समाचारं

नूतन ऊर्जावाहनानां हानिकारकविक्रयस्य पृष्ठतः के रणनीतिकविचाराः सन्ति?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/चित्रं यांगचेङ्ग इवनिंग न्यूजस्य सर्वमाध्यमसंवादकः पान लिआङ्गः
सम्प्रति टेस्ला, बीवाईडी, आदर्शं च विहाय नूतन ऊर्जावाहनकम्पनयः सामान्यतया अलाभकारीः सन्ति, महतीं हानिम् अपि अनुभवन्ति । वेइलाई, क्षियाओपेङ्ग च उदाहरणरूपेण गृहीत्वा तेषां द्वितीयत्रिमासिकवित्तीयप्रतिवेदनेषु गम्भीरहानिः दृश्यते स्म । मध्यवर्षस्य वित्तीयसमाचारस्य ऋतुकाले प्रतिवाहनं ६०,००० युआन् अधिकं हानिः भवति इति कारणेन xiaomi motors इत्यस्य केन्द्रं जातम्, येन उद्योगे उष्णविमर्शाः, सहपाठिनां प्रश्नाः च प्रेरिताः यत् "एतावत् हानिम् अकुर्वन् अद्यापि किमर्थम् अद्यापि विक्रयामः?
नवीन ऊर्जावाहनकम्पनीनां हानिः पृष्ठतः सत्यम्
"वेई ज़ियाओली" इत्यस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनगणनानुसारं द्वितीयत्रिमासे विक्रीतस्य प्रत्येकस्य कारस्य कृते वेइलाई इत्यस्य ८७,९०० युआन् हानिः अभवत्, यदा तु क्षियाओपेङ्ग् इत्यनेन प्रत्येकं विक्रीतस्य कारस्य कृते ४२,३०० युआन् हानिः अभवत्, आदर्शः १०,१०० युआन् इत्यस्य शुद्धलाभं प्राप्तवान् किमर्थं नवोदितशाओमी-कम्पनी कारविक्रये ६०,००० युआन्-अधिकं हानिम् अकरोत्, बहिः जगतः विशेषं ध्यानं च आकर्षितवती?
नवीन ऊर्जावाहनयात्राब्राण्ड् यिआन् ऑटोमोबाइलस्य महाप्रबन्धकः शि होङ्गताओ इत्यनेन विश्लेषितं यत् एतत् स्वयं xiaomi auto इत्यस्य प्रबलयातायातात् अविभाज्यम् अस्ति। अन्येषां नवीन ऊर्जाकारकम्पनीनां विपरीतम्, xiaomi motors इत्यनेन कारनिर्माणं विक्रयणं च लोकप्रियं आयोजनं कृतम् यत् स्वस्य विशालप्रशंसकवर्गस्य, संस्थापकस्य lei jun इत्यस्य व्यक्तिगतस्य आकर्षणस्य च कारणेन उच्चजनस्य ध्यानं आकर्षयति। अतः xiaomi कारानाम् प्रत्येकं विकारं बाह्यजगत् आवर्धककाचेन परीक्षितं भविष्यति।
शि होङ्गताओ इत्यस्य मतं यत्, वस्तुतः नूतन ऊर्जावाहन-उद्योगे हानि-समस्या एकान्तप्रकरणं न, अपितु सम्पूर्णे उद्योगे सामान्यघटना अस्ति बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादयः विलासिता-ब्राण्ड् अपि शुद्ध-विद्युत्-माडल-मध्ये हानि-दलदलस्य मध्ये पतिताः इति अनिवार्यम् । अस्य पृष्ठतः कारणं अपर्याप्तपरिमाणस्य अतिरिक्तं नूतन ऊर्जावाहनानां लघुविकासचक्रस्य द्रुतप्रौद्योगिकीपुनरावृत्तेः च कारणेन विशालनिवेशः अस्ति भयंकरविपण्यस्पर्धायां स्थानं ग्रहीतुं कारकम्पनीभ्यः उत्पादस्य उन्नयनस्य गतिं त्वरितुं भवति, येन कम्पनीषु व्ययस्य दबावः निःसंदेहं वर्धते
"xiaomi motors कृते यद्यपि सम्प्रति हानिः भवति तथापि तस्य सशक्तः ब्राण्डप्रभावः विपण्यक्षमता च भविष्यस्य विकासाय दृढं समर्थनं प्रदाति भविष्ये स्वस्य लाभलक्ष्यं साधयति।
मूल्ययुद्धे कस्य अन्तिमं हास्यं भविष्यति ?
नवीन ऊर्जावाहन-उद्योगे तीव्रस्पर्धायां मूल्ययुद्धं, विपण्यस्पर्धा च आदर्शः अभवत् । हुवावे, शाओमी, एनआईओ, एक्सपेङ्ग इत्यादीनां कारकम्पनीनां हानिकारकविक्रयरणनीतयः डम्पिंग् इति भवन्ति वा इति विषये विवादः प्रचलति। परन्तु गहनविश्लेषणेन ज्ञायते यत् तस्य पृष्ठतः नूतनकारनिर्माणबलानाम् पारम्परिककारकम्पनीनां च मध्ये सर्वथा भिन्नं रणनीतिकचिन्तनं वर्तते।
अन्तिमेषु वर्षेषु अन्तर्जालकम्पनयः प्रायः विपण्यभागस्य विनिमयरूपेण "धनं दहन्ति" तथा च "विजेता सर्वं गृह्णाति" इति स्थितिं अनुसृत्य विशेषतः यात्राक्षेत्रे विपण्यभागस्य स्पर्धा विशेषतया महत्त्वपूर्णा अस्ति अतः नूतन ऊर्जावाहनब्राण्डानां कृते प्रारम्भिकपदे हानिरूपेण कारविक्रयणं जीवितस्य रणनीतिः अभवत्, यद्यपि एतत् दीर्घकालीनसमाधानं नास्ति
ज्ञातव्यं यत् वाहन-उद्योगस्य "आवृत्तेः" सम्मुखे अल्पमूल्यानां स्पर्धा निरन्तरं भवेत् वा इति विषये उद्योगे भेदाः सन्ति हुवावे-प्रबन्धकनिदेशकः यू चेङ्गडोङ्ग इत्यादयः विरोधिनः चिन्तिताः सन्ति यत् न्यूनमूल्यानां लाभः क्षीणः भविष्यति, कम्पनीयाः अस्तित्वं च खतरान् जनयिष्यति, यदा तु byd अध्यक्षः वाङ्ग चुआन्फु इत्यादयः प्रतिस्पर्धायाः माध्यमेन नवीनतां प्रवर्धयितुं उद्योगस्य समृद्धिं प्राप्तुं च वकालतम् कुर्वन्ति शि होङ्गताओ इत्यस्य मतं यत् नूतन ऊर्जावाहन-उद्योगः मोबाईल-फोन-उद्योगस्य सदृशं पुनर्गठन-प्रक्रियायां प्रचलति, केवलं प्रतिस्पर्धायाः माध्यमेन एव दक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च वयं विशिष्टाः भवितुम् अर्हमः |.
"सम्प्रति, वाहन-उद्योगः तीव्रः भवति, अनेकेषां वाहन-कम्पनीनां वित्तीय-रिपोर्ट्-मध्ये प्रदर्शन-हानिः दृश्यते, तथा च नूतन-ऊर्जा-वाहनानां मूल्य-युद्धेन लाभ-मार्जिनं संपीडितम्" इति ग्रेट्-वाल-अध्यक्षः वी जियान्जुन् अद्यैव उद्योगस्य स्वास्थ्य-जोखिमानां चेतावनीम् अददात् विपणने विशालनिवेशेन कारकम्पनयः जीवितुं धनं दहन्ति, परन्तु byd, tesla, ideal इत्यादीनां कतिपयानां ब्राण्ड्-संस्थानां लाभः प्राप्तः अस्मिन् धनदहनयुद्धे कोऽपि उत्तिष्ठति, धनहानिम् अकुर्वन् कारविक्रये अग्रिमः विजेता भविष्यति? एषः सस्पेन्सः निःसंदेहं उद्योगस्य केन्द्रबिन्दुः अभवत् ।
प्रतिवेदन/प्रतिक्रिया