२०२४ दक्षिणकोरियादेशे आयोजितः उल्सान् तिमिङ्गलमहोत्सवः
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, उल्सान्, दक्षिणकोरिया, २७ सितम्बर (लिउ जू, झाङ्ग सेन्मियाओ) २६ तमे स्थानीयसमये दक्षिणकोरियादेशस्य उल्सान्नगरस्य दक्षिणजिल्हे जङ्गसाएङ्गपो व्हेलसांस्कृतिकक्षेत्रे २०२४ तमस्य वर्षस्य उल्सनव्हेलमहोत्सवस्य आधिकारिकरूपेण आरम्भः अभवत्
"जङ्गसाएङ्गपो इत्यस्य स्वप्नः, उल्सनस्य आशा" इति विषयेण चतुर्दिवसीयः उत्सवः विविधाः क्रियाकलापाः एकत्र आगताः । आगन्तुकाः तिमिङ्गलसङ्ग्रहालयं, पारिस्थितिकअनुभवकेन्द्रं, तिमिङ्गलसांस्कृतिकग्रामं, जङ्गसाएङ्गपोतिमिङ्गलसांस्कृतिकक्षेत्रे कैप्सूलरेलयानं च गन्तुं शक्नुवन्ति ।
चित्रे २८ तमे तिमिङ्गलमहोत्सवस्य उद्घाटनसमारोहः दृश्यते । झाङ्ग सेनमियाओ द्वारा चित्रितम्
तिमिङ्गलमहोत्सवः उल्सान्-नगरस्य प्रतिष्ठितः वार्षिकः उत्सवः अस्ति, तिमिङ्गलसांस्कृतिकक्रियाकलापाः च सर्वदा स्थानीयप्रतिनिधिक्रियाकलापाः एव सन्ति । ज्ञातव्यं यत् अस्मिन् वर्षे उत्सवे आधुनिकमाध्यमप्रौद्योगिक्याः संयोजनेन एलईडी, होलोग्राम, लेजरबीम् इत्यादीनां आधुनिकप्रौद्योगिकीनां परिचयः भवति येन प्रेक्षकाणां समक्षं मीडियाकलायाः भव्यरात्रिः प्रस्तुता भवति। आगामिषु कतिपयेषु दिनेषु उत्सवे "संगीतगीतप्रदर्शनम्" "रात्रिपरेड" इत्यादीनां क्रियाकलापानाम् अपि आयोजनं भविष्यति इति कथ्यते ।
उल्सन नाम-गु निदेशकः सेओ डोङ्ग-वूकः अवदत् यत् – “तिमिङ्गलसंस्कृतेः विषयेण सह उल्सन व्हेल महोत्सवस्य भेदं उच्चस्तरीयं च दर्शयितुं (वयं) विशेषतया नवीनमाध्यमसामग्रीणां निर्माणं कृतवन्तः तथा च सामग्रीं निर्मातुं परिश्रमं कृतवन्तः- समृद्धोत्सवः।आशासे सर्वेषां सुखदः वासः भविष्यति"। (उपरि)