2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतमासेषु यदा वालस्ट्रीट्-नगरस्य अधिकांशः अमेरिकी-अर्थव्यवस्थायाः मृदु-अवरोहणस्य सम्भावनायाः विषये आशावादीः अस्ति, तदा डल्लास्-नगरस्य फेडरल्-रिजर्व-बैङ्कस्य पूर्व-आर्थिक-सल्लाहकारः वरिष्ठः अर्थशास्त्री च डैनियल-डिमार्टिनो-बूथः मन्दतायाः चेतावनीम् अयच्छत् संशय।
सा अवदत् यत् यद्यपि २०२३, २०२४ च वर्षेषु अमेरिकी-जीडीपी-दत्तांशः निरन्तरं वर्धमानः इव दृश्यते तथापि अमेरिकी-अर्थव्यवस्था वस्तुतः मन्दतायाः मध्ये पतिता, तस्य च सर्वाधिकं स्पष्टं प्रकटीकरणं कार्य-विपण्ये निरन्तरं दुर्बलता अस्ति
अन्तिमेषु मासेषु अमेरिकी-रोजगारस्य दुर्बल-आँकडानां मध्ये बूथः चेतावनीम् अयच्छत् यत् श्रम-बाजारे विकासाः अमेरिकी-अर्थव्यवस्थायाः आधारः ठोसः नास्ति इति दर्शयति
अमेरिकी अर्थव्यवस्थायाः दुर्बलतायाः विषये कतिचन सूचनानि
सा अमेरिकी अर्थव्यवस्थायाः अनेकाः प्रमुखक्षेत्राणि प्रकाशितवती येषु सम्प्रति दुर्बलतायाः लक्षणं दृश्यते ।
प्रथमं, एतत् यत् बेरोजगारानाम् अमेरिकनजनानाम् नूतनानि कार्याणि अन्वेष्टुं अधिककालं यावत् समयः भवति ।, यस्य परिणामेण अधिकाधिकाः श्रमिकाः ये कदाचित् बेरोजगारीबीमायाः योग्याः आसन्, ते अधुना स्वलाभानां हानिम् आरभन्ते।
अधिकांशेषु अमेरिकीराज्येषु श्रमिकाणां कृते २६ सप्ताहाणां वेतनप्राप्तबेरोजगारीलाभः भवति, परन्तु अधुना २१% श्रमिकाः नूतनं कार्यं प्राप्तुं २७ सप्ताहाधिकं समयं लभन्ते, यत् गतवर्षस्य अपेक्षया वर्धितम् इति श्रमसांख्यिकीयब्यूरो ३% इत्यस्य अनुसारम्। अमेरिकीसरकारस्य आँकडानुसारं राष्ट्रव्यापिरूपेण बेरोजगारीयाः औसतकालः सितम्बरमासे २१ सप्ताहान् यावत् वर्धितः ।
द्वितीयं कारकम् अस्तिअमेरिके अंशकालिककार्यकर्तृणां संख्या सर्वकालिकं उच्चतमं स्तरं प्राप्तवती अस्ति, नियुक्तिस्थितिः यथा दृश्यते तथा प्रबलः नास्ति इति सूचयति ।
अमेरिकी श्रमसांख्यिकीयब्यूरो इत्यस्य अनुसारं अगस्तमासे अंशकालिककार्यं कुर्वतां कर्मचारिणां संख्या २८.२ मिलियनं यावत् अभवत्, यत् १९६० तमे दशके सर्वकारेण आँकडानां अभिलेखनं आरब्धस्य अनन्तरं सर्वोच्चस्तरः
बूथः अंशकालिकरोजगारस्य उदयस्य कारणं तथाकथितस्य "गिग् इकोनॉमी" इति घटनायाः कारणं दत्तवान्, यस्मिन् अधिकाधिकाः बेरोजगाराः अमेरिकनजनाः आयं निर्वाहयितुम् उबेर् इत्यादिमञ्चेषु मुखं कुर्वन्ति यतोहि ते स्थिरकार्यं प्राप्तुं असमर्थाः सन्ति
रोजगारस्य विषयाः उपभोगविषयेषु परिणमिताः भविष्यन्ति
बूथः भविष्यवाणीं कृतवती यत् अमेरिकी-कार्य-विपण्ये दुर्बलता तदा दुर्बल-उपभोगे अनुवादयितुं शक्नोति, यत् अर्थव्यवस्थायाः विषये तस्याः मुख्यचिन्तासु अन्यतमम् ।
फेडस्य अर्थशास्त्रज्ञाः पूर्वमेव उपभोक्तृव्ययस्य दुर्बलतायाः विषये चिन्तिताः सन्ति, यत् अधिकांशेषु फेड्-जिल्हेषु न्यूनतां गच्छति वा सपाटं वा इति फेडस्य नवीनतमस्य बेज-पुस्तकस्य अनुसारम्।
अमेरिकादेशे उपभोगस्य न्यूनतायाः प्रभावः प्रमुखेषु उद्योगेषु अभवत् इति दृश्यते । आपूर्तिप्रबन्धनसंस्थायाः आँकडानि दर्शयन्ति यत् विगत २२ मासेषु २१ मासेषु अमेरिकीनिर्माणस्य संकुचनं जातम्, यदा तु सूचीषु वृद्धिः अभवत् । नेशनल् एसोसिएशन् आफ् रियल्टर्स् इत्यस्य आँकडानि दर्शयन्ति यत् अमेरिकी-अचल-सम्पत्-विपणनं विगतवर्षद्वयात् दमितम् अस्ति तथा च अगस्त-मासे एषा प्रवृत्तिः निरन्तरं कृतवती, यत्र अमेरिकी-देशस्य विद्यमान-गृहविक्रयः तस्मिन् मासे पुनः २.५% न्यूनः अभवत्
बूथः भविष्यवाणीं कृतवान् यत् निवेशकाः अमेरिकी-जीडीपी-आँकडेषु आर्थिकदुर्बलतायाः अधिकानि लक्षणानि द्रष्टुं शक्नुवन्ति इति । बूथः अद्यतन-जीडीपी-आँकडानां कृते सूचितवान् यत् अमेरिकी-अर्थव्यवस्थायां २०२४ तमस्य वर्षस्य मार्च-मासपर्यन्तं वर्षे अपेक्षितापेक्षया प्रायः १० लक्षं न्यूनानि कार्याणि योजितवती ।