यदि नूतन ऊर्जायाः प्रवेशदरः सर्वेषां जर्मनविलासिताकारानाम् आर्धं अधिकं भवति तर्हि मूल्यानि निरन्तरं न्यूनीभवन्ति वा?
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/क्यू याओकी, यांगचेंग इवनिंग न्यूज के वित्तीय टिप्पणीकार
चीन-वाहन-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः आँकडानां ज्ञातं यत् अगस्त-मासे संकीर्ण-परिभाषित-यात्रीकारानाम् खुदरा-विक्रयः १.९०७ मिलियन-इकाईः, वर्षे वर्षे -०.९% वृद्धिः, मास-मासस्य च वृद्धिः अभवत् ११.२% इत्यस्य । यात्रीकारसङ्घस्य प्रारम्भिकरूपेण अनुमानं कृतम् अस्ति यत् अस्मिन् मासे संकीर्णरूपेण परिभाषितानां यात्रीकारानाम् कुलखुदराविपण्यस्य आकारः प्रायः २१ लक्षं यूनिट् अस्ति, यत् वर्षे वर्षे ४% वृद्धिः अस्ति तथा च नूतनानां ऊर्जावाहनानां खुदराविक्रये १०.१०% वृद्धिः अस्ति ११ लक्षं यूनिट् यावत् भवितुं शक्नुवन्ति, यत्र प्रवेशस्य दरः प्रायः ५२.४०% भवति । सेप्टेम्बरमासे खुदराविक्रयः प्रायः २१ लक्षं यूनिट् यावत् भविष्यति इति व्यापकरूपेण अनुमानितम् अस्ति ।
डीलर सर्वेक्षणस्य परिणामाः दर्शयन्ति यत् सितम्बरमासे टर्मिनल् लोकप्रियता सप्ताहे सप्ताहे निरन्तरं वर्धिता, मध्यशरदमहोत्सवे यात्रिकाणां प्रवाहः महत्त्वपूर्णतया उच्चस्तरस्य आसीत्, तथा च नूतनानां ऊर्जावाहनानां विकासस्य गतिः पारम्परिक-इन्धनवाहनानां अपेक्षया किञ्चित् अधिका आसीत् अद्यतनकाले नूतनानां ब्राण्ड्-समूहानां प्रवेश-स्तरीय-शुद्ध-विद्युत्-माडल-इत्येतत् एकस्य पश्चात् अन्यस्य प्रक्षेपणं कृतम् अस्ति परन्तु नूतन ऊर्जावाहनानां सफलता पारम्परिककारकम्पनीनां विलासिततैलकारकम्पनीनां च कृते सर्वथा साधु वस्तु नास्ति, यतः अद्यापि आरम्भार्थं विलम्बः एव अस्ति
सम्प्रति घरेलुकारकम्पनीनां मध्ये स्पर्धा अद्यापि तीव्रा अस्ति । वर्तमानस्य आक्रमणेन अधिकांशकारकम्पनीनां जीवनस्य तलरेखा स्पृष्टा यदि ते अनुसरणं न कुर्वन्ति तर्हि ते तत्क्षणमेव म्रियन्ते, परन्तु यदि ते केवलं मूल्यकटनम् अनुसरन्ति तर्हि ते दीर्घकालं यावत् म्रियन्ते एतादृशः व्याप्तिः अद्यापि शून्य-योग-क्रीडा अस्ति, यत् प्रत्यक्षतया उपभोक्तृणां पूर्वदिशि न अपितु पश्चिमदिशि गच्छन्ति, उद्योगस्य समग्रं राजस्वं च न वर्धते अतः सामान्यस्पर्धा वा स्वस्थस्पर्धा वा न भवति, हस्तपादयोः निकटयुद्धं वा नियमाः अपि नास्ति । निष्क्रियरूपेण संलग्नाः सन्तः पद्धतयः पूर्वमेव अतीव सीमिताः सन्ति, मूल्यकमीकरणेन सह अनुवर्तनं वा, निरन्तरं आकर्षणं, मूल्यवृद्धिः विपर्ययः वा
बीएमडब्ल्यू इत्यादीनां जर्मनीदेशस्य विलासिताकारब्राण्ड्-संस्थानां पुनः मूल्यवर्धनस्य आरोपस्य अनन्तरं तेषां विक्रयस्य क्षयः अभवत् । विलासिताकारकम्पनयः सम्यक् जानन्ति यत् विपण्यभागः महत्त्वपूर्णः अस्ति, परन्तु यदि एषः भागः न्यूनमूल्येषु निर्वाहितः भवति तर्हि ब्राण्डस्य क्षतिः महती दीर्घकालीनश्च भविष्यति ततः परं कम्पनी वक्तुं अधिकारं, अग्रणीप्रौद्योगिक्याः प्रतिबिम्बं च नष्टं करिष्यति यत् सा बहुवर्षेभ्यः परिश्रमं कृतवती अस्ति। यदि विलासिता-ब्राण्ड्-समूहाः नागरिक-ब्राण्ड्-रूपेण न्यूनीकृताः भवन्ति, तर्हि व्ययस्य रक्षणार्थं, जनस्य पूर्तये च, उच्चस्तरीयाः, कठोर-गुणाः च धनार्थं न उपलभ्यन्ते अतः क्षयस्य अनुसरणं न कृत्वा स्वयमेव स्थगितुं श्रेयस्करम्, विक्रयमात्रायां न्यूनता भवति परन्तु मूल्ये तीव्रः न्यूनता न भवति इति श्रेयस्करम्
एतादृशी रणनीतिः केवलं उपभोक्तृभिः सह क्रीडां कर्तुं न भवति। मूल्यं वर्धितम् इति कारणेन उपभोक्तारः तत् प्रेम्णा निरन्तरं करिष्यन्ति वा मूल्यस्य न्यूनतायाः कारणेन प्रेम करिष्यन्ति वा इति विक्रेता निर्णयं कर्तुं न शक्नोति। परन्तु एकं वस्तु निश्चितम्, विक्रेतारः विपण्यं क्रीडन्ति, कम्पनयः च अस्मिन् युगे क्रीडन्ति। यदि यांत्रिकगुणवत्ता विलासानुभवः च परिवहनस्य परम आवश्यकताः न भवन्ति, बुद्धिस्तरः च सर्वदा पर्याप्तं उन्नतं मानवीयं च न भवति। घरेलुग्राहकानाम् उपयोगपरिदृश्यानां मध्ये अन्तरं वर्तते तथा च वर्धमानानाम् आन्तरिकब्राण्डानां तुलने तस्य उपयोगः सुलभः नास्ति अतः एतादृशाः उत्पादाः स्पष्टतया दृश्यमानप्रवृत्त्या व्यभिचरन्ति, उपभोक्तृणां कृते विदां कर्तुं अनिवार्यम् अस्ति
जर्मनविलासिताकारानाम् यत् घटितं तत् पारम्परिकचिन्तनयुक्तानां संयुक्तोद्यमानां, कम्पनीनां च कृते अपि अभवत् । सूर्योदय-उद्यमानां उदयेन कदाचित् समृद्धानां उद्यमानाम् एकः समूहः सूर्यास्तं प्रति गच्छति इति सूचयति । यदि कश्चन कम्पनी चीनदेशे सूर्यास्तकम्पनी भवितुम् न इच्छति तर्हि मध्यमवर्गीयचीनीजनानाम् आवश्यकतानां पूर्तये अन्यः कोऽपि उपायः नास्ति । प्लग-इन् संकराः विस्तारिता च श्रेणी उत्तमः "अभिकर्मकः" अस्ति । अतः विदेशीयकारकम्पनयः स्वस्य उच्च-प्रोफाइल-प्रतिबिम्बं वर्तमानवृद्धौ, अग्रणी-बाजार-माङ्ग-सन्तुष्टौ च परिवर्तयितुं अर्हन्ति, येन ते जीवितुं, उत्तमं जीवितुं च शक्नुवन्ति |.