2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतस्य ५ खरब डॉलरस्य शेयरबजारस्य विश्लेषकाणां क्रयणस्य आह्वानं क्षीणं भवति।
मीडियाद्वारा संकलितानां आँकडानां अनुसारं मंगलवासरस्य (सितम्बर् २४) यावत् भारतस्य एनएसई निफ्टी २०० सूचकाङ्के "क्रयणम्" रेटिंग् युक्तानां कुलसङ्ख्या ६१ आसीत्, यत् न्यूनातिन्यूनं १० वर्षेषु न्यूनतमं स्तरं भवति, तथा च ६१ स्टॉक्स् सन्ति २०२३ वित्तवर्षे ११४.
विश्वस्य एकस्मिन् महत्तमेषु शेयरबजारेषु भारतस्य सूचीकृतानां कम्पनीनां अर्जनस्य सम्भावनाः मन्दं भवितुं आरब्धाः सन्ति, येन विश्लेषकाः देशे वर्षाणां लाभं जनयन्तः केषाञ्चन स्टॉकानां कृते अधिकलाभानां विषये संशयं कुर्वन्ति।
स्टॉक् अतीव महत् भवति
अन्तिमेषु वर्षेषु भारतीय-शेयर-बजारः अभिलेख-उच्चतां प्राप्तवान्, वैश्विक-निवेशकाः देशस्य द्रुत-आर्थिक-विस्तारस्य विषये दावं कुर्वन्ति । वैश्विकबाजारेषु जोखिमभावना निफ्टी सूचकाङ्कं मंगलवासरे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् यतः फेडरल् रिजर्व् इत्यनेन गतसप्ताहे व्याजदरे तीव्रकटाहस्य घोषणा कृता।
शेयरबजारस्य अभिलेख-उच्चतायाः पृष्ठतः निफ्टी २०० सूचकाङ्कस्य मूल्याङ्कनं (मूल्य-उपार्जन-अनुपातः) १२ मासस्य अपेक्षित-आर्जनस्य २४ गुणान् प्राप्तवान्, यत् विगत-१० वर्षेषु १९ गुणानां औसतस्य तुलने महती वृद्धिः अस्ति
परन्तु मूल्य-उपार्जन-अनुपातयोः परिवर्तनं चालयितुं शक्नुवन्तः निगम-लाभानां वृद्धिः मन्दतां प्राप्तुं आरब्धा अस्ति । कोटक इन्स्टिट्यूशनल् इक्विटीज इत्यस्य अपेक्षा अस्ति यत् भारतस्य बेन्चमार्क निफ्टी ५० कम्पनीनां शुद्धलाभः मार्च २०२५ तमे वर्षे समाप्तस्य चालूवित्तवर्षे ८.४% वर्धते, यदा तु गतवर्षे २०% वृद्धिः अभवत्
भारतीयवित्तीयसेवाकम्पनीयाः डीएसपी म्यूचुअल् फण्ड् इत्यस्य रणनीतिज्ञः साहिल् कपूरः अवदत् यत् "अधुना बहवः स्टॉक्स् हास्यास्पदरूपेण महत् मूल्यं धारयन्ति" इति
बाजारनिरीक्षकाः अधुना बहसं कुर्वन्ति यत् अद्यतनं प्रतिफलनं स्थायित्वं भवति वा, परन्तु निवेशस्य परिवर्तनं प्रचलति इति दृश्यते: केचन निवेशकाः उचितमूल्याङ्कने बृहत्-कैप-स्टॉकं प्रति मुखं कुर्वन्ति, अन्ये तु वित्तीयक्षेत्रेषु धनं स्थानान्तरयन्ति, ये क्षेत्रेषु पश्चात्तापं कुर्वन्ति व्यापकं विपण्यम्।
अधिकाः विश्लेषकाः भारतीयकम्पनीनां रेटिंग्-संशोधनं आरब्धवन्तः । आँकडा दर्शयति यत् निफ्टी २०० सूचकाङ्कस्य द्वितीयतृतीयाधिकाः स्टॉक्स् वर्तमानकाले "होल्ड्" रेटिंग् प्रदर्शयन्ति उदाहरणार्थं अस्मिन् त्रैमासिके एलआईसी हाउसिंग् फाइनेन्स लिमिटेड्, सन टीवी नेटवर्क् लिमिटेड्, डॉ. लाल पथलैब्स् इत्यादयः अनेकाः स्टॉक्स् ltd. were बहुविधं अवनतिः अभवत्, तेषु औसतविश्लेषकरेटिंग् "होल्ड्" इत्येव पतति । दशवर्षपूर्वं "धारकः" "क्रीयते" च अनुपातः प्रायः समानः आसीत् । परिवर्तनं अधिकं सावधानं वृत्तिं प्रतिबिम्बयति।
अतिमूल्यांकनस्य चिन्ता अस्ति चेदपि भारतं वैश्विकरूपेण उज्ज्वलस्थानं वर्तते। यतः मूल्याङ्कितेषु १९६ स्टॉकेषु केवलं ५ स्टॉक्स् "विक्रय" रेटिंग् अस्ति, यत् २०१५ तः बहु परिवर्तनं न जातम् ।
डीएसपी म्यूचुअल् फण्ड् इत्यस्य रणनीतिज्ञः कपूरः मन्यते यत् "भारतः विकासविपण्यम् अस्ति, विश्लेषकाः विक्रयणस्य अपेक्षया क्रय-धारणा-रेटिंग् दातुं प्रयतन्ते" इति ।