समाचारं

नूतन ऊर्जावाहनेषु रेडियोप्रसारणस्य वर्धमानं संख्या कुत्र गमिष्यति ?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांग्चेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर पान लिआङ्ग तथा प्रशिक्षु पु रुन्जी
कतिपयदिनानि पूर्वं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अनेकस्थानेषु महती प्रभावः अभवत् । तेषु संचार-आधारस्थानानां विनाशेन जनानां जीवने अपि च उद्धाराय, आपदा-राहतेषु च पर्याप्तं बाधाः उत्पन्नाः, एतेन जनाः पुनः आपदासु रेडियो-महत्त्वस्य अवगताः अभवन् आपदानां अतिरिक्तं अद्यतनस्य दैनन्दिनजीवने अपि रेडियो-इत्यस्य अपूरणीया भूमिका अस्ति ।
वस्तुतः गतवर्षस्य सितम्बरमासस्य आरम्भे एव रेडियो, चलचित्र-दूरदर्शन-राज्यप्रशासनं, उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः, विपण्य-विनियमन-राज्यप्रशासनं च संयुक्तरूपेण "वाहन-श्रव्य-वीडियो-प्रबन्धनस्य अधिकं सुदृढीकरणस्य सूचना" जारीकृतवन्तः " (अतः परं "सूचना" इति उच्यते) । "सूचना" दर्शयति यत् वाहन-स्थापितानां वायरलेस्-प्रसारण-ग्राहक-टर्मिनलानां प्रबन्धनं, वाहन-स्थापितानां संजाल-श्रव्य-वीडियो-सेवानां प्रबन्धनं, वाहन-स्थापितानां श्रव्य-वीडियो-सञ्चालनानां प्रबन्धनं च मानकीकरणं आवश्यकम् अस्ति कार-अन्तर्गत-रेडियो किमर्थम् एतावत् महत्त्वपूर्णम् ?
ज्ञातव्यं यत् २००८ तमे वर्षे वेन्चुआन्-भूकम्पस्य समये २०२१ तमे वर्षे झेङ्गझौ-नगरे प्रचण्डवृष्टि-तूफानस्य समये रेडियो-इत्यस्य एकमात्रं स्रोतः आसीत्, बहिः जगति संचारस्य च साधनम् आसीत् आपदाक्षेत्रे जनानां कृते आत्म-उद्धारं कार्यान्वितुं तथा च सूचनासञ्चारार्थं महत्त्वपूर्णं मार्गं, अपूरणीयभूमिकां निर्वहति। "सूचना" इत्यत्र उक्तं यत् वायरलेस् प्रसारणं देशस्य मूलभूतजनसेवानां महत्त्वपूर्णः भागः अस्ति अस्मिन् जनकल्याणम्, आपत्कालः, सार्वभौमिकता च इति लक्षणं वर्तते यत् केन्द्रसर्वकारस्य स्वरं प्रसारयितुं सुचारुप्रवाहं च सुनिश्चितं कर्तुं महत्त्वपूर्णा संचरणपद्धतिः अस्ति of national decrees and ideological security it is also आपत्काले जनसमूहः शीघ्रं प्रभावीरूपेण च आपातकालीनसूचनाः प्राप्तुं शक्नोति इति सुनिश्चित्य महत्त्वपूर्णः आधारभूतसंरचना अस्ति।
यदा आपदा आगच्छति अथवा कारः विशेषमार्गखण्डं प्रति गच्छति तदा जालसंकेतः अवरुद्धः भवति, तथा च रेडियो एव कारस्वामिनः बाह्यसंकेतान् प्राप्तुं एकमात्रं मार्गं भवति, यत् बाह्यसूचनाः प्राप्य स्वस्य सुरक्षां सुनिश्चित्य आवश्यकं साधनं भवति परन्तु अन्तिमेषु वर्षेषु अनेके नूतनाः ऊर्जावाहनानि निर्माणकाले रेडियोप्रसारणमॉड्यूलस्य विन्यासं न्यूनीकृत्य तेषां स्थाने अतिप्रमाणस्य स्मार्टप्रदर्शनानि, संजालप्रसारणानि च स्थापितवन्तः
घरेलु-नवीन-ऊर्जा-वाहनस्य टेस्ला-संस्थायाः कर्मचारीः अवदन् यत् सम्प्रति सर्वेषु टेस्ला-माडल-मध्ये समान-केन्द्रीय-नियन्त्रण-पर्दे अस्ति, यत् ऑनलाइन-प्रसारण-मॉड्यूलेन सुसज्जितम् अस्ति, तत्र वायरलेस्-प्रसारणं नास्ति, विकल्पः अपि नास्ति तदतिरिक्तं ली ऑटो इत्यस्य राष्ट्रियग्राहकसेवाहॉटलाइनस्य कर्मचारिणः अपि अवदन् यत् सम्प्रति अधिकांशेषु ली ऑटो मॉडलेषु वायरलेस् प्रसारणकार्यं नास्ति, तथा च कारः केवलं साझा वाई-फाई कार्याणि, वायरलेस् हॉटस्पॉट् इत्यादीनां नेटवर्क् पद्धतीनां माध्यमेन ऑनलाइन श्रोतुं शक्नोति।
"सम्प्रति बहवः नूतनाः ऊर्जावाहनस्वामिनः निर्धारयितुं असमर्थाः सन्ति यत् कारः रेडियोप्रसारणेन सुसज्जितः अस्ति वा, अथवा रेडियोप्रसारणस्य स्थानं सम्यक् ज्ञातुं न शक्नुवन्ति, परन्तु अहं मन्ये रेडियोप्रसारणं अद्यापि कारस्य कृते अतीव महत्त्वपूर्णम् अस्ति , एकः गुआङ्गझौ नागरिकः अवदत् यत् आपत्कालस्य सन्दर्भे, घटनायाः सन्दर्भे वाहनस्य कृते वायरलेस् प्रसारणग्राहकेन सुसज्जितं भवितुं अतीव आवश्यकम्। चीनस्य संचारविश्वविद्यालयस्य प्रोफेसरः ली शु इत्यनेन उक्तं यत् यदि वाहनस्य अन्तः प्रणाली आधिकारिकं सूचनामञ्चं परित्यजति तर्हि सूचनायाः प्रत्यक्षमार्गं नष्टं भविष्यति। केन्द्रीयध्वनिः आपत्कालीनसूचना च वाहनम् आच्छादयति, यत् न केवलं वाहनस्य अन्तः श्रव्य-दृश्य-जनमत-पारिस्थितिकीं पुनः आकारयति, अपितु विविध-व्यक्तिगत-आध्यात्मिक-संस्कृतेः जनस्य नवीन-आवश्यकतानां पूर्तिं करोति
"सूचना" इत्यत्र अपि स्पष्टतया उक्तं यत् एतत् घरेलुविपण्ये उत्पादितानां विक्रयितानां च सर्वेषां घरेलुरूपेण उत्पादितानां आयातितानां च कारानाम् आन्-बोर्ड् टर्मिनल् उपकरणेषु वायरलेस् प्रसारणग्राहकमॉड्यूलानां विन्यासस्य सक्रियरूपेण मार्गदर्शनं करिष्यति, प्रवर्धयिष्यति च। अतः नूतन ऊर्जायानानां महत्त्वपूर्णघटकत्वेन रेडियो न आवश्यकं न च परित्यक्तुं शक्यते । तस्मिन् एव काले रेडियो-दूरदर्शन-उद्योग-सूचना-प्रौद्योगिकी, तथा च विपण्य-परिवेक्षण-प्रबन्धन-अधिकारिणः वाहन-श्रव्य-वीडियो-प्रबन्धनस्य महत्त्वं दातुं, संगठनात्मक-नेतृत्वं समन्वयं च प्रभावीरूपेण सुदृढं कर्तुं, संयुक्त-बलस्य निर्माणं कर्तुं, प्रासंगिक-राष्ट्रीय-मानकानां निर्माणं, सुधारणं च अवश्यं कुर्वन्ति , तथा च समये एव अध्ययनं कृत्वा कार्यसमस्यानां समाधानं कुर्वन्ति ये समस्याः उत्पद्यन्ते ते वाहनस्य अन्तः श्रव्य-वीडियो-व्यापारसामग्री-निर्माणस्य, संजाल-संचरणस्य, मञ्च-सञ्चालनस्य अन्येषां च सम्बद्धानां औद्योगिक-शृङ्खलानां स्वस्थं व्यवस्थितं च विकासं प्रवर्धयिष्यन्ति, तथा च वाहन-अन्तर्गत-श्रृङ्खलानां उत्तमं व्यवस्थितं च निर्मास्यन्ति तथा विडियो संचार स्थानं।
प्रतिवेदन/प्रतिक्रिया