समाचारं

वर्षस्य प्रथमार्धे प्रतिदिनं बीजिंग-नगरे समासे २६.५ नूतनानि भोजनालयाः उद्घाटितानि

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे बीजिंग-नगरस्य भोजन-उद्योगस्य अनेके लेबल्-पत्राणि सन्ति । प्रथमं लेबलं पुनरावर्तनीयं त्वरणम् अस्ति, बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे बीजिंग-नगरे पञ्जीकृतानां भोजनालयानाम् संख्या ४,८४२ आसीत्, यत् वर्षे वर्षे १५.६७% न्यूनता अभवत्, यत्र प्रतिदिनं औसतेन २६.५ भण्डाराः उद्घाटिताः आसन् . अपरपक्षे रद्दीकरणानां निलम्बनस्य च विक्रयमात्रा वर्धिता अस्ति । उद्योगस्य वृद्धिशीलतः स्टॉकयुगपर्यन्तं संक्रमणस्य अर्थः अस्ति यत् दबावं सहितुं प्रबलक्षमतायुक्तं उच्चगुणवत्तायुक्तं भोजनं बहु ध्यानं आकर्षितवान् अस्ति। द्वितीयं लेबलं यत् द्रुतगतिना उद्योगस्य पुनर्स्थापनस्य सम्मुखे नूतनाः पुराणाः च ब्राण्ड्-संस्थाः परस्परं स्पर्धां कुर्वन्ति, मूल्ययुद्धानां कारणेन लाभं न वर्धयित्वा राजस्वं वर्धयितुं समस्यायाः अपि सामनां कुर्वन्ति बीजिंग-नगरीय-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानुसारं २०२४ तमे वर्षे प्रथमार्धे बीजिंग-नगरस्य भोजन-उद्योगेन ६३.७१ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३.५% न्यूनता अभवत् वर्षे वर्षे ८८.८% यावत् । तृतीयः लेबलः नवीनतां परिवर्तनं च इच्छति वर्तमानस्थितेः सम्मुखे भोजन-उद्योगेन चुनौतीनां सम्मुखे दृढं जीवनशक्तिः, लचीलता च दर्शिता, कम्पनयः च नूतनानां आदर्शानां, नूतनानां परिदृश्यानां, नूतनानां उत्पादानाम् अन्वेषणं कुर्वन्ति उपभोगं विकासं च प्रवर्धयितुं अनेकनीतीनां घोषणायाः पृष्ठभूमितः भोजनविपणनस्य क्रियाकलापः अधिकं उत्तेजितः अस्ति तथा च अन्तर्राष्ट्रीयपाकराजधानीत्वस्य लक्ष्यं प्रति नगरेण निरन्तरं प्रगतिः कृता अस्ति
५ खरबस्य अनन्तरं
"चीन-भोजन-मताधिकार-उद्योगस्य श्वेतपत्रम्" दर्शयति यत् सामाजिक-भोजन-खरब-समय-सूचनायाः दृष्ट्या, सुधारात् आरभ्य १९७८ तमे वर्षे उद्घाटितस्य, मम देशस्य भोजन-उद्योगस्य राजस्वस्य २००६ तमे वर्षे १ खरब-युआन्-अधिकं भवितुं २८ वर्षाणि यावत् समयः अभवत्, तथा च to exceed 2 trillion yuan in 2011. ३ खरब युआन् भङ्गयितुं ५ वर्षाणि, २०१५ तमे वर्षे ३ खरब युआन् भङ्गयितुं ४ वर्षाणि, २०१८ तमे वर्षे ४ खरब युआन् भङ्गयितुं ३ वर्षाणि, २०२३ तमे वर्षे ५ खरब युआन् भङ्गयितुं ५ वर्षाणि यावत् समयः अभवत् उद्योगस्य अनुमानानुसारं यथा यथा भोजन-उद्योगस्य माङ्गलिका वर्धते तथा तथा सामाजिक-भोजन-उद्योगः ५ खरब-युगे प्रविष्टः अस्ति, यत् मूलतः २०२० तमे वर्षे साकारं भविष्यति इति अपेक्षा आसीत् ।बाह्य-अप्रत्याशित-कारणानां कारणात् यावत् सः अपेक्षां न प्राप्स्यति २०२३ ।
तलीकरणकाले प्रयत्नाः
२०२४ तमस्य वर्षस्य प्रथमार्धे बीजिंग-नगरे निर्धारित-आकारात् उपरि भोजन-कम्पनीनां लाभस्य न्यूनतां दर्शयन्तः आँकडानां समुच्चयः भोजन-उद्योगस्य अन्तः बहिश्च उष्ण-चर्चाम् आरब्धवान्, येन अस्मिन् वर्षे भोजन-उद्योगस्य वर्तमान-स्थितिः प्रकाशिता २०२४ तमे वर्षे प्रथमार्धे राष्ट्रियभोजन-उद्योगस्य राजस्वं २,६२४.३ अर्ब-युआन् आसीत्, यत् निर्दिष्ट-आकारात् उपरि यूनिट्-मध्ये वर्षे वर्षे ७.९% वृद्धिः अभवत्; % । केवलं बीजिंग-विपण्यं दृष्ट्वा बीजिंग-नगरस्य भोजन-उद्योगेन वर्षस्य प्रथमार्धे ६३.७१ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३.५% न्यूनता अभवत् यद्यपि वर्षस्य प्रथमार्धे भोजनालयस्य राजस्वं पुनः पतितम्, तथापि बीजिंग-नगरस्य भोजन-उद्योगस्य राजस्वं नगरस्य कुल-उपभोक्तृवस्तूनाम् खुदराविक्रयस्य १०.०४% भागः अभवत्, यत् जनवरीतः मे-मासपर्यन्तं ९.२% तः वृद्धिः अभवत् एतत् आँकडा दर्शयति यत् खानपान-विपणनं एकं क्रीडति समग्र अर्थव्यवस्थायां महत्त्वपूर्णा भूमिका। बीजिंगनगरे निर्दिष्टाकारात् उपरि भोजनकम्पनीनां लाभक्षयस्य आँकडानां प्रति अस्माकं ध्यानं पुनः प्रेषयित्वा, बीजिंगनगरे आँकडानां विच्छेदनं कृत्वा, बीजिंगस्य खानपान-उद्योगस्य लाभस्य न्यूनता मुख्यतया प्रथमत्रिमासे आसीत्, परन्तु लाभः प्रथमार्धे आसीत् वर्षं १८ कोटि युआन् आसीत्, यस्य अर्थः अस्ति यत् द्वितीयत्रिमासे लाभः ६३४ मिलियन युआन् आसीत् । परन्तु यत् निश्चितं तत् अस्ति यत् भोजनोपभोगविपण्यं स्थिरं भवति, उद्योगस्पर्धा अधिकाधिकं तीव्रं भवति, पुनरावृत्तयः च त्वरिताः भवन्ति
पुनरावृत्तिः, भोजनपञ्जीकरणस्य मात्रायां वर्षे वर्षे १५.६७% न्यूनता अभवत्
अस्मिन् वर्षे "भोजनागारस्य उद्घाटनं बन्दीकरणं च" इति विषयः अभवत् यस्य विषये प्रायः भोजन-उद्योगस्य अन्तः बहिश्च चर्चा भवति अधिकांशजनानां दृष्टौ भोजन-विपणेन पुनर्स्थापन-वृद्धेः तरङ्गः आरब्धः परन्तु एषा वृद्धिः पूर्णपुष्पं न भवति, अपितु तीव्रविपण्यस्पर्धया सह भवति । केचन खानपानकम्पनयः द्रुतगत्या विस्तारस्य अवसरं गृहीतवन्तः, अन्ये तु दुर्बलप्रबन्धनस्य कारणेन भण्डारं बन्दं कर्तुं कष्टानां सामनां कुर्वन्ति एतेन उद्योगस्य पुनरुत्थानस्य, तीव्रप्रतिस्पर्धायाः च वर्तमानस्थितिः अपि प्रतिबिम्बिता अस्ति
किचाचा-आँकडानां द्वारेण ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुभोजन-उद्योग-पञ्जीकरणानां संख्या १३.१६६ मिलियनं यावत् अभवत्, यत् २०२३ तमे वर्षे समानकालस्य तुलने महत्त्वपूर्णतया संकीर्णवृद्धिः अभवत् तेषु वर्षस्य प्रथमार्धे बीजिंगनगरे पञ्जीकृतानां खानपानकम्पनीनां संख्या ४,८४२ अभवत्, यत् वर्षे वर्षे १५.६७% न्यूनता अभवत् । तस्मिन् एव काले वर्षस्य प्रथमार्धे रद्दीकरणस्य, निलम्बनस्य च विक्रयमात्रायां वृद्धिः अभवत् । भोजन-उद्योगस्य पुनरावृत्तिः निरन्तरं त्वरिता भवति इति द्रष्टुं शक्यते ।
क्षेत्रीयदृष्टिकोणेन अगस्त २०२४ पर्यन्तं बीजिंगनगरस्य शीर्षत्रयः खानपानकम्पनयः चाओयाङ्गमण्डलं, चाङ्गपिङ्गमण्डलं, यांकिङ्गमण्डलं च सन्ति, तथा च फेङ्गताईमण्डलं प्रथमार्धे पञ्जीकृतभोजनकम्पनीनां संख्यायां प्रथमस्थाने अस्ति वर्षस्य ।
परन्तु भोजन-उद्योगः अद्यापि स्वस्य प्रबलं आकर्षणं दर्शयति, अनेकेषां उद्यमिनः निवेशकानां च लोकप्रियः विकल्पः अभवत् । दत्तांशः स्पष्टतया एतत् प्रकाशयति, नूतनाः प्रवेशकाः निरन्तरं अस्मिन् अवसरे, आव्हानैः च परिपूर्णे क्षेत्रे प्रवहन्ति ।
परन्तु भोजनस्य उद्यमशीलतायाः उल्लासेन सह अस्मिन् विपण्ये गहनः बप्तिस्मा अपि अभवत् । अस्मिन् पुनर्गठने ये भोजनस्य ब्राण्ड्-संस्थाः समयस्य तालमेलं स्थापयितुं शक्नुवन्ति, निरन्तरं नवीनतां कर्तुं शक्नुवन्ति, उपभोक्तृ-आवश्यकतानां समीचीनतया च ग्रहणं कर्तुं शक्नुवन्ति, ते विशिष्टाः भवन्ति, द्रुतविकासं विस्तारं च प्राप्नुवन्ति येषु ब्राण्ड्-मध्ये नवीनतायाः अभावः भवति, उपभोक्तृणां विविधानि आवश्यकतानि पूर्तयितुं न शक्नुवन्ति, ते क्रमेण विपणेन समाप्ताः भवन्ति, पूर्वकालस्य तुलने भोजन-उद्योगे सर्वोत्तमानां अस्तित्वं निरन्तरं त्वरितम् अस्ति
प्रतिव्यक्तिं २१-३० युआन् इति सीमा अस्ति ।
श्रेणीवर्गीकरणस्य दृष्ट्या जलपानं, फास्ट् फूड्, पेयम्, हॉट् पोट् च एतादृशाः श्रेणीः सन्ति येषु बीजिंग-नगरे सर्वाधिकं संख्यायां भोजनालयाः सन्ति .
उपभोक्तृदृष्ट्या जलपानं, द्रुतभोजनं च सामान्यतया द्रुततरं, सुविधाजनकं, किफायती च मूल्यं कृत्वा लोकप्रियाः सन्ति अन्तिमेषु वर्षेषु युवानां उपभोक्तृणां पेयानां, उष्णघटस्य च विशेषतया स्पष्टा प्राधान्यानि सन्ति
विपण्यदृष्ट्या उपर्युक्तवर्गाणां मानकीकरणं द्रुतवितरणप्रक्रिया च प्रबन्धनं परिचालनं च सुलभं करोति, प्रवेशस्य बाधाः न्यूनीकरोति च अस्य कारणात् बीजिंग-नगरे भोजन-भण्डारस्य प्रतिव्यक्ति-वितरणस्य दृष्ट्या २१-३० युआन्-प्रतिव्यक्तिमूल्येन भण्डाराः बृहत्तमाः सन्ति, तदनन्तरं ३१-४० युआन्-प्रतिव्यक्तिमूल्येन भण्डाराः सन्ति
ब्राण्ड्-भण्डारस्य संख्यायाः दृष्ट्या लकिन्-कॉफी, स्टारबक्स्, केएफसी, जुएवेई याबो, मैक्डोनाल्ड्स् च भण्डारस्य संख्यायाः दृष्ट्या प्रथमस्थाने लकिन्-कॉफी-इत्येतत् वर्षद्वयं यावत् बीजिंग-नगरे सर्वाधिकं भण्डारं कृत्वा भोजन-ब्राण्ड् अभवत्
स्रोतः - बीजिंग व्यापार दैनिक
प्रतिवेदन/प्रतिक्रिया