समाचारं

तस्य पत्नी गृहात् दूरं प्रायः २० वर्षाणि यावत् अस्ति, तस्य पुरुषस्य तलाकस्य मुकदमा अङ्गीकृतः वकीलः सल्लाहं ददाति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुजियान् रेडियो-दूरदर्शन-प्रथम-गङ्ग-रिपोर्ट्-अनुसारं २१ सेप्टेम्बर्-दिनाङ्के फुजियान्-देशस्य चाङ्गले-नगरे ली-महोदयः साहाय्यं याचितवान्, तस्य पत्नी १९९६ तमे वर्षे एकान्ते गृहं त्यक्तवती, अधुना यावत् तस्याः विषये न श्रुतवती इति च अवदत् एकदा लीमहोदयः तलाकस्य निवेदनं कृतवान्, परन्तु सः निष्कासितः ।

समाचारानुसारं १९९४ तमे वर्षे लीमहोदयः सिचुआन्-नगरस्य दाझौ-नगरात् झाओ-महोदयेन सह मिलितवान् तस्मिन् एव वर्षे सः चाङ्गले-नगरं प्रत्यागत्य विवाहं कृत्वा पुत्रः अपि अभवत् । १९९६ तमे वर्षे डिसेम्बर्-मासे झाओ-महोदया एकान्ते गृहात् पलायितवती, ततः परं तस्याः सूचना न श्रुता । लीमहोदयेन तलाकस्य मुकदमा कृतः आसीत्, न्यायालयेन २०१६ तमे वर्षे निर्णयः कृतः यत् लीमहोदयः पर्याप्तं प्रमाणं दातुं न शक्नोति यत् पक्षद्वयस्य सम्बन्धः पूर्णतया भग्नः इति सिद्धयितुं शक्नोति, तलाकस्य अनुरोधस्य समर्थनं च कानूनानुसारं न कृतम् इति लीमहोदयः अवदत् यत् सः इदानीं नूतनं परिवारं आरभतु, स्वसखीं च स्थितिं दातुम् इच्छति, परन्तु सुचारुतया तलाकं न प्राप्य सः बाधितः अभवत् ।

मम पत्नी प्रायः २० वर्षाणि यावत् सम्पर्कात् बहिः अस्ति । यदा लीमहोदयः प्रेम्णा पतति तदा वञ्चना वा द्विपत्नीत्वं वा ? यदि तस्य पत्नी सहसा प्रकटिता भवति तर्हि सः लीमहोदयस्य सम्पत्तिं विभज्य दावान् कर्तुं शक्नोति वा? हुनान् जिन्झौ लॉ फर्म इत्यस्य भागीदारः यी जू इत्यनेन तान् विषयान् व्याख्यातं येषां विषये नेटिजनाः चिन्तिताः सन्ति।

सफलं तलाकं कथं प्राप्नुयात् : १.

यी जू उक्तवान्, 1. तलाकस्य कार्यवाही पुनः दाखिला। कानूनी व्यवहारे तलाकस्य प्रथममुकदमस्य निरस्तीकरणानन्तरं न्यायालयः प्रायः द्वितीयमुकदमस्य दाखिलीकरणे द्वयोः पक्षयोः वास्तविकस्थितेः प्रमाणस्य च अधिकं सावधानीपूर्वकं विचारं करिष्यति, अतः लीमहोदयः अधिकानि प्रमाणानि संग्रहीतुं शक्नोति यत् सुश्रीमहोदयेन सह तस्य सम्बन्धः इति सिद्धयितुं शक्नोति। झाओ सम्पूर्णतया भग्नः अस्ति . यद्यपि न्यायालयैः पूर्वं प्रमाणं अपर्याप्तं मन्यते तथापि यथा यथा समयः गच्छति तथा तथा नूतनानि प्रमाणानि उपलब्धानि भवन्ति तथा तथा तत् परिवर्तयितुं शक्नोति । 2. लापता वा मृतः वा इति घोषितुं आवेदनं कुर्वन्तु। यदि सुश्री झाओ निश्चितकालात् अधिकं (प्रायः २ वर्षाणि) सम्पर्कात् बहिः अस्ति तर्हि ली महोदयः सुश्री झाओ लापता वा मृता वा इति घोषयितुं जनन्यायालये आवेदनं कर्तुं शक्नोति। एकदा अन्तर्धानस्य अथवा मृत्युस्य घोषणा सफला भवति तदा एतेन लीमहोदयस्य अनन्तरं तलाकस्य प्रक्रियायाः अथवा सम्पत्तिनिस्तारणस्य कानूनी आधारः प्रदास्यति। तस्य भार्यायाः अन्तर्धानस्य मृत्योः वा निवेदनं आवश्यकं वा इति लीमहोदयस्य विशिष्टानि आवश्यकतानि, परिस्थितिः च निर्भरं भवति । यदि लीमहोदयः तलाकं दत्त्वा नूतनपरिवारस्य आरम्भं कर्तुं उत्सुकः अस्ति, तथा च मन्यते यत् सुश्री झाओ इत्यस्य पुनः उपस्थितिः असम्भवः अस्ति तर्हि अन्तर्धानस्य अथवा मृत्युस्य घोषणायाः आवेदनं तलाकप्रक्रियायाः त्वरिततायै प्रभावी उपायः भवितुम् अर्हति

द्विविधा भवति वा : १.

यी जू इत्यनेन उक्तं यत् यदि ली महोदयः औपचारिकतलाकं विना वर्तमानसखीसहितं नूतनं परिवारं निर्माति तर्हि एतत् कानूनानुसारं द्विपत्नीत्वस्य निर्माणं कर्तुं शक्नोति अतः तलाकस्य प्रक्रियायाः समाधानात् पूर्वं लीमहोदयेन वर्तमानसखीसहितं पतिपत्नीरूपेण निवासं परिहरितव्यम् .अथवा भवतः विवाहस्य पञ्जीकरणं कुर्वन्तु।

सम्पत्तिविभागस्य विषयाः : १.

यी जू इत्यस्य मतं यत् यदि सुश्री झाओ अचानकं उपस्थिता भूत्वा विगत २० वर्षेषु लीमहोदयस्य सम्पत्तिविभाजनस्य अनुरोधं करोति तर्हि न्यायालयः विशिष्टपरिस्थित्याधारितं निर्णयं करिष्यति। सामान्यतया तलाकस्य समये सामुदायिकसम्पत्त्याः विभक्तिः भवति । परन्तु यदि सुश्री झाओ दीर्घकालं यावत् स्वपारिवारिकदायित्वं न निर्वहति तथा च तस्याः स्थानं अज्ञातं भवति तर्हि न्यायालयः सम्पत्तिविभाजने एतत् विचारयितुं शक्नोति। तदतिरिक्तं यदि लीमहोदयः सिद्धयितुं शक्नोति यत् झाओमहोदयायाः अन्तर्धानकाले सः एव पारिवारिकदायित्वं स्वीकृतवान् सम्पत्तिं च सञ्चितवान् तर्हि न्यायालयः सम्पत्तिविभाजने अपि तस्मै निश्चितं प्राधान्यं दातुं शक्नोति

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झोउ लिङ्गरु