समाचारं

एयर चाइना इत्यस्य c919 इत्यस्य शङ्का अस्ति यत् सः समस्यानिवारणाय पुनः स्खलितवान् ततः एयरबस् इत्यस्मै उड्डीयत वरिष्ठः कप्तानः : एषा सामान्यघटना अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के नेटिजनाः एकं भिडियो स्थापितवन्तः यत् एयर चाइना-विमानं ca1507 मूलतः c919 विमानेन चालयितुं निश्चितम् आसीत्, परन्तु समस्यायाः निवारणाय पुनः टैक्सीयानं कृत्वा एयरबस् a320 इति विमानं प्रति स्थानान्तरितम्

अस्मिन् विषये एकः वरिष्ठः कप्तानः व्याख्यातवान् यत् c919 इति स्वदेशीयरूपेण निर्मितं बृहत् विमानं अतीव परिपक्वं प्रौद्योगिकी अस्ति, तथा च यदि दोषः भवति तर्हि पृष्ठतः स्खलनं कृत्वा तस्य स्थाने अन्यं स्थापनं सामान्यम् अस्ति

>>>अवरोहण विडियो विमोचन

c919 a320 इति स्थानान्तरणं करोति, विमानघोषणायां अभियंताः समस्यानिवारणं कुर्वन्ति इति उक्तम्

२२ सेप्टेम्बर् दिनाङ्के एकः नेटिजनः लाइव्-वीडियो स्थापितवान् यस्मिन् केबिने यात्रिकाः स्वसामानं वहन्तः विमानात् अवतरन्ति इति दृश्यते । विमानस्य घोषणायाम् उक्तम् आसीत् यत् "अस्माकं अभियंताः दोषस्य निवारणं कुर्वन्ति। यदि भवान् विमानं रद्दं कर्तुं प्रवृत्तः अस्ति तर्हि कृपया अस्माकं स्थलकर्मचारिभिः सह सम्पर्कं कुर्वन्तु।"

विडियो स्क्रीनशॉट

एकः नेटिजनः अवदत् यत् बीजिंग-राजधानी-अन्तर्राष्ट्रीय-विमानस्थानके एयर-चाइना-सी९१९-विमानं ca1507-इत्येतत् समस्यायाः निवारणाय पुनः स्लाइड्-करणस्य आवश्यकता अस्ति "यतोहि तस्य स्थाने एयरबस्-ए३२०-विमानेन स्थापितं" इति

संवाददाता अवलोकितवान् यत् केचन नेटिजनाः अवदन् यत् - "अहं पश्यामि यत् 'फेई चाङ्गझुन्' (उड्डयनयात्रासेवाएप्) अद्य एयरबस् ए३२० इत्यस्य उपयोगं करोति, तत् च अस्थायी परिवर्तनम् आसीत्।

"flying frequently" इति परिचालनसूचना दर्शयति यत् ca1507 इत्यस्य विमानस्य उड्डयनसमयः 1 घण्टा 40 निमेषाः, उड्डयनस्य माइलेजः 1,178 किलोमीटर्, तथा च एतत् airbus a320-232 (संकीर्णशरीरस्य विमानस्य) उपयोगं करोति

>>>राजधानी विमानस्थानकस्य प्रतिक्रिया

परिचालनविमानप्रकारः a320 इति दर्शितः अस्ति भवद्भिः एयर चाइना इत्यनेन सह पुष्टिः कर्तव्या यत् भवन्तः किमर्थं विमानं परिवर्तयन्ति।

"किं भवान् वदति यत् विमानस्य प्रतिरूपं परिवर्तितम् अस्ति?", 22 सितम्बर् दिनाङ्के चीनीयव्यापार दैनिकस्य dafeng news इत्यस्य एकः संवाददाता बीजिंग राजधानी अन्तर्राष्ट्रीयविमानस्थानकस्य सम्पर्कं कृतवान्, ततः कर्मचारी उत्तरं दत्तवान् यत् "मया अवलोकितं यत् एतत् विमानं ca1507 अस्ति, विमानस्य मॉडलं च अस्ति shown is a320 , यदि विमानस्य मॉडलस्य परिवर्तनं भवति तर्हि वयं भवन्तं एयर चाइना इत्यत्र स्थानान्तरणं कर्तुं साहाय्यं कर्तुं शक्नुमः विमानस्य मॉडल् परिवर्तनस्य विशिष्टं कारणं द्रष्टुं एयर चाइना इत्यनेन सह एतस्याः स्थितिः पुष्टव्या।”.

कर्मचारी व्याख्यातवान् यत्, "यात्रिकाः विमानसेवानां विमानं गृह्णन्ति। विमानविलम्बः, रद्दीकरणं, विमानपरिवर्तनं च सर्वं विमानसेवानां दायित्वम् अस्ति। एषः विमानसेवानां व्यवसायः अस्ति, अहं किमपि क्षतिपूर्तिं न दास्यामि।

>>>एयर चीन ग्राहक सेवा प्रतिक्रिया

प्रणालीपृच्छा एयर चाइना इत्यस्य कारणेन अस्ति, विमानप्रकारस्य परिवर्तनस्य विलम्बस्य क्षतिपूर्तिः प्राप्तुं कठिनम् अस्ति ।

विमानस्य मॉडलस्य परिवर्तनस्य विशिष्टकारणं ज्ञातुं संवाददाता एयर चाइना इत्यनेन सह सम्पर्कं कृतवान्, पृच्छनानन्तरं ग्राहकसेवायाः उत्तरं दत्तम् यत्, "ca1507 इत्यस्य मूलतः प्रातः ०७:३० वादने उड्डयनं निर्धारितम् आसीत्, परन्तु वास्तविकः प्रस्थानसमयः १०:३८ आसीत्, तथा च शाङ्घाईनगरे वास्तविकः अवरोहणसमयः १२:२३ आसीत् ।”

ca1507 इत्यस्य समस्यानिवारणार्थं पुनः स्खलनस्य विषये ग्राहकसेवा व्याख्यातवती यत्, "प्रणालीप्रश्नेन ज्ञातं यत् एयर चाइना इत्यस्य कारणेन विमानयानं विलम्बितम्। प्रश्नस्य माध्यमेन विमानयानं असामान्यं जातम् इति ज्ञातम्।

यदा संवाददाता पृष्टवान् यत् विफलतायाः कारणं किम् इति तदा ग्राहकसेवा अवदत् यत् "विद्यमानानाम् अभिलेखानां माध्यमेन विमानस्य प्रतिरूपं किमर्थं परिवर्तितम् इति वयं ज्ञातुं न शक्नुमः। सामान्यतया एयर चाइना इत्यस्य विलम्बस्य कारणात् एव अस्ति।

ग्राहकसेवा पत्रकारैः उक्तवती यत्, "अधुना अस्माभिः प्राप्ता सूचना अस्ति यत् c919 इति स्वदेशीयरूपेण निर्मितं बृहत् विमानं केवलं सेप्टेम्बरमासे अर्थात् अस्मिन् मासे एव उड्डयनं आरभेत" इति।

यथा c919 बृहत् विमानात् a320 संकीर्णशरीरविमानं प्रति परिवर्तनं कुर्वन् क्षतिपूर्तिं कर्तुं शक्यते वा इति विषये ग्राहकसेवा पृष्टवती उत्तरं च दत्तवती यत् "मया एकवारं अवलोक्य ज्ञातं यत् खलु क्षतिपूर्तिं याचयितुम् तदनुरूपः प्रावधानः नास्ति" इति सम्प्रति एतादृशः प्रावधानः नास्ति यदि दस्तावेजाः निर्गताः भवन्ति तदा एव अहं भवतः आवेदनं कर्तुं साहाय्यं कर्तुं शक्नोमि।”

विमानसेवापरिवर्तनकारणात् विमानविलम्बस्य क्षतिपूर्तिः कर्तुं शक्यते वा इति विषये ग्राहकसेवा अवदत् यत् "भवता क्षतिपूर्तिं कर्तुं आवेदनं कर्तुं शक्नुवन्त्याः पूर्वं विलम्बः ४ घण्टाभ्यः अधिकः अस्ति इति मया परीक्षितम्। अधुना ३ घण्टाः ८ निमेषाः सन्ति। एतत् न प्राप्तम्।" the standard.

>>>वरिष्ठ कप्तान द्वारा व्याख्या

c919 प्रौद्योगिकी अतीव परिपक्वा अस्ति, यदि दोषः अस्ति तर्हि तस्य स्थाने अन्यं स्थापनं सामान्यम् अस्ति ।

"चीनी-नागरिकविमानयानयात्रीविमानानि बहिः स्खलन्ति ततः अन्यविमानानाम् स्थाने पुनः स्खलन्ति इति न असामान्यम्। सम्पूर्णस्य विमानसेवा-उद्योगस्य कृते एषा सामान्या घटना अस्ति।

२२ सितम्बर् दिनाङ्के एकः वरिष्ठः कप्तानः चीनीयव्यापारदैनिकदफेङ्गन्यूजस्य संवाददातारं अवदत् यत् "इदं मुख्यतया विमानसेवायाः दैनिकनियोजनस्य आधारेण भवति, अथवा विमानस्य विफलतायाः आधारेण भवति, यत्र उड्डयनदलस्य कारणानि इत्यादयः सन्ति, तत्" इति सम्भवति” इति ।

कप्तानः व्याख्यातवान् यत्, “यतो हि एतत् c919 विमानं दीर्घकालं यावत् न प्रचलति, अतः एतत् c919 इत्यस्य बृहत्-प्रमाणस्य परिचालनस्य प्रारम्भिकं चरणम् एव अस्ति, अतः जनाः तस्मिन् अधिकं ध्यानं दातुं शक्नुवन्ति normal to change the aircraft if there is a fault and it will slide back c919 चीनस्य स्वतन्त्रं बौद्धिकसम्पत्त्याधिकारयुक्तं विशालं विमानम् अस्ति तथा च तकनीकीदृष्ट्या अतीव परिपक्वं भवति इति मम विश्वासः अस्ति।

कप्तानः अवदत्- "यात्रिकाः क्षतिपूर्तिं प्राप्नुयुः वा इति विषये, प्रतिस्थापनार्थं विमानस्य पृष्ठतः स्खलनस्य कारणेन विमानस्य कियत्कालं विलम्बः भवति इति अवलम्बते। यदि निर्दिष्टसमयं अतिक्रमति तर्हि तदनुरूपं क्षतिपूर्तिः भविष्यति। अन्यथा प्रतिस्थापनम् न सम्भवति।" क्षतिपूर्तिः।”

चीनी व्यापार दैनिक dafeng समाचार संवाददाता ली हुआ संपादक ली झी