समाचारं

सहचरः शि पिंगः ११३ वर्षे एव स्वर्गं गतः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं शङ्घाई नगरपालिकायाः ​​जनकाङ्ग्रेसस्य स्थायीसमितेः (मेयरपदस्य उपचारस्य आनन्दं लभमाणः) पूर्वोपनिदेशकः पार्टीनेतृत्वसमूहस्य उपसचिवः च कामरेड् शी पिंगः २०२४ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के शङ्घाईनगरे वयसि अस्वस्थतायाः कारणेन मृतः ११३ इति ।

कामरेड् शी पिंग इत्यस्य मृत्योः अनन्तरं केन्द्रसर्वकारस्य प्रासंगिकाः प्रमुखाः सहचराः भिन्नभिन्नरूपेण शोकसंवेदनां प्रकटितवन्तः, तस्य बन्धुजनानाम् अपि शोकं प्रकटितवन्तः।

शी पिंग इत्यस्य जन्म १९११ तमे वर्षे नवम्बरमासे युन्नान्-देशस्य दयाओ-नगरे अभवत् । १९३८ तमे वर्षे जनवरीमासे चीनस्य साम्यवादीपक्षे सम्मिलितः, क्रान्तिकारीकार्यं च कृतवान् ।

१९३८ तः १९३९ पर्यन्तं सः क्रमशः युन्हे-मण्डलस्य कार्यसमितेः सचिवः, झेजियांग-प्रान्तस्य किङ्ग्युआन्-मण्डलस्य समितिस्य सचिवः च अभवत् ।

१९३९ तः १९४१ पर्यन्तं सः हाङ्गकाङ्ग-नगरे, शाङ्घाई-अन्तर्राष्ट्रीय-वार्ता-संस्थायां च कार्यं कृतवान् ।

१९४१ तः १९५१ पर्यन्तं सः क्रमशः मध्यचीनब्यूरो इत्यस्य सुझोङ्गजिल्लापक्षसमितेः शोधकार्यालयस्य निदेशकः, प्रान्तीयसमितेः लोकतान्त्रिकआन्दोलनविभागस्य निदेशकः, मध्यचीनस्य सप्तमस्तम्भपुनर्प्राप्तिकार्यालयस्य उपनिदेशकः च अभवत् मध्यचीनस्य नवमप्रान्तसमितेः नान्टोङ्गकाउण्टीसमितेः सचिवः, प्रान्तसमितेः संगठनविभागस्य उपनिदेशकः, लोकतान्त्रिकआन्दोलनमन्त्रालयस्य मन्त्री, युवासमितेः सचिवः च फील्डसेना तथा उत्तर जियांगसू जिला की पार्टी समिति की कृषि समिति के उपसचिव।

१९५१ तः १९६६ पर्यन्तं सः क्रमशः पूर्वचीनब्यूरो इत्यस्य युवालीगकार्यसमितेः प्रचारविभागस्य निदेशकः, उपसचिवः, कार्यवाहकसचिवः, उपाध्यक्षः, दलसचिवः, बीजिंगकृषिविश्वविद्यालयस्य कार्यवाहकाध्यक्षः च, प्रचारस्य कार्यकर्तृत्वेन च कार्यं कृतवान् तथा कृषिमन्त्रालयस्य शिक्षाब्यूरो, पूर्वचीनब्यूरो इत्यस्य ग्रामीणकार्यकार्यालयस्य उपनिदेशकः च ।

सांस्कृतिकक्रान्तिकाले सेंसरः कृतः ।

१९७८ तः १९८३ पर्यन्तं पूर्वचीनसामान्यविश्वविद्यालयस्य दलसमितेः सचिवत्वेन कार्यं कृतवान् ।

१९८३ तः १९८५ पर्यन्तं सः उपनिदेशकः, दलनेतृत्वसमूहस्य उपसचिवः, शङ्घाईनगरपालिकायाः ​​जनकाङ्ग्रेसस्य स्थायीसमितेः महासचिवः च अभवत्

१९८५ तमे वर्षे डिसेम्बरमासे निवृत्तः ।

स्रोत |.सिन्हुआ न्यूज एजेन्सी, चांग'आन स्ट्रीट गवर्नर