समाचारं

विद्यमानः बंधकव्याजदरः पुनः न्यूनीभवितुं प्रवृत्तः अस्ति, येन गृहेषु व्याजव्ययस्य न्यूनीकरणं प्रतिवर्षं १५० अरबं भविष्यति, एकस्मिन् लेखे विपण्यप्रभावं अवगच्छन्तु

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः आयोजिते राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने तया रिजर्व-आवश्यकता-अनुपातः न्यूनीकृतः, विद्यमान-बंधक-ऋणानां व्याज-दरः न्यूनीकृतः, स्टॉक-पुनर्क्रयणार्थं विशेष-पुनः-ऋणदानं च निर्मितम्, शेयरधारक-वृद्ध्यर्थं च, हुइजिन्-इत्यस्य समर्थनं कृतम् यत् सः पूंजीबाजारः, तथा च स्थिरीकरणकोषस्य निर्माणस्य अध्ययनं कुर्वन् अस्ति, एकस्य पश्चात् अन्यस्य बृहत्वार्तानां बहिः आगमनस्य प्रतीक्षया, बैंकः वित्तीयबाजारनीतीनां "संयोजनमुष्टिम्" प्रारभते।

नवीन-अचल-सम्पत्-वित्त-नीतिषु, यथा द्वितीय-गृह-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं १५% यावत् न्यूनीकर्तुं, प्रथम-द्वितीय-गृह-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं एकीकृत्य, विद्यमानस्य बंधक-व्याज-दरस्य न्यूनीकरणं विपणेन सर्वाधिकं प्रत्याशितम् अस्ति तथा च नीतिपरिमाणं सर्वाधिकं उष्णतया चर्चां कृतवान् अस्ति।

विद्यमानबन्धकव्याजदरेषु केन्द्रीयबैङ्कस्य न्यूनीकरणस्य अस्य दौरस्य विशिष्टसामग्रीः सन्ति : १.नूतनबन्धकऋणानां व्याजदराणां समीपे विद्यमानबन्धकव्याजदराणां न्यूनीकरणाय वाणिज्यिकबैङ्कानां मार्गदर्शनं कुर्वन्तु, औसतक्षयः प्रायः ०.५ प्रतिशताङ्कः भविष्यति इति अपेक्षा अस्ति ।

विद्यमान बंधकऋणानां न्यूनीकरणं यत् विपणेन बहु प्रत्याशितम् आसीत्, अन्ततः तस्य पूंजीविपण्ये किं प्रभावः भविष्यति?

विद्यमानं बंधकव्याजदरं न्यूनीकरोतु, किमर्थम् ?

विद्यमानाः आवासऋणाः व्यक्तिगतगृहऋणानां भागं निर्दिशन्ति यत् बङ्कैः निर्गतं किन्तु निवासिनः अद्यापि न परिशोधितवन्तः । तियानफेङ्ग सिक्योरिटीजस्य मतं उक्तं यत्,विद्यमानं बंधकव्याजदरं न्यूनीकृत्य गृहक्रेतारः व्याजदेयतां न्यूनीकर्तुं शक्नुवन्ति. सिद्धान्ततः विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन...निवासिनः शीघ्रं ऋणस्य परिशोधनं मन्दं कुर्वन्तु,तथाउपभोगस्य एकः निश्चितः उत्साहः

विद्यमानस्य आवासऋणस्य विपण्यपृष्ठभूमिं समायोजयन्

एजेन्सी इत्यनेन उक्तं यत् विद्यमानानाम् आवासऋणानां न्यूनीकरणस्य अस्य चक्रस्य आधारः अस्ति यत् -एकम्‌, विद्यमानबन्धकऋणानां नूतनऋणानां च मध्ये व्याजदरेण अन्तरं भवति २०२३ तमस्य वर्षस्य अन्ते केन्द्रीयबैङ्केन घोषितस्य विद्यमानस्य बंधकऋणानां व्याजदरः ४.२७% आसीत्, यदा तु अगस्त २०२४ तमे वर्षे नवनिर्गतव्यक्तिगतगृहऋणानां व्याजदरः अस्ति ३.३५% यावत् न्यूनीकृतः, येन निवासिनः पूर्वमेव ऋणं दातुं प्रवृत्ताः अभवन् ।क्षण, आवासमूल्यानि अद्यापि अधोगतिदबावस्य सामनां कुर्वन्ति अगस्तमासस्य आर्थिकदत्तांशैः ज्ञायते यत् अचलसम्पत्विक्रये निवेशे च न्यूनता मार्जिने एव अभिसृता अस्ति, परन्तु ७० बृहत्मध्यम-आकारस्य नगरेषु आवासीयमूल्यसूचकाङ्के वर्षे मासे न्यूनता अद्यापि वर्तते विस्तारं कर्तुं ।

प्रतिवर्षं निवासिनः १५० अरबं यावत् भारं न्यूनीकरिष्यन्ति!

अगस्तमासस्य अन्ते प्रकाशितस्य २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयसांख्यिकीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्तेव्यक्तिगत आवासऋणस्य शेषं ३७.७९ खरब युआन् अस्ति, वर्षे वर्षे २.१% न्यूनता अभवत् ।

तियानफेङ्ग सिक्योरिटीज इत्यस्य गणनानुसारं विद्यमानानाम् आवासऋणानां प्रायः ३८ खरबानां मध्ये ६०.८% (२३ खरबः) प्रथमवारं गृहक्रेतृणां भवति (तथा च क्रयणसमये व्याजदरः नीतिव्याजदरस्य निम्नसीमायाः अपेक्षया अधिकः भवति) तथा नूतनमानकानां अन्तर्गतं प्रथमवारं गृहक्रेतारः न्यूनव्याजदराणां कालखण्डे निर्मिताः आसन् तथा च २०२३ तमे वर्षे विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य नीतिगतलाभान् न प्राप्नुवन्ति स्म; बहुगृहक्रेतारः आसन् ये नीतिलाभं न प्राप्नुवन्ति स्म । एतेषां त्रिविधऋणानां भारं कृत्वा,विद्यमानस्य बंधकऋणस्य वर्तमानस्य औसतव्याजदरः प्रायः ४.२१% अस्ति ।, huachuang securities, cicc, centaline securities इत्यादयः संस्थाः विद्यमानस्य बंधकऋणस्य औसतव्याजदरस्य अनुमानं कुर्वन्ति३.९-४.२% मध्ये अपि

सेण्टालाइन रियल एस्टेट्, फाउंडर सिक्योरिटीज इत्यस्य मुख्यविश्लेषकस्य झाङ्ग डावेई इत्यस्य गणनानुसारं विद्यमानस्य बंधकव्याजदरेण ५० आधारबिन्दुभिः न्यूनता कृता अस्ति उदाहरणार्थं यदि वाणिज्यिकऋणसीमा १० लक्षं युआन् अस्ति तथा च ऋणस्य पुनर्भुक्तिविधिः ३० अस्ति वर्षेषु मासिकं भुक्तिः प्रायः २८० युआन् न्यूनीकरिष्यते ।

समग्रतया चीनस्य जनबैङ्कस्य राज्यपालः पान गोङ्गशेङ्गः अवदत् यत् एषा नीतेः ५ कोटिगृहेषु १५ कोटिजनाः च लाभान्विताः भविष्यन्ति इति अपेक्षा अस्ति।गृहेषु व्याजव्ययस्य वार्षिकं औसतं न्यूनीकरणं प्रायः १५० अरब युआन् भवति ।

विद्यमानस्य आवासऋणस्य न्यूनीकरणस्य अन्तिमः दौरः कियत् प्रभावी आसीत्?

मम देशे पूर्वं विद्यमानस्य बंधकव्याजदरे कटौतीयाः द्वौ दौरौ अभवत्, क्रमशः २००८ तमे वर्षे २०२३ तमे वर्षे च । कैयुआन सिक्योरिटीज इत्यनेन उक्तं यत् न्यूनीकरणस्य द्वयोः दौरयोः पृष्ठभूमिः भिन्ना अस्ति, अतः नीतिः "घरेलुमाङ्गस्य विस्तारं, जनानां आजीविकायाः ​​सुधारणं च" इति विषये केन्द्रितम् आसीत् when the real estate industry was in turmoil, and the residential sector शीघ्रं पुनर्भुक्तिः ऋणप्रतिस्थापनं च काश्चन घटनाः अभवन्, अतः नीतिः “ऋणग्राहकानाम् ऋणदातृणां च क्रमेण स्वसम्पत्त्याः देयतानां च समायोजनं अनुकूलनं च कर्तुं मार्गदर्शनं कर्तुं, तथा च आवासऋणविपण्यस्य क्रमं मानकीकृत्य स्थापयन्तु” इति ।

२०२३ तमस्य वर्षस्य अगस्तमासे विद्यमानः ऋणव्याजदरे कटौती, यः समये एव समीपस्थः अस्ति, सः विद्यमानस्य प्रथमवारं गृहऋणानां लक्ष्यं कृत्वा कवरेजस्य दृष्ट्या विद्यमानाः २३ खरबः प्रथमवारं गृहऋणाः विद्यमानस्य बंधकस्य प्रायः ६०% भागं कवरं कुर्वन्ति नीतिप्रभावस्य दृष्ट्या अगस्त २०२३ तमे वर्षे विद्यमानस्य बंधकव्याजदरकमीकरणनीतेः कार्यान्वयनस्य प्रभावः मुख्यतया द्वयोः पक्षयोः प्रतिबिम्बितः भवति ।(1) शीघ्रं ऋणस्य परिशोधनस्य घटनां प्रभावीरूपेण न्यूनीकृतवान् (2) निवासिनः उपभोगशक्तिं निरन्तरं सुधारितवान्;

परन्तु गुओहाई सिक्योरिटीज इत्यस्य अनुसारंबंधकस्य व्याजदरस्य न्यूनीकरणात् पूर्वं अद्यापि १-४ त्रैमासिकस्य विलम्बः अस्ति यावत् प्रतिव्यक्तिः उपभोक्तृव्ययः वर्षे वर्षे पुनः उच्छ्रितः न भवति।

तथा च विद्यमानबन्धकऋणानां न्यूनीकरणानन्तरं उपभोगे वर्धनप्रभावं किं प्रभावितं करोति?तियानफेङ्ग सिक्योरिटीजस्य दृष्टिकोणं यत् प्रथमं एतत् निर्भरं करोति यत् यदा विद्यमानाः बंधकव्याजदराः एकस्मिन् समये न्यूनीकृताः भवन्ति तदा अन्ये उच्चव्याजयुक्ताः सम्पत्तिः सन्ति वा इति ऋणीनिवासिनः सुधारं कृतवन्तः।

विद्यमानस्य बंधकऋणस्य न्यूनीकरणस्य ए-शेयरेषु किं प्रभावः भविष्यति?

अचलसम्पत्क्षेत्रम् : मौलिकानाम् अन्तर्गतं तलीकरणं त्वरितं भविष्यति तथा च पुनः उत्थानम् अपेक्षितम् अस्ति

डोङ्गगुआन सिक्योरिटीज इत्यनेन उक्तं यत् मार्केट् इत्यनेन अद्यतने बन्धकव्याजदरेषु न्यूनतायाः काश्चन अपेक्षाः आसन्, परन्तु समग्रतया, नूतनबन्धकव्याजदरपरिशिष्टे विद्यमानबन्धकव्याजदराणां न्यूनीकरणे, द्वितीयस्य कृते न्यूनतमपूर्वभुगतानानुपातस्य न्यूनीकरणे च नीतिः अभूतपूर्वा अभवत् -गृहऋणं १५% यावत्।

२०वीं सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य अनन्तरं स्थानीयस्तरस्य नीतीनां निरन्तरं अनुकूलनं कृत्वा अग्रे सक्रियकार्यन्वयनं कृत्वा, एतत् अचलसंपत्ति-उद्योगस्य मौलिकतानां पुनः उत्थानं त्वरितं करिष्यति |. वर्तमान उद्योगक्षेत्रस्य स्तरः विगतदशकस्य तलस्य समीपे अस्ति, यत् निराशावादी अपेक्षां पूर्णतया प्रतिबिम्बितवान् अस्ति। नीतयः मौलिकानाम् क्रमिकपुनरुत्थानं कृतवन्तः, तदनन्तरं क्षेत्रस्य ऊर्ध्वगामिनी प्रवृत्तिः अद्यापि प्रतीक्षणीया अस्ति ।

हुआताई सिक्योरिटीजः स्मरणं करोति यत् -प्रत्येकं बैंकं वाणिज्यिकव्याजस्य विषये विचारं करिष्यति, अतः विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य वास्तविककार्यन्वयनस्य विषये ध्यानं दातुं आवश्यकम्।. सामान्यतया तस्य मतं यत् विद्यमानबन्धकव्याजदरेषु न्यूनीकरणेन पूर्वमेव ऋणं परिशोधयन्तः जनानां संख्या न्यूनीभवति, तस्मात् द्वितीयहस्तगृहेषु विक्रयदबावः न्यूनीकरिष्यते, मूल्यापेक्षां स्थिरीकर्तुं साहाय्यं करिष्यति, तस्मात् उद्योगे सद्चक्रं प्रवर्धयिष्यति .

बैंकिंगक्षेत्रम् : बैंकिंग उद्योगस्य शुद्धव्याजमार्जिनं मूलतः स्थिरं भविष्यति

डोङ्गगुआन सिक्योरिटीज इत्यनेन उक्तं यत् विद्यमानस्य बंधकऋणानां न्यूनीकरणेन ब्यान्क्-संस्थानां व्याज-दर-अन्तर-कारणात् शीघ्रं ऋण-पुनर्भुक्ति-घटना न्यूनीकर्तुं, ऋण-विभागस्य स्थिरतां निर्वाहयितुम्, पूंजी-पुनर्वितरणेन उत्पद्यमानस्य व्ययस्य न्यूनीकरणेन च सहायता भविष्यति ५१७ अचलसम्पत् "चतुः बाण" ब्लॉकबस्टर नीतेः उपरि आरोपितः, सम्पत्तिबाजारस्य स्थिरीकरणस्य प्रभावं सुदृढं कर्तुं एकत्र कार्यं कर्तुं अपेक्षितं, यस्य बैंकबन्धकऋणानां पुनर्प्राप्त्यर्थं सम्पत्तिगुणवत्तासुधारार्थं च सकारात्मकं महत्त्वं भविष्यति। विद्यमान बंधकव्याजदरेषु न्यूनीकरणेन बङ्कानां शुद्धव्याजआयः संपीडितः अस्ति तथापि केन्द्रीयबैङ्कस्य रिजर्व-आवश्यकतासु न्यूनता, ७-दिवसीय-ओएमओ-व्याजदरेषु न्यूनता, निक्षेपव्याजदरेषु सममितक्षयः च सह मिलित्वानीतिपरिवर्तनस्य तटस्थः प्रभावः बैंक-उपार्जने भवति, तथा च बैंक-उद्योगस्य शुद्धव्याज-मार्जिनं मूलतः स्थिरं भविष्यति ।

निर्माणं निर्माणसामग्रीक्षेत्रं च : नीतयः विपण्यविश्वासं वर्धयन्ति

डेबोन् सिक्योरिटीज इत्यस्य मतं यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणेन निवासिनः डिलिवरेजिंग् इत्यत्र निश्चितः सकारात्मकः प्रभावः भविष्यति, नीतिपक्षे निरन्तरप्रयत्नाः च विपण्यविश्वासं वर्धयितुं शक्नुवन्ति। गेम लोचस्य दृष्ट्या बी-एण्ड् कम्पनयः अचलसंपत्तिनीतिषु शिथिलतायाः कारणेन आनयितस्य उच्चलोचनायाः प्रथमं लाभं प्राप्नुयुः इति अपेक्षा अस्ति, यत्र सशक्ताः अल्फागुणाः न्यूनमूल्याङ्कनं च युक्तेषु स्टॉकेषु केन्द्रीकृताः भविष्यन्ति