समाचारं

एकः पुरुषः घरेलुहिंसाम् अकरोत् यस्य परिणामेण तस्य गर्भवतीपत्न्याः मृत्युः अभवत् सः पुनः विवाहं कृत्वा पलायनेन तस्याः वञ्चनं कृतवान् सः २६ वर्षाणाम् अनन्तरं गृहीतः, आजीवनकारावासस्य दण्डं च प्राप्नोत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९६ तमे वर्षे जुलैमासस्य ३१ दिनाङ्के मम पत्नीयाः पतिना झान् मौहु इत्यनेन घरेलुहिंसकरूपेण बलात्कारः कृतः, यस्य परिणामेण तस्याः सम्पूर्णशरीरे दर्जनशः चोटाः अभवन् । यदा तस्य पत्नी उद्धारिता आसीत् तदा झान् मौहुः अन्यस्थानेषु पलायितवान्, अनन्तरं पुलिसैः अन्तर्जालद्वारा तस्य अनुसरणं कृतम् । पलायने सः अन्येन सह विवाहं कृत्वा विवाहानन्तरं विवाहातिरिक्तं सम्बन्धं कृतवान् । तस्य पत्नी, तस्य प्रेमिका च झान् मौहु इत्यनेन बहुवारं ताडिताः ।

प्रायः २६ वर्षाणि यावत् पलायनस्य अनन्तरं २०२२ तमस्य वर्षस्य मार्चमासे झान् मौहुः पुलिसैः गृहीतः । अस्मिन् वर्षे सितम्बर्-मासस्य २२ दिनाङ्के रेडस्टार-न्यूज-पत्रिकायाः ​​संवाददातृभिः ज्ञातं यत् अनहुई-प्रान्तीय-उच्च-जनन्यायालयेन अद्यैव द्वितीय-स्तरीय-आपराधिक-निर्णयस्य घोषणा कृता आसीत् प्रथमपदस्य निर्णयानन्तरं झान् मौहुः अपीलं कृतवान् । अनहुई प्रान्तीय उच्चजनन्यायालयेन द्वितीयपक्षे अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम् ।

पुरुषस्य घरेलुहिंसा गर्भिणीं भार्यां मारयति

सः छद्मनाम्ना बहुषु स्थानेषु पलायितवान्, पुनर्विवाहं कृत्वा पुनः अस्मिन् काले "वञ्चनं" कृतवान् ।

१९९६ तमे वर्षे आरम्भे कुई मौहोङ्ग इत्यस्याः विवाहः झान् मौहु इत्यनेन सह विवाहानन्तरं यिंग्स्शाङ्ग-मण्डलस्य शेन्चेङ्ग्-नगरस्य वाइनरी-इत्यस्य पारिवारिकगृहे झान-मौहु-परिवारेण सह मिलित्वा निवसन्ति स्म । अस्मिन् काले झान् मौहुः प्रायः कुई मौहोङ्ग् इत्यस्य विरुद्धं घरेलुहिंसां करोति स्म, कुई मौहोङ्ग इत्यस्य व्यक्तिगतस्वतन्त्रतां च प्रतिबन्धयति स्म । अस्य कारणात् एकदा कुई मौहोङ्ग् इत्यनेन स्थानीयन्यायालये तलाकस्य आवेदनं कृतम् परन्तु सः असफलः अभवत् । १९९६ तमे वर्षे एप्रिलमासे कुई मौहोङ्ग् गर्भवती भूत्वा जन्मप्रमाणपत्रार्थं आवेदनं कृतवती ।

१९९६ तमे वर्षे जुलै-मासस्य ३१ दिनाङ्के प्रायः २:०० वादने झान् मौहुः गृहे द्वारं खिडकीं च पिधातुं कोऽपि नासीत् इति तथ्यस्य लाभं गृहीत्वा कुई मौहोङ्गं ताडितवान्, ताडितवान् च अपराह्णे प्रायः ४ वा ५ वादने झान् मोहुः कुई मोहोङ्गं बेहोशं दृष्टवान् अतः सः मद्यनिर्माणकेन्द्रस्य पुरतः संचालितं धान्यतैलभण्डारं प्रति धावित्वा स्वमातापितरौ अवदत् यत् तस्य माता लिङ्ग मौफाङ्ग इत्यनेन वैद्यं दातुं पृष्टम् कुई मोहोङ्ग इत्यस्याः गर्भस्य रक्षणार्थं गृहे इन्फ्यूजनं कृतम्, ततः वैद्यः तं चिकित्सायै चिकित्सालयं प्रेषयितुं अनुशंसितवान् । तस्याः रात्रौ प्रायः ८ वादने झान् इत्यादयः त्रिचक्रिकायाः ​​उपयोगेन कुइ इत्यस्य उद्धारार्थं यिंग्स्शाङ्ग-मण्डलस्य जनचिकित्सालये प्रेषितवन्तः, परन्तु उद्धारस्य विफलतायाः अनन्तरं कुइ इत्यस्य मृत्युः अभवत् कुई मौहोङ्ग् इत्यस्य उद्धारः क्रियमाणः आसीत् तदा झान् मौहुः पलायितः ।

परिचयस्य अनन्तरं कुई मासत्रयाधिकं गर्भवती आसीत्; , सहित: चोट एकमात्र चोट; , तथा गौणमस्तिष्कक्षतिः शुष्कक्षतिः प्रत्यक्षं मृत्युकारणम् अस्ति । परिचयनिष्कर्षः अस्ति यत् - कुई इति गर्भवती महिला शिरसि प्रत्यक्षबाह्यहिंसायाः कारणेन तीव्रकपालमस्तिष्कक्षतेन मृता ।

इदमपि ज्ञातं यत् घटनायाः परदिने कुई इत्यस्य निकटजनाः झान् इत्यस्य उपरि आरोपं कर्तुं यिंग्स्शाङ्ग-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यत्र गतवन्तः । तस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्के जनसुरक्षाअङ्गैः झान् मौहु इत्यस्य अपराधिकरूपेण निरोधस्य निर्णयः कृतः, अनन्तरं तस्य अनुसरणं अन्तर्जालद्वारा कृतम् । अपराधं कृत्वा झान मौहुः स्वस्य नाम लिन् इति परिवर्त्य २००१ तमे वर्षे वेन् काउण्टी, हेनान् इत्यस्य मूलनिवासी रेन् मौलिंग् इत्यनेन सह विवाहं कृतवान् स्थानीय शि मौशा सह। अस्मिन् काले झान् मौहुः रेन् मौलिंग्, शी मौशा च प्रहारं कृतवान्, शि मौशा इत्यस्य शरीरे विस्तृतं क्षतविक्षतां च कृतवान् । २०२२ तमस्य वर्षस्य मार्चमासस्य २८ दिनाङ्के शीआन् नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य सिन्चेङ्ग्-शाखायाः पुलिसैः शान्क्सी-प्रान्तस्य जेझोउ-मण्डलस्य एकस्मिन् ग्रामे झान् मौहु-इत्येतत् गृहीतम्

प्रथमे स्तरे आजीवनकारावासस्य दण्डः

अपीलस्य दावानुसारं अभियोजनस्य समयसीमा २० वर्षाणि अतिक्रान्तवती, निर्णयं निर्दोषतां परिवर्तयितुं अनुरोधः च अङ्गीकृतः

अनहुई-प्रान्तस्य फुयाङ्ग-नगरस्य मध्यवर्ती-जनन्यायालयेन ज्ञातं यत् झान-मोहुः स्वस्य हिंसकव्यक्तित्वस्य कारणेन पीडितेः स्वास्थ्यस्य इच्छया हानिम् अकरोत्, येन पीडितायाः मृत्युः अभवत्, तस्य व्यवहारः इच्छया चोटस्य अपराधः अस्ति, अतः तस्य दण्डः कानूनानुसारं दातव्यः झान मौहुः पतिपत्न्याः सम्बन्धस्य अवहेलनां करोति, दीर्घकालं यावत् घरेलुहिंसायाः शिकारः भवति, क्रूरं व्यक्तित्वं धारयति, अन्येषां ताडनस्य आदतं च करोति अपराधं कृत्वा झान मौहुः कानूनीप्रतिबन्धान् परिहरितुं दीर्घकालं यावत् पलायितवान्, पलायनस्य समये स्वस्य दुर्व्यवहारं न परिवर्तयति स्म गृहीतस्य अनन्तरं अपि सः अपराधं स्वीकुर्वितुं पश्चात्तापं कर्तुं वा न अस्वीकृतवान्, अतः तस्य नियमानुसारं भृशं दण्डः दातव्यः । न्यायालयेन प्रथमे क्रमे निर्णयः कृतः यत् प्रतिवादी झान मौहु इच्छया चोटं कृत्वा आजीवनकारावासस्य दण्डं प्राप्य आजीवनं राजनैतिकाधिकारात् वंचितः इति।

झान् मौहुः असन्तुष्टः भूत्वा अपीलं कृतवान्, निर्णयं अदोषी इति परिवर्तयितुं अनुरोधं कृतवान् । कारणं यत् यिंगशाङ्ग काउण्टी जनसुरक्षा ब्यूरो इत्यनेन एतस्य घटनायाः बहुवर्षेभ्यः अनन्तरं प्रकरणं दाखिलम्, यत् अभियोजनस्य सीमां २० वर्षाणि अतिक्रान्तवान् यदा ब्यूरो १९९६ तमे वर्षे झान मौहु इत्यस्य निरोधस्य निर्णयं कृतवान् तदा सः प्रकरणं न दाखिलवान्; प्रकरणं प्रथमं, यत् चीनगणराज्यस्य १९७९ तमे वर्षे आपराधिककानूनेन सह असङ्गतम् आसीत् प्रक्रियात्मककानूनस्य प्रावधानानाम् अनुसारं निरोधनिर्णयः कानूनी नास्ति । मूलनिर्णये प्राप्तानि तथ्यानि अस्पष्टानि आसन्, प्रमाणानि अपर्याप्तानि च आसन् । अस्मिन् प्रकरणे प्रमाणानि सम्पूर्णशृङ्खलां निर्मातुं न शक्नुवन्ति, चिह्नितानि तथ्यानि च युक्तसंशयात् परं न अभवन् । तदनुसारं द्वितीयपदस्य न्यायालयेन तथ्यं ज्ञात्वा निर्णयं अदोषी इति परिवर्तयितुं अनुशंसितम्।

अनहुई प्रान्तीय उच्चजनन्यायालयस्य द्वितीयः प्रकरणः अवदत् यत् अपीलार्थी झानः हिंसकः व्यक्तिः आसीत्, घटनादिने सः कुई इत्यस्य हिंसकरूपेण ताडितवान्, येन तस्य व्यवहारः अपराधस्य निर्माणं कृतवान् of intentional injury.नियमानुसारं दण्डः भवितुमर्हति। झान मौहुः वैवाहिकसम्बन्धस्य अवहेलनां कृतवान् तथापि कुई मौहोङ्गस्य गर्भवती अपि पीडितायाः उपरि हिंसकरूपेण आक्रमणं कृतवान् हिंसा कुई मौहोङ्गस्य सर्वत्र प्रसृता, तस्य आपराधिकविधयः च क्रूराः आसन् झान मौहुः प्रायः २६ वर्षाणि यावत् पलायितः अस्ति, सः घरेलुहिंसायाः दुर्व्यवहारं न परिवर्तयति स्म, सार्वजनिकव्यवस्थां, सद्वृत्तिः च उल्लङ्घयति स्म, ततः परं सः अपराधं स्वीकुर्वितुं न अस्वीकृतवान्,... न पश्चातापं दर्शितवान्, यत् दर्शयति यत् सः गहनतया व्यक्तिपरकः दुष्टः च अस्ति, महत् व्यक्तिगतं जोखिमं च जनयति ।

मूलनिर्णये झान मौहु इत्यस्य अपराधस्य तथ्यानि, परिस्थितिः, हानिकारकपरिणामाः अन्ये च कारकाः व्यापकरूपेण विचारिताः, १९७९ तमे वर्षे "चीनगणराज्यस्य आपराधिककानूनस्य" प्रावधानानाम् अनुसारं तस्य आजीवनकारावासस्य दण्डः उचितः आसीत् झान मौहुस्य तस्य रक्षकस्य च अपीलस्य कारणानि रक्षामतानि च यत् मूलनिर्णयः अस्पष्टः अस्ति तथा च प्रमाणानि अपर्याप्ताः सन्ति, तेषां निर्दोषतायाः परिवर्तनस्य अनुरोधः कृतः, अपीलं अङ्गीकृत्य न्यायालये उपस्थितस्य अभियोजकस्य मतं न स्वीकृतम् तथा मूलनिर्णयस्य समर्थनं स्वीकृतवन्तः। मूलनिर्णये चिह्नितानि तथ्यानि स्पष्टानि आसन्, प्रमाणानि विश्वसनीयाः पर्याप्ताः च आसन्, दोषारोपणं समीचीनं आसीत्, वाक्यं च उचितम् आसीत् निर्णयेन अपीलं निरस्तं कृत्वा मूलनिर्णयस्य समर्थनं कृतम् । अयं निर्णयः अन्तिमः अस्ति।

रेड स्टार न्यूज रिपोर्टर जियांग लांग