यसहायताप्राप्तस्य जहाजयानस्य विशालव्ययस्य रक्षणार्थं सोवियतसङ्घस्य प्रसिद्धेन इलुशिन् डिजाइनब्यूरो इत्यनेन विशालविमानयानस्य आरम्भः कृतः चतुर्भिः इञ्जिनैः, द्वौ गल्ल्याः च il-96 युक्तं शरीरयात्रीविमानं, तथा च तस्यैव वर्गस्य बोइङ्ग् ७७७ यात्रीविमानस्य तुलने व्ययस्य लाभः अस्ति इति घोषितवान् ।
il-96 सोवियत-नागरिक-विमान-उद्योगस्य आशा, गौरवः च आसीत्, यतः तस्य सुचारु-रूपस्य, प्रियतायाः च कारणात् जनाः तस्य उपनाम "बैंगन" (баклажан) इति कृतवन्तः, अपि च "दीर्घ-श्वेत-रोटिका" (батон) इति वक्तुं रोचन्ते स्म इदम्‌। यतो हि सोवियत-नागरिकविमानन-उद्योगे बोइङ्ग् इत्यनेन सह स्पर्धां कृतवान् प्रथमं अन्तिमं च दीर्घदूरपर्यन्तं विस्तृतशरीर-यात्रीविमानम् आसीत्, अतः अस्य उपनाम хбб (хочу быть боингом, यस्य अर्थः "बोइङ्ग् भवितुं आशा" इति अपि अभवत्
il-96 इत्यस्य प्रथमः आदर्शः १९८८ तमे वर्षे सितम्बर्-मासस्य २८ दिनाङ्के प्रथमं उड्डयनं कृतवान्, परन्तु पूर्वमेव वोरोनेज्-विमाननिर्माणसंस्थाने सामूहिक-उत्पादने स्थापितः, सोवियत-सङ्घस्य विघटनानन्तरं १९९३ तमे वर्षे विमानसेवाभिः वाणिज्यिकविमानरूपेण उपयुज्यते स्म विमानं मास्कोतः न्यूयोर्कं प्रति आसीत् ।
सम्प्रति il-96 इत्यस्य उपयोगः केवलं रूसदेशे राष्ट्रपतिविमानरूपेण भवति, क्यूबानाविमानसेवा अद्यापि वाणिज्यिकविमानयानानां कृते तस्य उपयोगं करोति ।
अस्य सर्वाधिकं लोकप्रियं मॉडलं il-96-300 अस्ति, यत् राष्ट्रपतिविमानम् अस्ति, अस्य व्याप्तिः 235-11,000 किलोमीटर् अस्ति तथा च अस्य व्याप्तिः ps-90a टर्बोफैन इञ्जिनस्य उपयोगः भवति, तस्य पक्षविस्तारः 57.66 मीटर् अस्ति, ए दीर्घता ५५.३५ मीटर्, विमानस्य ऊर्ध्वता १७.५७ मीटर्, क्रूजिंग् वेगः च ८५०-९०० किलोमीटर् प्रतिघण्टा अस्ति । इलेक्ट्रॉनिक-उड्डयन-नियन्त्रण-प्रणालीनां, एलसीडी-यन्त्राणां च उपयोगं कृत्वा प्रथमं सोवियत-यात्रीविमानम् आसीत् ।
महती आशायाः कारणात् सोवियतसङ्घः प्रत्येकस्य il-96 इत्यस्य नामकरणं एकस्य उत्कृष्टस्य सोवियतविमानचालकस्य, अंतरिक्षयात्रीस्य, विमानस्य डिजाइनरस्य च नामकरणेन कृतवान् il-96 इत्यस्य नामकरणं परीक्षणनायकस्य valery chkalov इत्यस्य नामधेयेन अभवत् प्रशिक्षणविमानम्। अन्यस्य नामकरणं ल्युशिन् डिजाइन ब्यूरो इत्यस्य प्रशिक्षणकेन्द्रे स्थितस्य सोवियतसङ्घस्य साम्यवादीदलस्य उड्डयनप्रयोगशालायाः त्रयः महासचिवाः आन्द्रोपोव्, चेर्नेन्को, गोर्बाचेव् इत्येतयोः विशेषविमानस्य कप्तानस्य अलेक्सी मेजोरोव् इत्यस्य नामधेयेन अभवत्
राष्ट्रपतिविमानं ilyushin-96-300пу (пункт управления, कमाण्ड पोस्ट्) अस्ति आन्तरिकं उपकरणं यत् परमाणुसङ्घर्षे उपयोक्तुं शक्यते सेनायाः आज्ञां कर्तुं विशेषसाधनम् ।
दैवम् उत्थान-अवस्था भवति
il-96 इत्यस्य उत्तमसुरक्षाप्रदर्शनस्य कृते प्रसिद्धम् अस्ति यत् अस्य कदापि प्रमुखः दुर्घटना न अभवत्, किमपि क्षतिः अपि न अभवत् । प्रथमः "बृहत्" दुर्घटना लिस्बन्-नगरे २००४ तमे वर्षे सितम्बर-मासस्य २९ दिनाङ्के अभवत् ।उड्डयनकाले पक्षिणां समूहेन तस्य आघातः अभवत्, तस्य निरीक्षणं च रूसी-यान्त्रिकैः कृतम् ये मास्को-नगरात् त्वरितम् आगतवन्तः cause was not birds प्रथमे एषा वार्ता नासीत्, परन्तु सम्पूर्णे विश्वे प्रसृता यतः एतस्य छायाचित्रं पुर्तगालीपत्रकारः क्लाउडियो इत्यनेन गृहीतः संयोगेन तस्मिन् दिने विमाने नासीत्, सः चीनदेशे आसीत्।
२००५ तमे वर्षे अगस्तमासस्य २ दिनाङ्के यदा पुटिन् फिन्लैण्ड्-देशं गच्छति स्म तदा तुर्कु-विमानस्थानके निरुद्धं विशेषविमानं भग्नं जातम्, तस्मात् तत्क्षणमेव पुटिन् इल्-६२ इति विमानेन उड्डीय गन्तुं असमर्थः अभवत् । रूसीपरिवहननिरीक्षणसेवा तस्य मासस्य २० दिनाङ्के घोषितवती यत् सर्वाणि इल्-९६-विमानानि अनिश्चितकालं यावत् भूमिं कृतवन्तः । अन्वेषणेन ज्ञातं यत् टायर-ब्रेकिंग्-प्रणाल्याः एकः महत्त्वपूर्णः घटकः विफलः अभवत् अयं घटकः मूलतः बालाशिखा-नगरस्य फाउण्ड्री-यन्त्र-संयंत्रेण निर्मितः, परन्तु पश्चात् मास्को-नगरस्य अन्येन कारखानेन प्रतिस्थापितः ४२ दिवसाभ्यन्तरे विमाननिषेधः हृतः, परन्तु इल्-९६ विमानं चालयन्तः विमानसेवाः पूर्वमेव महतीं आर्थिकहानिम् अनुभवन्ति स्म ।
२०१४ तमे वर्षे शेरेमेत्येवो विमानस्थानके निरुद्धस्य सेवानिवृत्तस्य आईएल-९६ इत्यस्य काकपिट् स्वतः एव प्रज्वलितः, परन्तु तस्य परिपालनस्य महत्त्वं न्यूनं नासीत्
अन्येषां विमानानाम् (il-114, tu-204) इव यत् सोवियतसङ्घस्य पतनस्य बहुपूर्वं परिकल्पितम् आसीत्, il-96 इत्येतत् अपि रूपेण सुरुचिपूर्णं, सवारीं कर्तुं आरामदायकं, चालयितुं सुलभं च इति स्वीकृतम्, परन्तु तस्य जन्म अभवत् गलतसमये विदेशीयचुनौत्यस्य सामनां कृतवान् विमानस्य स्पर्धायाः कारणात् (अल्पपट्टे मूल्यं ईंधनस्य अर्थव्यवस्था च) कुलम् ३० विमानानाम् उत्पादनं कृतवान् तथा च अद्यत्वे इदं न दृश्यते रूसीविमानसेवाः।
उद्योगे केचन जनाः वदन्ति यत् il-96 इति सुरक्षितं विमानं, परन्तु एतत् पर्याप्तं विश्वसनीयं नास्ति । एतत् कष्टरहितं स्थापयितुं नियमितरूपेण योजनाकृतं अनुरक्षणं आवश्यकं भवति, यत् तस्य उड्डयनजीवनस्य ३०% भागं भवति, यदा तु बोइङ्ग् इत्यस्य केवलं ७% भागः आवश्यकः । तथा च अस्य ४ इञ्जिनाः सन्ति, येषु बहु इन्धनस्य उपभोगः भवति ।
परन्तु रूसस्य नागरिकविमानन-उद्योगस्य पश्चिमेन स्वीकृतेः अनन्तरं पुटिन् देशस्य नागरिकविमाननिर्माण-उद्योगस्य पुनरुत्थानस्य आदेशं दत्तवान् सर्वथा एषः देशस्य प्रौद्योगिकी-संप्रभुतायाः सम्बद्धः प्रमुखः विषयः अस्ति २०२३ तमस्य वर्षस्य नवम्बरमासे il-96-300 इत्यस्य आधारेण परिवर्तितं उन्नयनं च कृतं il-96-400m इत्यनेन सफलतया परीक्षणविमानं कृतम्, तस्य यात्रिकक्षमता ३७० जनानां कृते वर्धिता
पूर्वसोवियतसङ्घदेशानां अन्ये नेतारः मूलतः रूसी-सोवियत-यात्रीविमानानाम् उपयोगं स्वस्य विशेषविमानरूपेण न कुर्वन्ति, तेषां स्थाने बोइङ्ग् अथवा एयरबस् इति विमानं स्थापयन्ति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की एयरबस् ए३१९ इत्यस्य उपयोगं करोति, तस्य विशेषविमानस्य २०२३ तमे वर्षे लिथुआनियादेशे अधुना एव आन्तरिकं नवीनीकरणं उन्नयनं च कृतम् । यथा २०२३ तमे वर्षे किर्गिस्तानदेशे यदा सीआईएस-शिखरसम्मेलनं आयोजितम् आसीत् तदा अजरबैजानदेशस्य राष्ट्रपतिः अलीयेवः बोइङ्ग् ७७७-२०० विमानं गृहीतवान्, बेलारूसीराष्ट्रपतिः लुकाशेन्को बोइङ्ग् ७३७-८०० विमानं गृहीतवान्, कजाकिस्तानस्य राष्ट्रपतिः टोकायेवः एयरबस् ३३० विमानं गृहीतवान् -२३३, उज्बेकिस्तानस्य राष्ट्रपतिः मिर्जियोयेवः एयरबस् ए३२०, तुर्कमेनिस्तानस्य राष्ट्रपतिः गुरबाङ्गुली बर्डिमुहामेदोवः बोइङ्ग् ७३७-७००, ताजिकिस्तानस्य राष्ट्रपतिः इमोमाली रहमोनः बोइङ्ग् ७८७-८ इति विमानः अस्ति । (बालशिक्षकसमूहः) २.
प्रतिवेदन/प्रतिक्रिया