अस्मिन् वर्षे वृद्धानां कृते २००० गृहसेवाशय्याः निर्मातुं बीजिंग-नगरे योजना अस्ति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के नगरपालिकादलसमितेः प्रचारविभागेन नगरसर्वकारस्य सूचनाकार्यालयेन च विकासस्य उपलब्धीनां परिचयार्थं "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता बीजिंगस्य वृद्धावस्थायाः उपक्रमानाम्। पार्टी नेतृत्वसमूहस्य सदस्यः, बीजिंग नागरिककार्याणां ब्यूरो इत्यस्य उपनिदेशकः, प्रेसप्रवक्ता च गुओ हानकियाओ इत्यनेन परिचयः कृतः यत्,अस्मिन् वर्षे नगरं १०० उपजिल्ला (नगरपालिका) क्षेत्रीयवृद्धसेवाकेन्द्राणि विन्यस्य निर्माणं च करिष्यति सम्प्रति ६० निरीक्षितानि स्वीकृतानि च, क्षेत्रीयवृद्धपरिचर्यासेवाकेन्द्राणां निर्माणलक्ष्याणां आर्धाधिकं च सम्पन्नम् अस्ति
गुओ हान्कियाओ इत्यनेन परिचयः कृतः यत् बीजिंग सेवायाः आवश्यकताभिः सह तालमेलं स्थापयति तथा च राजधानीयाः विशेषतां वृद्धानां परिचर्यासेवाव्यवस्थायां नवीनतां करोति, सुधारं च करोति। अन्तिमेषु वर्षेषु बीजिंग-नगरेण स्वस्य गृहसमुदायस्य वृद्ध-परिचर्या-सेवा-प्रतिरूपस्य नवीनता कृता अस्ति, यत् "एकप्रकारस्य सत्तायाः संवर्धनं, द्वयोः आदर्शयोः निर्माणं, व्यापक-कवरेज-प्राप्तिः च" इति, पायलट्-परियोजनानां निर्वहणार्थं विपण्य-संस्थानां उपरि अवलम्ब्य , "एकं सूचीं, एकं मञ्चं, एकं मञ्चं च "इण्टरनेट्"-आधारितं वृद्धानां परिचर्यासेवाव्यवस्थायाः अन्वेषणं कृत्वा एकं प्रतिरूपं निर्मितवान् ।"वृद्धानां" तथा गम्भीरविकलाङ्गानाम्, विक्षिप्ततायाः च वृद्धानां परिचर्यायाः समस्यायाः प्रतिक्रियारूपेण वयं भिन्नसामग्रीभिः मूल्यैः च सह २४ घण्टानां समावेशीगृहपरिचर्यासेवापैकेज् प्रारम्भं कर्तुं विपण्यसंस्थानां आयोजनं कृतवन्तः वर्तमानकाले, प्रायः १,८०० दीर्घकालीनगृहाणि परिचर्यासेवासु हस्ताक्षरं कृतम् अस्ति।
अन्तिमेषु वर्षेषु .बीजिंग-नगरेण वृद्धानां कृते गृह-परिचर्या-शय्याः प्रबलतया विकसिताः सन्ति, अस्मिन् वर्षे २००० शय्याः निर्मातुं योजना अस्ति ।सम्प्रति विभिन्नेषु मण्डलेषु प्रायः ६,००० वृद्धानां गृहपालनशय्याः निर्मिताः सन्ति, कुलम् २२,००० शय्याः निर्मिताः, संचालिताः च सन्ति
वृद्धानां भोजनसहायतायाः दृष्ट्या बीजिंग-नगरे भोजनसहायतासेवाव्यवस्थायाः उन्नयनार्थं महतीः प्रयासाः कृताः ।नगरस्य षट् जिल्हेषु ४०० वर्गमीटर् अधिकक्षेत्रस्य ५१ वृद्धानां परिचर्यास्थानकानां परिवर्तनं उन्नयनं च प्रवर्तयितुं, सामुदायिकभोजनागारं उद्घाटयितुं, सामाजिकभोजनोद्यमान् वृद्धानां परिचर्याभोजनसहायतायां भागं ग्रहीतुं प्रोत्साहयितुं च सम्प्रति कुलम् २,२५६ वृद्धानां परिचर्याभोजनसहायतास्थानकानाम् निर्माणं संचालनं च कृतम् अस्ति, येषु नगरस्य नगरीयग्रामीणसमुदायस्य चतुर्थांशत्रयम् अस्ति ।कुलम् २७.८८ मिलियनं भोजनसहायतासेवाः प्रदत्ताः सन्ति । तदतिरिक्तं बीजिंग-नगरे कुलम् १२,००० वृद्धानां कृते वृद्धावस्था-अनुकूलं गृह-वातावरणस्य नवीनीकरणं सम्पन्नम् अस्ति ।
अस्मिन् वर्षे बीजिंग-देशः १०० उपजिल्ला (टाउनशिप्) क्षेत्रीयवृद्धपरिचर्यासेवाकेन्द्राणि अपि विन्यस्य निर्माणं च करिष्यति ।अवगम्यते यत् क्षेत्रीयवृद्धपरिचर्यासेवाकेन्द्रे वृद्धानां परिचर्यासेवानां आपूर्तिमाङ्गं डॉकिंग्, प्रेषणं पर्यवेक्षणं च, सामुदायिकभोजनागारः, वृद्धविद्यालयाः, स्वास्थ्यसेवामनोरञ्जनं, केन्द्रीकृतवृद्धपरिचर्या इत्यादयः कार्याणि सन्ति, तथा च समीपे तथा च प्रदातुं शक्नोति वृद्धानां कृते सुविधाजनकसमावेशी वृद्धपरिचर्यासेवाः। २० सितम्बर् दिनाङ्कपर्यन्तं ६० यूनिट्-निरीक्षणं स्वीकृतं च, अवशिष्टानां ४० यूनिट्-निर्माणकार्यं व्यवस्थितरूपेण प्रचलति ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग किपेङ्ग