समाचारं

एकः अन्धः बालिका यातायातस्य मध्ये भ्रमति स्म, प्रसवपुरुषः तां पुनः वीथिकायां आनयत् : सवारः पुरस्कारार्थं आवेदनं कृतवान् अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सेप्टेम्बर् दिनाङ्के "एकस्याः अन्धायाः बालिकायाः ​​आकस्मिकतया यातायातप्रवेशः, सायरनस्य शब्दस्य मध्ये असहायः च" इति एकः भिडियो अन्तर्जालस्य विषये ध्यानं आकर्षितवान् । तस्मिन् भिडियायां निङ्गबो, झेजियाङ्ग-नगरे एकः निजीकारचालकः, एकः टेक्-अवे-सवारः च एकस्मिन् समये संकटग्रस्तां बालिकां आविष्कृतवन्तः, ते च बालिकायाः ​​मार्गात् अवतरितुं निर्णायकरूपेण साहाय्यं कृतवन्तः

एकस्याः अन्धायाः बालिकायाः ​​यातायातस्य मार्गं भ्रमित्वा संकटात् पलायनस्य भिडियो अन्तर्गतं बहवः नेटिजनाः टिप्पणीं कृतवन्तः यत्, "बहवः प्रसव-युवकाः वास्तवमेव कर्मठाः दयालुः च सन्ति", "मम बालिकायाः ​​विषये दयां भवति, सज्जनानां कृते धन्यवादः", इति "अहं स्पृष्टः अस्मि, आशासे च यत् अस्माकं समाजः विकलाङ्गानाम् यात्रायाः सुविधां कर्तुं शक्नोति।"

▲वीडियो स्क्रीनशॉट्

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं निजीकारस्य चालकः वकीलः आसीत् । "तत्र अतीव भयङ्करम् आसीत्, अतः अहं इच्छामि यत् सा सुरक्षितस्थानं गच्छेत्" इति निजीकारचालकः वकीलः चेन् मीडियासञ्चारमाध्यमेन सह साक्षात्कारे स्मरणं कृतवान् यत् "यदा अहं मार्गं लङ्घयन् आसीत् तदा अहं पुरतः एकं पदयात्रीं दृष्टवान् मां च अवलोकितवान् यत् सा अन्धा अस्ति, अतः अहं अहं शीघ्रं कारात् अवतीर्य तस्याः साहाय्यं कर्तुं प्रवृत्तः आसम्, परन्तु एकः प्रसवबालकः संयोगेन आगत्य तस्याः साहाय्यं कृतवान्।

२२ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता टेकअवे सवारस्य जिओ हू इत्यस्य सम्पर्कं कृतवान् । जिओ हू इत्यनेन पत्रकारैः उक्तं यत् सः २१ वर्षीयः अस्ति, केवलं ४ मासान् यावत् सवारः अस्ति। २० दिनाङ्के अपराह्णद्वयस्य समीपे यदा सः आदेशं प्रदातुं गच्छन् घटनास्थलस्य समीपं गतः तदा सः एकां अन्धां बालिकां अर्धमार्गं लङ्घयन्तीं दृष्टवान्, रक्तप्रकाशः प्रज्वलितः आसीत्, यातायातस्य च मार्गः आसीत् पुनः आरब्धवान् आसीत् यत् बालिकायाः ​​कृते अग्रे गमनम् अतीव भयङ्करं स्यात्।

क्षियाओ हू इत्यनेन उक्तं यत् तदापि तस्य हस्ते आदेशद्वयं आसीत्, परन्तु “प्रथमप्रतिक्रिया आसीत् यत् बालिकायाः ​​शीघ्रं संकटात् बहिः गन्तुं साहाय्यं कृतवान् मार्गं पारं कर्तुं साहाय्यं कृतवान्” इति ।

बालिकायाः ​​साहाय्यं कृत्वा क्षियाओ हू आदेशान् प्रदातुं प्रवृत्तः । जिओ हू इत्यनेन पत्रकारैः उक्तं यत् बालिकायाः ​​साहाय्यस्य समग्रप्रक्रिया केवलं प्रायः ३ निमेषान् यावत् भवति स्म तस्मिन् समये तस्य हस्ते आदेशस्य द्वयोः प्रसवसमयः पर्याप्तः आसीत्, द्वयोः अपि समयः न व्यतीतः।

२२ तमे दिनाङ्के सायं मञ्चस्य कर्मचारिभिः रेड स्टार न्यूज-सम्वादकं प्रति पुष्टिः कृता यत् मञ्चेन पायनियर-राइडर-इत्यस्य मानद-उपाधिं प्राप्तुं, तस्य कृते नगद-पुरस्काराय च आवेदनं कृतम् यत् सः महत्त्वपूर्ण-क्षणेषु समये एव सहायता-हस्तं दातुं प्रोत्साहयति |.

रेड स्टार न्यूजस्य संवाददाता वाङ्ग चेन्युआन्