समाचारं

राष्ट्रदिवसस्य समये बीजिंगनगरे प्रायः ४०,००० स्वच्छताकर्मचारिणः कार्यरताः भविष्यन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता नगरीयनगरप्रबन्धनसमित्याः ज्ञातवान् यत् व्यवस्थितं, सुन्दरं, स्वच्छं, व्यवस्थितं च उत्सवस्य वातावरणं निर्मातुं राष्ट्रियदिवसात् पूर्वंबीजिंग-नगरेण पर्यावरणस्वच्छतामृतस्थानानां गहनसफाई, नगरव्यापीस्वच्छतासफाई च समयात् पूर्वमेव कृता, येन २२०,००० तः अधिकाः स्वच्छतामृतस्थानानि स्वच्छानि अभवन् राष्ट्रियदिवसस्य समये नगरे प्रायः ४०,००० स्वच्छताकर्मचारिणः कार्यरताः भविष्यन्ति केवलं तियानमेन्-चतुष्कस्य ७७४ स्वच्छताकर्मचारिणः घण्टायाः परितः सफाईं कर्तुं नियुक्ताः सन्ति ।

विशालस्य पुष्पटोकरी "मातृभूमिं आशीर्वादयतु" इत्यस्य आधिकारिकपदार्पणेन सह तियानमेन्-चतुष्कं उष्ण-उत्सव-शान्तिपूर्ण-उत्सव-वातावरणेन पूरितम् आसीत् पर्यटकसमूहस्य मध्येन एकः द्रुतगतिः पिकअप-वाहनः गत्वा शनैः शनैः तियानमेन्-द्वारगोपुरस्य समीपं गतः । कारमध्ये स्वच्छताकर्मचारिणः दीर्घहस्तयुक्तानि क्लिप्स् धारयित्वा शीघ्रमेव भूमौ स्थितं कचरान् उद्धृत्य पृष्ठतः याने स्थापिते कचराशये स्थापयन्ति स्म

बीजिंग-पर्यावरण-स्वच्छता-समूहस्य मशीनरी-स्कैनिङ्ग-कम्पन्योः रिंग-सञ्चालन-केन्द्रस्य सहायक-प्रबन्धकः तियान-ज़ेयुः अवदत् यत् राष्ट्रिय-दिवसस्य अवकाशस्य समये, एतत् सुनिश्चित्य यत् तियानमेन्-चतुष्कं आगन्तुकानां उदये अपि स्वच्छं व्यवस्थितं च वातावरणं निर्वाहयितुं शक्नोति flow, the beijing environmental sanitation group specially placed 774 स्वच्छताकर्मचारिणः कर्तव्यनिष्ठाः सन्ति, यत् सामान्यतः प्रायः चतुर्गुणं अधिकं स्वच्छताकर्मचारिणः ध्वजस्तम्भस्य पुष्पशय्यायाः च परितः क्षेत्राणि केन्द्रबिन्दुः भविष्यन्ति शोधनम् । तदतिरिक्तं कुलम् ५४ लघु-स्वीपर-फ्लशिंग्-ट्रकैः सुसज्जितम् अस्ति, तथा च कुलम् १९ बृहत्-जल-वाहनैः, तल-प्रक्षालन-ट्रकैः, स्वीपरैः, कचरा-संग्रहण-वाहनैः च अस्थायी-सार्वजनिक-शौचालय-निर्माणं भविष्यति, चल-अस्थायी-फल-बिन्-इत्येतत् च भविष्यति स्थापितः ।

राष्ट्रदिवसस्य अवकाशकाले तियानमेन्-चतुष्कं "द्विगुणत्रयः" सफाईमानकं कार्यान्वितं करिष्यति, अर्थात् भूमौ कचराणां अवरोहणस्य समयः ३ निमेषेभ्यः अधिकः न भवेत्, तथा च अवशिष्टस्य धूलस्य परिमाणं प्रतिवर्गमीटर् ३ ग्रामात् अधिकं न भवेत् . अक्टोबर्-मासस्य प्रथमे दिने ध्वज-उत्थापनं द्रष्टुं तियानमेन्-चतुष्कं गच्छन्ति पर्यटकाः बहुसंख्याकाः भविष्यन्ति इति विचार्य, कचराणां धारणं परिहरितुं, ध्वज-प्रेक्षक-जनसमूहस्य विकीर्णतायाः अनन्तरं स्वच्छता-कर्मचारिणः सफाई-कार्यं आरभ्य तत्क्षणमेव स्थले प्रविशन्ति | , यत् प्रायः १० तः १५ निमेषान् यावत् भवति ।

तदतिरिक्तं राष्ट्रियदिवसात् एकसप्ताहपूर्वं बीजिंगपर्यावरणस्वच्छतासमूहेन सम्पूर्णे चाङ्गआन् स्ट्रीट् मार्गपृष्ठे पूर्णविस्तारसफाईकार्यक्रमः अपि कृतः, तथा च पर्यावरणस्वच्छताअन्धस्थानानां सामान्यसफाईं कृतम् यथा अधः स्थानं सेतु।

गतवर्षस्य आरम्भे नान्लुओगुक्सियाङ्ग-नगरे यात्रिकाणां प्रवाहस्य उदये कचराविस्फोटः अभवत् । अस्मिन् वर्षे राष्ट्रियदिवसात् पूर्वं नान्लुओगुक्सियाङ्ग्-नगरेण बृहत्यात्रिकाणां प्रवाहस्य निवारणाय पूर्वमेव सज्जता कृता अस्ति ।डोङ्गचेङ्गजिल्हे जियाओडाओकोउ उपजिल्लाकार्यालयस्य नागरिकशिकायतप्रक्रियाकेन्द्रस्य उपनिदेशकः चेन् लिकियान् पत्रकारैः सह उक्तवान् यत्,सम्प्रति नानलुओगुक्सियाङ्गस्य मार्गेषु ७० कचरापेटिकाः स्थापिताः सन्ति ।, तथा जनानां प्रवाहानुसारं कचराशयानाम् संख्यां समुचितरूपेण वर्धयन्तु। प्रायः १० मीटर् यावत् गत्वा कचरापेटिकानां समुच्चयः द्रष्टुं शक्यते । तदतिरिक्तं नानलुओगुक्सियाङ्गस्य वीथिषु प्रत्येकं ३० मीटर् मध्ये सफाईकर्मचारिणां संख्या दुगुणा भविष्यति।दृश्यमानपरिधिमध्ये कचरान् "उपलब्धमात्रेण स्वीप् भवति", कचरापेटिकाः पूर्णाः न भवन्ति, प्रतिदिनं कचराणि स्वच्छानि भवन्ति इति सुनिश्चितं कुर्वन्तु ।

नगरपालिकानगरप्रबन्धनसमित्याः कृते संवाददाता ज्ञातवान् यत् जुलाईमासात् आरभ्य नगरस्य सर्वेषु जिल्हेषु, वीथिषु, नगरेषु च मासद्वयपूर्वं देशभक्तिस्वच्छतासफाईक्रियाः कृताः, भवनानां, प्राङ्गणानां, ग्रामस्य प्राङ्गणानां, पुरतः च अन्तः बहिश्च सम्यक् स्वच्छता कृता अस्ति of and behind houses, on the sides of fields and roads, etc. मृतस्थानानां सफाईं कीटाणुनाशकं च कर्तुं कुलम् २९९,००० जनाः प्रेषिताः, १.८ कचरास्थानकानि स्वच्छानि कीटाणुनाशकाः च कृताः, २०,३९० सार्वजनिकशौचालयाः स्वच्छाः कीटाणुनाशकाः च कृताः, २२२,३८५ मृतस्थानानि स्वच्छानि अभवन् , २,५२९ टन सामग्रीनां ढेराः स्वच्छाः, २४ टन श्वेतकचराः स्वच्छाः, ६६,२२८ लघुविज्ञापनाः च झाङ्गः स्वच्छाः, लोकसेवासुविधाः ४६,५५७ वारं अपमार्जिताः

राष्ट्रीयदिवसस्य कालखण्डे नगरे प्रायः ४०,००० स्वच्छताकर्मचारिणः कार्यरताः भविष्यन्ति यथा तियानमेन्-चतुष्कं, महत्त्वपूर्णानि दर्शनीयस्थानानि, व्यापारिकजिल्हानि, जनसङ्ख्यायुक्तानि स्थानानि च सफाईयाः केन्द्रबिन्दुः भविष्यन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : झाङ्ग नान

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया