समाचारं

शाण्डोङ्ग-नगरस्य कस्यचित् काउण्टी-वित्त-ब्यूरो-मध्ये अग्निः अग्निप्रकोपेन जातः वा ? पुलिस - अद्यापि अन्वेषणं कुर्वन् अस्ति, अफवाः मा विश्वसन्तु

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता यिन शीन् तथा यिन मिंग

शाण्डोङ्ग-प्रान्तस्य डेझोउ-नगरस्य किहे-काउण्टी-अग्निशामक-बचत-दलस्य प्रतिवेदनानुसारं २२ सितम्बर्-दिनाङ्के ६:१७ वादने किहे-काउण्टी-अग्निशामक-बचाव-दलस्य कृते अलार्मः प्राप्तः यत् किहे-काउण्टी-वित्तस्य कार्यालयभवने अग्निः प्रज्वलितः इति ब्यूरो। अलार्मं प्राप्य तत्क्षणमेव ब्रिगेडः निष्कासनार्थं स्थलं प्रेषितवान्, तत्रैव मुक्ताग्निः निष्प्रभः अभवत् . सम्प्रति अग्निप्रकोपस्य कारणस्य अन्वेषणं प्रचलति। अन्तर्जालमाध्यमेन बहवः नेटिजनाः टिप्पणीं कृतवन्तः यत् तेषां अनुमानं यत् अग्निः अग्निप्रकोपस्य कारणेन अभवत् इति । २२ दिनाङ्के अपराह्णे किहे काउण्टी जनसुरक्षाब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् अद्यापि अस्य विषयस्य अन्वेषणं प्रचलति, अतः अफवाः न प्रसारिताः भवेयुः इति।

पुलिस सूचना प्रतिवेदन। (स्रोत/किहे काउण्टी फायर रेस्क्यू ब्रिगेड)

ज़ोङ्गपैन् न्यूज् इत्यस्य पूर्वसमाचारानुसारं २२ दिनाङ्के प्रातःकाले किहे काउण्टी वित्तब्यूरो इत्यस्य कार्यालयभवने अग्निः प्रज्वलितः। किहे काउण्टी फायर रेस्क्यू ब्रिगेड् इत्यस्य एकस्य कर्मचारिणां मते तस्मिन् समये भवने कोऽपि नासीत्, अतः तत्र कोऽपि क्षतिः नासीत् । अग्निकारणं, दग्धक्षेत्रं, क्षतिः च इति विषये प्रासंगिकाः कर्मचारीः अद्यापि अन्वेषणं कुर्वन्ति।

अग्नि दृश्य। (स्रोतः/जालम्) २.

अन्तर्जालमाध्यमेन बहवः नेटिजनाः टिप्पणीं कृत्वा अनुमानं कृतवन्तः यत् वित्तब्यूरो कार्यालयभवने अग्निः कश्चन प्रासंगिकवाउचरः, खातापुस्तकानि इत्यादीनि दग्धं कर्तुं प्रयतते इति कारणेन अभवत्। केचन नेटिजनाः अपि अस्य वचनस्य विषये प्रश्नं कृतवन्तः यत् इदानीं सर्वाणि कार्यालयानि विद्युत्प्रकारेण संचालिताः सन्ति, अग्निः प्रज्वलितः चेदपि प्रासंगिकाः सूचनाः, खाताः इत्यादयः न नष्टाः भविष्यन्ति, अन्तर्धानं वा न भविष्यन्ति इति। २२ तमे दिनाङ्के अपराह्णे ज़ोङ्गवाङ्ग न्यूजस्य संवाददातारः किहे काउण्टी सर्वकारकार्यालयः, किहे काउण्टी अग्निशामकदलः, डेझौ सिटी अग्निशामकदलः, डेझौ सिटी जनसुरक्षाब्यूरो इत्यादिविभागैः सह सम्पर्कं कृतवन्तः अन्यपक्षैः उक्तं यत् अस्य विषयस्य अद्यापि अन्वेषणं भवति तथा च कारणम् अग्निस्य अद्यापि अस्पष्टम् आसीत् । किहे काउण्टी जनसुरक्षा ब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् अद्यापि सर्वं अन्वेषणं क्रियते तथा च अन्तिमपरिणामः आधिकारिकप्रतिवेदनस्य अधीनः भविष्यति।

बीजिंग-न्यूज-पत्रिकायाः ​​अस्माकं विडियो-रिपोर्ट्-अनुसारं किहे-काउण्टी-अग्निशामक-दलस्य कर्मचारिणः अवदन् यत् यत् दग्धं तत् कार्यालयभवनस्य बाह्यभित्ति-उपरि इन्सुलेशन-सामग्री आसीत्, भवनस्य अन्तः दस्तावेजाः न दग्धाः इति।