समाचारं

जापानदेशस्य नूतनाः तण्डुलाः विपण्यां सन्ति, परन्तु “रेइवा तण्डुलस्य अशान्तिः” अद्यापि न समाप्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मर्तौ तण्डुलस्य मूल्यं उच्छ्रितं जातम्, आपूर्तिः अपि भण्डारः समाप्तः अस्ति, चावलस्य अभावस्य दृश्यानि स्थानीयजापानीमाध्यमेन "रेइवा तण्डुलदङ्गा" इति वर्णितानि ये सर्वदा उपनामानि दातुं रोचन्ते

इदानीं यद्यपि अपेक्षा अस्ति यत् कृषकाः शरदऋतौ नूतनानि सस्यानि कर्षन्ति इति कारणेन तण्डुलस्य पुटकानि शीघ्रमेव जापानी-सुपरमार्केट्-अलमारिषु भविष्यन्ति, तथापि "तण्डुल-कोलाहलः" वास्तवतः समाप्तः न अभवत् - संकेताः सन्ति , तण्डुल-आपूर्ति-वृद्धिः | मूल्यवृद्धिं नियन्त्रयितुं अल्पः प्रभावः भवति इति भासते।

अस्मिन् ग्रीष्मकाले जापानी-विपण्ये तण्डुलानां अभावं दृष्ट्वा जलवायुपरिवर्तनस्य तण्डुल-आपूर्ति-विषये प्रभावः उपेक्षितुं न शक्यते | २०२३ तमे वर्षे ग्रीष्मर्तौ तप्ततापेन जापानदेशस्य अनेके तण्डुलउत्पादकक्षेत्राणि उच्चतापमानेन प्रभावितानि अभवन्, येन जापानदेशस्य वाणिज्यिकतण्डुलस्य भण्डारः जूनमासे अभिलेखात्मकरूपेण न्यूनीकृतः

तत्सह जापानदेशं गच्छन्तीनां पर्यटकानां उपभोगवृद्ध्या तण्डुलस्य अभावः अपि अधिकः अभवत् । विशेषतः अस्मिन् ग्रीष्मकाले जापानी-अधिकारिभिः आतङ्क-भूकम्प-चेतावनी जारीकृत्य अन्नस्य आतङ्क-क्रयणेन अभावः अधिकं वर्धितः, केषाञ्चन विक्रेतृणां विक्रयणं प्रतिबन्धितव्यम् अभवत्

तथ्याङ्कानि दर्शयन्ति यत् गतमासे मध्यटोक्योनगरस्य सुपरमार्केट्-मध्ये विक्रीतस्य ५ किलोग्रामस्य तण्डुलस्य संकुलस्य औसतमूल्यं २,८७१ येन् (प्रायः १४० युआन्) आसीत्, यत् एकवर्षपूर्वस्य अपेक्षया २३% अधिकम् आसीत्

अस्मिन् मासे यद्यपि नूतनतण्डुलस्य प्रक्षेपणेन आपूर्तिबाधाः आंशिकरूपेण न्यूनीकृताः सन्ति तथापि जापानीकृषकाः प्रमुखाः धान्यवितरकाः च क्रयसन्धिमूल्यानि वर्धयितुं सहमताः सन्ति, तत्सम्बद्धाः व्ययः स्वाभाविकतया जापानीग्राहकानाम् कृते प्रसारिताः सन्ति।जापानी-माध्यमानां केषाञ्चन सर्वेक्षणानाम् अनुसारं अस्मिन् मासे जापानी-सुपरमार्केट्-मध्ये विक्रयणार्थं २०२४ तमस्य वर्षस्य नूतन-तण्डुलस्य मूल्यं सामान्यतया तीव्ररूपेण वर्धितम् अस्ति, यत् ३०% तः दुगुणं यावत् अस्ति मुख्यकारणं यत् २०२३ तः तण्डुलानां संक्रमण-बिन्दौ आपूर्तिः अधिका अस्ति नव तण्डुलः।

केषाञ्चन उच्चगुणवत्तायुक्तानां तण्डुलानां मूल्यवृद्धिः विशेषतया अतिशयोक्तिपूर्णा अस्ति । यथा, अस्मिन् मासे प्रारम्भे इबाराकी-प्रान्तस्य त्सुकुबा-नगरस्य सुपरमार्केट्-मध्ये नूतन-तण्डुल-अल्मारिषु इबाराकी-प्रान्ते उत्पादितस्य अकिटा-कोमाची-तण्डुलस्य एकः पुटः (५ किलोग्रामः) प्रायः ३,५०० येन् (प्रायः आरएमबी १७३.२१) मूल्येन विक्रीतवान् गतवर्षस्य। राकुटेन् सुपरमार्केट् इत्यस्य ऑनलाइन शॉपिङ्ग् मॉल् इत्यस्मिन् समानभारस्य अकिटा कोमाची तण्डुलस्य एकस्य पुटस्य मूल्यं ४,०००-४,५०० येन् यावत् अभवत् ।

टोक्यो-क्षेत्रे केषुचित् सुपरमार्केट्-मध्ये सैतामा-प्रान्ते उत्पादितस्य अयुकी-तण्डुलस्य मूल्यं अपि गतवर्षस्य तुलने प्रायः दुगुणं वर्धितम् अस्ति

तण्डुलमूल्यानि महङ्गानां "हठरोगः" भवन्ति

**उत्तर-टोक्यो-नगरस्य ३०० वर्षाणि पुरातनस्य तण्डुल-दुकानस्य इसेगो-इत्यस्य स्वामी र्युजी-इमाई-इत्यनेन उक्तं यत्, "अस्माकं भण्डारः प्रायः समाप्तः अस्ति" इति । २००६ तमे वर्षे भण्डारं स्वीकृत्य प्रथमवारं सः एतत् स्तरं दुर्लभतायाः अनुभवं कृतवान् ।

सम्प्रति इमाई इत्यस्य भण्डारेषु विक्रयणार्थं मूलतः तण्डुलाः नास्ति, अक्टोबर् मासे आपूर्तिः पुनः पूरिता चेत् तण्डुलस्य मूल्यं ५०% वर्धते इति सः अपेक्षां करोति ** २.

जापानदेशस्य तण्डुलस्य उत्पादनं वस्तुतः १९६० तमे दशके अन्ततः न्यूनं भवति, यस्य कारणं वृद्धावस्थायाः कृषिजनसंख्या, सर्वकारीयनीतीः च सन्ति ये कृषकाः गोधूमादिसस्यानां उत्पादनार्थं प्रोत्साहयन्ति परिवर्तनशीलजलवायुः उपजस्य, भविष्यस्य खाद्यसुरक्षायाः विषये अपि चिन्तां जनयति ।

यद्यपि अन्तर्राष्ट्रीयविपण्यतः आयातेन किञ्चित् राहतं प्राप्यते तथापि जापानी उपभोक्तृणां दीर्घकालीनक्रयणाभ्यासाः प्रायः आयातिततण्डुलानां परिहारं कुर्वन्ति, घरेलुतण्डुलानां स्वादं च अधिकं उत्सुकाः भवन्ति भारतेन गतवर्षे निर्यातप्रतिबन्धाः कार्यान्विताः ततः परं विदेशेषु तण्डुलस्य मूल्येषु वस्तुतः वृद्धिः अभवत् ।

जापानदेशस्य तण्डुलस्य फलानां कटनी प्रायः सेप्टेम्बरमासे त्वरिता भवति, यत्र कुलस्य उत्पादनस्य ४०% भागः विपण्यां प्रविशति । स्थानीयमाध्यमानां समाचारानुसारं जापानकृषिसङ्घेन (ja) कृषकाणां अनुबन्धमूल्यानि जुलैमासस्य तुलने २०% तः ४०% यावत् वर्धितानि यतः महङ्गानि कृषिव्ययस्य वृद्धिं कुर्वन्ति। जापानस्य धान्यविक्रयस्य आर्धाधिकं नियन्त्रणं कुर्वत्याः जापानकृषिसहकारीसंस्थायाः थोकविक्रेतृभ्यः विक्रीतस्य ६० किलोग्रामस्य ब्राउनराइसस्य पुटस्य मूल्यं अगस्तमासे १६,१३३ येन् इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

तस्मिन् एव मासे जापानदेशस्य तण्डुलमहङ्गानि वर्षे वर्षे २८.३% वर्धिता, १९७५ तमे वर्षात् परं सर्वाधिकं वृद्धिः । मतनिर्वाचनेन ज्ञायते यत् महङ्गानि मुख्यविषयेषु अन्यतमः अस्ति यस्य विषये मतदाताः इच्छन्ति यत् सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी २७ सितम्बर् दिनाङ्के नेतृत्वनिर्वाचनं कर्तुं प्रवृत्ता अस्ति।

जूनमासे जापानदेशस्य वाणिज्यिकतण्डुलस्य भण्डारः १५६ लक्षटनपर्यन्तं न्यूनीभूतः, यत् १९९९ तमे वर्षे कृषिवानिकीमत्स्यपालनमन्त्रालयेन आँकडानां संकलनं आरब्धस्य अनन्तरं सर्वाधिकं न्यूनतमं स्तरम् अस्ति दक्षिणजापानदेशे प्रारम्भिकानां धान्यस्य फसलानां विपण्यां प्रहारात् पूर्वं थोकविक्रेतारः विक्रेतारश्च मासिकसूचीदत्तांशस्य उपयोगं कृत्वा वर्षे पूर्णे आपूर्तिमाङ्गस्य संतुलनं निर्धारयन्ति

सम्प्रति यत् पूर्वानुमानं भवति तत् अस्ति यत् जापानदेशस्य तण्डुलस्य भण्डारः आगामिवर्षे अपि कठिनः भवितुम् अर्हति।जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य अनुसारं २०२४ तमे वर्षे जापानस्य तण्डुलस्य फलानां कटनी ६६.९ मिलियन टन भविष्यति, यदा तु २०२५ तमस्य वर्षस्य जुलैतः जूनपर्यन्तं ६.७३ मिलियन टनपर्यन्तं उपभोगः भविष्यति, अभावस्य स्थितिः च निरन्तरं भविष्यति अस्ति।

गतमासे ओसाका-प्रान्तस्य राज्यपालः जापानी-सर्वकारेण रणनीतिक-भण्डारं विमोचयितुं आह्वयति स्म, ८०% विक्रेतृभ्यः शीघ्रमेव विक्रयणार्थं भोजनं न भविष्यति इति चेतवति स्म परन्तु जापानदेशस्य कृषिमन्त्री भण्डारस्य उपयोगे सावधानः अभवत्, ततः परं तेषां उपयोगः न कृतः ।