समाचारं

वित्तीयवार्ता

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल्ययुद्धम् अन्ततः धमनयः आहतवान् अस्ति।

२३ सितम्बर् दिनाङ्के चीन-वाहन-विक्रेता-सङ्घस्य आधिकारिक-वेइबो-पोस्ट्-पत्रे उक्तं यत्, अद्यतनकाले, सङ्घस्य सदस्यकम्पनीनां बहूनां प्रतिवेदनानि प्राप्तानि यत् निरन्तर-“मूल्ययुद्धम्” इत्यादिभिः कारकैः वाहन-विपण्ये तीव्र-परिवर्तनानि अभवन् left automobile dealers in a quagmire , नकदप्रवाहघातेन सह संचालनस्य व्यापकस्थितिः अस्ति तथा च पूंजीशृङ्खलायाः विच्छेदस्य जोखिमः तीव्रः भवति, येन जीवितस्य विकटतायाः पलायनं कठिनं भवति।

विभिन्नकारनिर्मातृणां मध्ये जीवनमरणमूल्ययुद्धेन शत्रुस्य एकसहस्रं मारयित्वा अष्टशतं स्वस्य हानिः इति क्रीडादुविधा अपि उत्पन्ना - प्रतिद्वन्द्वी अद्यापि स्थितः अस्ति, परन्तु स्वस्य व्यापारिणः व्यापकवित्तीयकष्टानि अनुभवितुं आरब्धाः सन्ति तथा बन्दीकरणस्य जोखिमाः।

अगस्तमासस्य अन्ते देशस्य प्रथमक्रमाङ्कस्य कारविक्रेतासमूहस्य झोङ्गशेङ्ग् होल्डिङ्ग्स् इत्यनेन स्वस्य अर्द्धवार्षिकप्रतिवेदनं प्रकाशितम्, यत्र वर्षे वर्षे ४७.५% न्यूनता अभवत् देशे क्रमाङ्कः २ कारविक्रेता समूहः, अपि च इदं विसूचीकृतम् आसीत् यतोहि दैनिकसमापनमूल्यं २० क्रमशः व्यापारदिनानां कृते १ युआन् इत्यस्मात् न्यूनम् आसीत्, येन मुद्रामूल्यं सूचीविच्छेदनं प्रेरितम्, तस्य विपण्यमूल्यं च तस्य शिखरात् प्रायः ९४% न्यूनीकृतम्

अस्मिन् मूल्ययुद्धे यत् वर्षभरि भवति, वाहन-उद्योगशृङ्खलायाः अन्ते विक्रेतारः "मश्वरगीतं" प्रदर्शनं कुर्वन्ति इव सन्ति, उभयतः पीडिताः, सर्वाधिकं सहितुं संघर्षं कुर्वन्ति, परन्तु धनं अर्जयितुं वा वक्तुं वा असमर्थाः सन्ति

तथा च कारनिर्मातृणां मध्ये वर्तमानमूल्ययुद्धात् न्याय्यं चेत्, विक्रेतारः अल्पकालीनसमस्या न भवेयुः...

प्रत्येकस्य मॉडलस्य विक्रयः अभिलेखात्मकः न्यूनः भवति, तथा च व्यापारिणः सन्ति ये भारं स्कन्धे वहन्ति ।

२०२४ तमस्य वर्षस्य प्रथमार्धे कारव्यापारिणां मुख्यः स्वरः "लाभस्य द्विगुणः न्यूनता" इति ।

झोङ्गशेङ्ग् समूहं, सेन्चुरी यूनियनं च विहाय, येषु राजस्वस्य किञ्चित् वृद्धिः अभवत्, प्रमुखकम्पनीनां राजस्वं तीव्ररूपेण न्यूनीकृतम् अस्ति - योङ्गडा ऑटोमोबाइलस्य वर्षे वर्षे १३% न्यूनता अभवत्, गुआन्ग्हुई बाओक्सिन् इत्यस्य वर्षे वर्षे १८.७% न्यूनता अभवत्, तथा च मेइडोङ्ग आटोमोबाइल इत्यस्य न्यूनता अभवत् वर्षे वर्षे २४.४% पतितः ।

लाभस्य दृष्ट्या झोङ्गशेङ्ग्, योङ्गडा च वर्षे वर्षे क्रमशः ४७.५% तथा ७२.६% न्यूनाः अभवन् लाभः एतावत् भग्नः आसीत् यत् ते icu प्रेषयितुं शक्यन्ते स्म।

अनेककम्पनीनां वार्षिकप्रतिवेदनानि एतत् एकमेव कारणं वदन्ति यत् मूल्यप्रतिस्पर्धायाः कारणेन लाभान्तरं निपीडितम् अस्ति ।

प्रथमं, ये कारनिर्मातारः मूल्ययुद्धे प्रवृत्ताः सन्ति, तेषां कृते विक्रयलक्ष्यं निर्धारितं यत् तेषां समर्थनस्य आनुपातिकं नास्ति यस्मिन् काले तीव्रप्रतिस्पर्धायाः कारणेन नूतनानां कारविक्रयः पूर्वमेव अस्थायित्वं प्राप्नोति, तस्मिन् काले एतादृशाः घटनाः सर्वदा भवन्ति यतः बलात् इन्वेण्ट्री-कमीकरणं, छूट-बकाया च व्यापारिणः अत्यधिक-वित्तीय-दबावस्य अधीनाः आसन्, अपि च निरन्तर-हानि-कारणात् "बन्दं कृत्वा कार्याणि आरभणीयम्" आसीत्, यस्य परिणामेण एकवारं हानिः व्ययः च अभवत्

अपरपक्षे मूल्ययुद्धे गम्भीरः "मूल्यविपर्ययः" अस्ति ।

ये "प्रतीक्षकपक्षः" कारं क्रेतुं इच्छन्ति सः २०२४ तमे वर्षे बहु धनं "अर्जयिष्यति" । इदं केवलं यत् अस्य "बृहत् प्रचारस्य" उत्साहस्य पृष्ठतः, पृष्ठभागे छूरेण प्रहारं कृत्वा अतीव क्रुद्धाः पुरातनकारस्वामिनः विहाय, विक्रेतारः एव सर्वाधिकं नकारात्मकभावनाः सन्ति।

किन्तु एते मूल्यनिवृत्तिप्रचाराः, येषां मूल्यं प्रायः दशसहस्राणि युआन्-रूप्यकाणि भवन्ति, ते व्यापारिणां कृते लाभान्तरस्य अत्यन्तं निपीडनं भवन्ति, ते प्रायः जीवितुं न्यूनमूल्येन विक्रेतुं बाध्यन्ते, केचन व्यापारिणः अपि अधिकं विक्रीय धनहानिम् अपि करिष्यन्ति .

चीनवाहनव्यापारिणां संघेन जारीकृतस्य "आटोमोबाइलव्यापारिणां सम्मुखीभूतानां वर्तमानवित्तीयकठिनतानां जोखिमानां च" अनुसारं: "मूल्ययुद्धेन" क्रयविक्रययोः गम्भीरः उलटः जातः, तावत् अधिकं विक्रेतारः विक्रयन्ति हानिः भविष्यति, तथा च तेषां सम्मुखीभवति यदा समये वित्तपोषणदायित्वस्य पूर्तये कष्टानां दबावेन व्यापारिणः परिचालनग्राह्येषु कटौतीं प्राप्नुवन्ति, पूंजीशृङ्खलायां विच्छेदस्य जोखिमः च तीव्ररूपेण वर्धितः अस्ति

चीन-आटोमोबाइल-विक्रेता-सङ्घस्य "मार्केट्-पल्स"-निरीक्षण-आँकडानां अनुसारम् अस्मिन् वर्षे अगस्त-मासपर्यन्तं डीलर-विक्रय-विलोपन-आँकडानां अधिकतमं -२२.८% यावत् प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने १०.७ प्रतिशताङ्कानां अधिकविस्तारः अस्ति एसोसिएशनस्य विशेषज्ञैः प्रासंगिकदत्तांशविश्लेषणस्य अनुसारं अगस्तमासे अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं समग्ररूपेण छूटस्य दरः १७.४% आसीत्, "मूल्ययुद्धस्य" परिणामेण १३८ अरब युआन् इत्यस्य सञ्चित खुदराहानिः अभवत् नूतनकारविपण्ये।

डीलराः फेडरल् रिजर्वः न सन्ति ते विशालघातानां दबावं सहितुं न शक्नुवन्ति दीर्घकालीनहानिः स्टॉप् लोस् बन्दं कृत्वा स्वेच्छया विपण्यं त्यक्त्वा।

अस्मिन् वर्षे जनवरीमासे स्थापिते डीलरसमूहे गुआङ्गडोङ्ग योङ्गआओ इत्यस्मिन् बहवः 4s भण्डाराः दिवालियापनस्य कगारे आसन्, ते आधिकारिकतया २०२४ तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्के बन्दाः भविष्यन्ति;

चित्रे दृश्यते यत् गुआङ्गडोङ्ग योंगाओ इन्वेस्टमेण्ट् ग्रुप् इत्यस्य भण्डारेषु दर्जनशः नूतनाः काराः ट्रेलरस्य उपयोगेन रात्रौ एव बङ्कैः टोः कृताः।

जूनमासे हेनान्-नगरस्य झेङ्गझौ-नगरस्य बृहत्तमः वाहनव्यापारसमूहः वेइजिया-आटोमोबाइल-इत्यनेन एकस्मिन् समये अष्टौ डोङ्गफेङ्ग-निसान-४एस-भण्डारान् जालपुटात् निष्कासयितुं आवेदनं कृतम्

जुलैमासे सेनफेङ्गसमूहः, जियांचेङ्ग्, जियाङ्गसुप्रान्तस्य बृहत्तमः कारविक्रेता, "विस्फोटितवान्", यस्मिन् २५ ब्राण्ड्-समूहानां ६० तः अधिकाः ४एस-भण्डाराः, तथैव वेतनबकाया, उपयोक्तृसंगृहीतमूल्यानां दुरुपयोगः इत्यादयः अपि सम्मिलिताः आसन्, तस्मिन् एव मासे एकः वायव्यदिशि बृहत्तमानां कारविक्रेतृणां, xinfeng group, fengtai घोषितवान् यत् सः स्वस्य त्रीणि jiangsu कम्पनी स्थानान्तरयिष्यति।

वाहनविक्रेतृक्षेत्रस्य आर्थिककठिनताः केवलं कतिपयानि चरमप्रकरणाः न सन्ति, अपितु निरन्तरं सञ्चिताः व्यवस्थिताः जोखिमाः सन्ति

परन्तु यदा उद्योगस्य समेकनं तीव्रं भवति तदापि कारनिर्मातारः स्वस्य परिचर्यायां व्यस्ताः सन्ति, येन विक्रेतृणां दुर्दशां विचारयितुं न शक्नुवन्ति

किन्तु जैविकः पिता पुत्रः अपि व्यापारजगति व्यर्थः भवति, किं पुनः पार्टी क, पार्टी ख इत्यादिः अनुबन्धात्मकः पितृपुत्रसम्बन्धः।

नकआउट-परिक्रमे मृतः ताओवादी मित्रः दरिद्रः ताओवादी न म्रियते

"किमर्थम् एतावत् हानिः कृत्वा अपि एतावत् विक्रयणं करोति? केचन कम्पनयः धनहानिम् कुर्वन्ति यतोहि ते छूटं विना विक्रेतुं न शक्नुवन्ति। एतादृशः व्यवहारः पूर्वं डम्पिंग् इति मन्यते स्म।

कारकम्पनीनां मध्ये विवादः चिरकालात् सामान्यः अस्ति, परन्तु यदा "हानिरूपेण कारविक्रयणं" इति विषयः आगच्छति तदा कोऽपि कस्यचित् विषये न हसितव्यम् ।

सर्वे एतादृशं कार्यं कुर्वन्ति, हानिः कृत्वा लाभं कुर्वन्ति। अपि च प्रथमः खण्डः द्वितीयखण्डं चालयति, "उद्यमपुञ्जं" दहन्तः नूतनाः बलाः मूल्यं चालयन्ति, पारम्परिकपुराणकारकम्पनीभ्यः अपि तस्य अनुसरणं कर्तव्यम् अस्ति

कोऽपि कार-कम्पनी पोकर-मेजतः बहिः निपीडितः न भवितुम् इच्छति ।

परन्तु येषां कारनिर्मातृणां उत्पादनक्षमता निरन्तरं वर्धते, येषां वार्षिकविक्रयलक्ष्यं अधिकाधिकं निर्धारितं भवति, ते स्वव्यापारिणां जीवनस्य किमपि चिन्तां न कुर्वन्ति इति दृश्यते

चीनवाहनविक्रेतृसङ्घेन २०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रियवाहनविक्रेतृणां जीवितस्य स्थितिविषये सर्वेक्षणस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे व्यापारिणां धनहानिः इति अनुपातः ५०.८% यावत् अभवत्, लाभस्य अनुपातः च ३५.४% अभवत् । .

यथा यथा उत्पादनविक्रययोः असन्तुलनं निरन्तरं भवति तथा तथा विक्रेतृणां कारनिर्मातृणां च मध्ये विग्रहाः अधिकाधिकं तीव्राः अभवन् ।

अस्मिन् वर्षे मेमासे पोर्शे चीनव्यापारिणः विरोधं कृतवन्तः यतः पोर्शे चीनदेशः विक्रेतृभ्यः विक्रयकार्यं सम्पन्नं कर्तुं दबावं ददाति स्म, अतः केचन विक्रेतारः मुख्यालयात् अनुदानं, वरिष्ठकार्यकारीणां प्रतिस्थापनं च आग्रहयितुं कारवितरणं स्थगयितुं सौदामिकीरूपेण उपयुज्यन्ते स्म

अगस्तमासे एतत् प्रकाशितम् यत् सम्पूर्णे हुनान-प्रान्ते बीजिंग-हुण्डाई-विक्रेतारः वाहन-पिकअप-वाहनानि स्थगयितुं, बीजिंग-हुण्डाई-द्वारा स्वयमेव वितरितानि वाहनानि न स्वीकुर्वन्ति इति निर्णयं कृतवन्तः, तेषां कृते विद्यमान-सूची-समाधानं, पूर्व-सर्व-प्रोत्साहन-नीतीनां सम्मानं च करणीयम् आसीत्

अधुना एव बीबीए-जनाः ये कदाचित् अन्वेषणयन्त्रे “मूल्य-मात्रा”-प्रचारस्य कारणेन लोकप्रियाः आसन्, परन्तु ये प्रथमाः अपि मात्रां न्यूनीकर्तुं मूल्यानां रक्षणं च मूल्ययुद्धात् निवृत्ताः च आसन्, ते अपि विक्रेतारः इति प्रतिवेदनानां सम्मुखीभवन्ति ' दुर्बलप्रबन्धनस्य कारणेन पूंजीशृङ्खलायां विच्छेदः अभवत्, तस्मात् व्यापारिकसम्झौतेः समाप्तिः अभवत् ।

जुलैमासे, अनेके बीबीए अद्यापि स्वस्य उत्पाद-आपूर्ति-संरचनायाः अथवा विक्रेता-विक्रय-लक्ष्यस्य समायोजनं कुर्वन्ति स्म, अपि च विक्रेतानां कृते पर्याप्त-सहायता-मुक्ति-नीतयः अपि निर्गताः - यत् विक्रेतृभ्यः तुल्यकालिकरूपेण "विचारणीयम्" इति गणयितुं शक्यते the car factory

चीनवाहनविक्रेतासङ्घेन प्रकाशितस्य "२०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रियवाहनव्यापारिणां जीवनस्थितीनां सर्वेक्षणप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे समग्रविक्रेतृसन्तुष्टिः ६९.७ अंकाः आसन्

२०२२ तमे वर्षे मूल्ययुद्धस्य आरम्भात् पूर्वं एतत् आकङ्कणं ७४.४ बिन्दुः भविष्यति, २०२१ तमे वर्षे ८२.७ बिन्दुः भविष्यति ।

व्यापारिणां कारनिर्मातृणां च सम्बन्धः पूर्ववत् मधुरः नास्ति ।

२०१६ तमे वर्षे चीन-ग्राण्ड्-आटोमोबाइल-संस्था २०१६ तमे वर्षे १३५.४२२ अरब-युआन्-इत्यस्य परिचालन-आयेन सह १००-अर्ब-स्तरीय-विक्रेता-स्तरं प्रविष्टवती ।विलय-अधिग्रहण-सूचीकरणयोः माध्यमेन सः संयुक्तराज्ये ऑटोनेशनं सफलतया अतिक्रान्तवान्, विश्वस्य बृहत्तमः डीलर-समूहः च अभवत्

तस्मिन् समये विक्रेतृणां निर्मातृणां च सम्बन्धः "साझेदारी-भ्रातृत्व"-सम्बन्धस्य समीपस्थः इति प्रचारितः अभवत्, वाहननिर्मातारः व्यापारिणां लाभप्रदतायाः विषये ध्यानं दातुं आरब्धवन्तः, व्यापारिणां कृते समर्थन-उपायान् च कार्यान्विताः

तस्मिन् वर्षे ऑटोमोबाइल डीलर एसोसिएशन् इत्यस्य आँकडानि दर्शयन्ति यत् शीर्ष १०० डीलर्स् इत्यस्य परिचालन आयः १.५ खरब युआन् इत्यस्य समीपे आसीत्, यत् वर्षे वर्षे १७.९% वृद्धिः अभवत् कुलम् ऑनलाइन-भण्डारस्य (4s भण्डारस्य) संख्या ६,००० अतिक्रान्तवती, क वर्षे वर्षे ८.८% वृद्धिः कुलसकललाभे प्रायः ४०% वृद्धिः अभवत्, निवेशस्य प्रतिफलनं च निरन्तरं सुधरितम् ।

अष्टवर्षं गतं, व्यापारिणां निर्मातृणां च मध्ये सुचारुसंवादः संचारतन्त्रं च सप्तवर्षीयकण्डूकाले दम्पत्योः संवादः इव प्रभावी न भवेत्

तस्मिन् एव काले अर्धाधिकाः व्यापारिणः धनहानिम् अनुभवन्ति, तेषां मूलभूतमागधा च धनहानिः न कर्तव्या अभवत् ।

व्यापारिणां दुविधा केवलं “मूल्ययुद्धे” एव सीमितं नास्ति ।

विक्रेतृणां कारनिर्मातृणां च मध्ये विग्रहः अधिकः भवति अन्तिमविश्लेषणे अद्यापि आपूर्तिमागधयोः असङ्गतिः एव ।

अर्थव्यवस्था निम्नस्तरात् पुनः प्राप्ता अस्ति, अतः आन्तरिकविपण्यस्य "बल्क स्थायि उपभोक्तृवस्तूनाम्" यथा वाहनम् इत्यादीनां माङ्गल्यं अद्यापि पूर्णतया न मुक्तम् गतवर्षे प्रमुखैः नवीनऊर्जावाहनकम्पनीभिः निर्धारिताः महत्त्वाकांक्षिणः वार्षिकविक्रयलक्ष्याः सामान्यतया अस्मिन् वर्षे ३०% तः ४०% यावत् एव सम्पन्नाः भवन्ति ।

परन्तु कारनिर्मातृणां कृते वाहनानि स्केल-अर्थव्यवस्थायुक्तः विशिष्टः उद्योगः अस्ति यदि ते विशालं निवेशव्ययम् आच्छादयितुम् इच्छन्ति तर्हि तेषां उत्पादनक्षमतां वर्धयितुं तेषां परिश्रमः करणीयः, विक्रयदबावः च सह साझां कर्तुं शक्यते व्यापारिणः ।

परन्तु वर्तमानं विपण्यस्थितिः अतिआपूर्तिः माङ्गं अतिक्रान्तवती इति व्यापारिणां कृते तात्कालिकं किन्तु कठिनं समस्या अस्ति ।

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः प्रायः ४.९९ मिलियनं आसीत्, वर्षे वर्षे ३३.७% वृद्धिः - आँकडा: उत्तमाः दृश्यन्ते, परन्तु एतत् आकङ्कणं ३६.२ आसीत् % गतवर्षस्य समानकालस्य, तथा च 2022 तमे वर्षे 90% अधिकं भविष्यति , 2021 तमे वर्षे 160% अतिक्रम्य, विक्रयवृद्धिः महतीं मन्दतां गच्छति।

किं च, एषः नूतनानां ऊर्जावाहनानां दत्तांशः अस्ति ये "प्रकाशे" सन्ति। परन्तु पारम्परिककारकम्पनीनां कृते एषः वास्तविकः शून्य-योग-क्रीडा अस्ति ।

यद्यपि विक्रेतारः अपि परिवर्तनं कुर्वन्ति तथापि तेषां "बृहत्ग्राहकाः" अद्यापि पारम्परिकाः कारकम्पनयः एव सन्ति ।

चीन-ग्राण्ड्-आटोमोबाइल-इत्येतत् उदाहरणरूपेण गृह्यताम्, प्रारम्भिकेषु दिनेषु टोयोटा, होण्डा, जनरल् मोटर्स् इत्यादिषु मुख्यधारायां मध्य-उच्च-अन्त-ब्राण्ड्-इत्यत्र केन्द्रितम् आसीत् चीनदेशस्य बृहत्तमेषु बीएमडब्ल्यू-विक्रेतासु अन्यतमः अभवत् ।

परन्तु २०२३ तमे वर्षे चीन-ग्राण्ड्-आटोमोबाइल-संस्थायाः प्रायः ५० ४एस-भण्डाराः बन्दाः अभवन् । तस्मिन् एव काले स्वतन्त्राः ब्राण्ड्-संस्थाः ऊर्ध्वं आक्रमणं कुर्वन्ति, येन जापानी-इन्धन-सञ्चालित-वाहनानां मूल्येषु कटौतीं कर्तुं बाध्यं भवति, यत् एकदा सर्वाधिक-विक्रयित-जापानी-माडलस्य आसीत् classic comfort version, the toyota corolla, the world's number one best-selling model, न्यूनतमं प्रारम्भिकमूल्यं अपि 79,800 युआन् यावत् न्यूनीकृतम् अस्ति - qin plus dmi इत्यस्य समानम्।

परन्तु मूल्यकटनेन प्राप्तस्य लाभस्य न्यूनीकरणं अद्यापि न समाप्तम् अस्ति सर्वाधिकं भयंकरं वस्तु अस्ति यत् मूल्यकटनम् अद्यापि मात्रायाः गारण्टीं दातुं न शक्नोति।

फिच् रेटिंग्स् इत्यनेन सद्यः एव प्रकाशितस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासे खुदरा-छूटस्य नूतन-उच्चतां (२३%) आरोहणं कृत्वा, विलासिता-संयुक्त-उद्यम-ब्राण्ड्-इन्धन-वाहनानां विक्रयः अद्यापि द्वितीयत्रिमासे २३% इत्येव तीव्ररूपेण न्यूनः अभवत् तस्मिन् एव काले यात्रीकारसङ्घस्य आँकडानुसारं चीनदेशे जापानीकारानाम् विपण्यभागः २०२० तमे वर्षे २४.१% आसीत्, २०२३ तमे वर्षे १७% यावत् क्रमशः न्यूनः अभवत्

परन्तु नूतन ऊर्जावाहनविपण्यस्य विस्तारं कृत्वा "पञ्जरं रिक्तं कृत्वा पक्षिणं परिवर्तयितुं" व्यापारिणां कृते सम्भवं वा?

एकतः, विक्रेतृणां पारम्परिकाः बृहत्ग्राहकाः अद्यापि अधिकतया संयुक्तोद्यमब्राण्ड्-रूपेण सन्ति, तेषु अधिकांशः नूतन-ऊर्जा-विपण्ये मन्द-प्रदर्शनं करोति, सीमित-आधारः च अस्ति

अपरपक्षे अन्तर्जालतः आगताः अधिकांशः "नवशक्तयः" अन्त्यग्राहकैः सह प्रत्यक्षसम्पर्कं स्थापयितुं "de-4s" प्रत्यक्षविक्रयप्रतिरूपं प्राधान्यं ददति

संस्थापकस्य आकर्षकं पीपीटी-भाषणं, आधिकारिकजालस्थलस्य सम्पूर्णसूचनामापदण्डाः, चञ्चल-शॉपिंग-मॉल-मध्ये प्रत्यक्ष-सञ्चालित-भण्डारस्य उच्च-आवृत्ति-ब्राण्ड्-प्रकाशनं, अन्तर्जालस्य च अनन्त-विपणन-विधयः, उपयोक्तृ-परिचय-दरः पारम्परिक-विक्रेता-प्रतिरूपात् much इत्यस्मात् अधिकः अस्ति अधिकः। एवं सति "नवीनशक्तयः" व्यापारिभिः सह सहकार्यं कर्तुं बहु न इच्छन्ति ।

किं च, विक्रेतृणां अपारदर्शकमूल्यानां, आन्तरिक-आदेश-ग्रहणस्य, दुष्ट-निम्न-मूल्य-प्रतियोगितायाः च अनेके पाठाः ज्ञाताः सन्ति, टेस्ला-संस्थापकः मस्कः अपि स्पष्टतया अवदत् यत्, "व्यापारिभिः सह सहकार्यं सम्यक् न भविष्यति" इति

सम्भवतः तृतीय-चतुर्थ-स्तरीयनगरेषु, विक्रेतारः अद्यापि भिन्न-भिन्न-स्थानीय-विक्रय-रणनीतिभिः सह विपण्य-प्रवेशं निर्वाहयितुं शक्नुवन्ति, परन्तु समयः न संकोचम्, अन्तर्जालः अपि डुबति, तथा च चैनल-परिवर्तनं अद्यापि द्रुतं नाटकीयं च अस्ति

तदपेक्षया मूल्ययुद्धानि बाह्यकारणानि, पिस्सू, खसरा च भवन्ति इति सर्वदा अपेक्षितं यत् केवलं मूल्यनियंत्रणं कुर्वन्तः कारनिर्मातारः स्वकठिनतानां मूलकारणस्य समाधानं कर्तुं न शक्नुवन्ति

अन्ततः "आवृत्तेः" "दुष्टप्रतिस्पर्धायाः" च निवारणस्य उद्देश्यम् अद्यापि विपण्यजीवनतन्त्रं सुदृढं कर्तुं, पश्चात्तापस्य अकुशलस्य च उत्पादनक्षमतायाः निर्गमनमार्गान् सुचारुरूपेण कर्तुं च वर्तते, न तु भृशं ठोसव्यापारप्रतिरूपस्य आयुः विस्तारयितुं

अस्मात् दृष्ट्या व्यापारिणां जीवनस्य क्षयः अद्यापि तीव्रः भविष्यति——

यदा तृतीयचतुर्थस्तरयोः सम्भाव्यकारस्वामिनः अपि आदेशं दातुं नूतनकारप्रक्षेपणस्य लाइवप्रसारणं पश्यन्ति तदा तेषां कष्टानि वास्तवतः आरभ्यन्ते

सन्दर्भाः : १.

"नवीनकारविक्रये गम्भीरहानियुक्तानां कारव्यापारिणां जीवितस्य स्थितिः दुर्गता अभवत्", चीन औद्योगिक आर्थिकसूचनाजालम्

"कारव्यापारिणः : महान् परिवर्तनस्य युगे कुत्र गन्तव्यम्", आर्थिकसूचनादैनिकः

"द्विगुणलाभक्षयः" वर्षस्य प्रथमार्धे उद्योगस्य मुख्यविषयः अभवत्, तथा च विक्रेतृणां "कठिनदिनानि" निरन्तरं भवन्ति", 21st century business herald

"लाभः क्षीणः अभवत्, कारव्यापारिणः कुत्र गच्छन्ति?" 》, टाइम्स फाइनेंस ए.पी.पी

""मूल्ययुद्धेन" विक्रेतानां पूंजीशृङ्खला भग्नवती, नूतनकारविपण्ये जनवरीतः अगस्तमासपर्यन्तं १३८ अरब युआन् हानिः अभवत्! चीन ऑटोमोबाइल डीलर एसोसिएशन : सरकारी विभागेभ्यः आपत्कालीन प्रतिवेदनं प्रस्तुतं कुर्वन्तु”, 21st century business herald

"कारव्यापारिणः विपत्तौ कथं उद्धारयितुं शक्यन्ते", चीनवाहनसमाचारसंजालम्