समाचारं

५५५,००० इत्येव तीव्रं न्यूनतां प्राप्य बीएमडब्ल्यू मूल्ययुद्धे पुनः आगन्तुं बाध्यः अस्ति!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीएमडब्ल्यू इदानीं विक्रेतुं न शक्नोति, मूल्ययुद्धं च प्रत्यागतवती अस्ति।मूल्ययुद्धात् निर्गत्य bmw इत्यस्य कियत् गर्वः आसीत्, परन्तु इदानीं मूल्ययुद्धे पुनः आगतः इति कियत् लज्जितः अस्ति। बीएमडब्ल्यू इत्यनेन दत्तं व्याख्यानं यत् वार्षिकविक्रयलक्ष्यं प्राप्तुं सामान्यमूल्यसमायोजनं कृतवान् । अस्मिन् वर्षे बीएमडब्ल्यू इत्यस्य विक्रयलक्ष्यं पूरयितुं कठिनं भविष्यति इति भाति। bmw मूल्ययुद्धे किमर्थं पुनः आगच्छति ? केवलम् एकं कारणम् - १.इदं वास्तवतः इदानीं विक्रेतुं न शक्यते, विक्रयदत्तांशः एतावत् दुःखदरूपेण पतितः।

अस्मिन् वर्षे जुलैमासे बीएमडब्ल्यू इत्यनेन मूल्ययुद्धात् निवृत्तं भविष्यति इति घोषितम् । तस्मिन् समये मूल्ययुद्धम् एतावत् तीव्रम् आसीत् यत् bmw i3 इत्यस्य नग्नमूल्यं १७०,००० यावत् न्यूनीकृतम् । bmw-व्यापारिणः तत् सम्भालितुं न शक्नुवन्ति, bmw-समूहः अपि न शक्नोति । मीडिया-समाचारस्य अनुसारं बीएमडब्ल्यू-संस्थायाः प्रत्येकं कारविक्रयणं कृत्वा १०,००० युआन्-अधिकं हानिः भवति । हानिः अतीव गम्भीरा इति दृष्ट्वा बीएमडब्ल्यू लाभं विक्रयं च इच्छति स्म, अतः केवलं मूल्ययुद्धं त्यक्तवती ।

परन्तु मूल्ययुद्धे स्पर्धा न केवलं मूल्यस्य विषये, अपितु मूल्यस्य विषये अपि भवति। भवतः bmw i3 170,000 युआन् मूल्येन विक्रीतम्, सहसा च 200,000 युआन् अधिकं यावत् वर्धितम् अस्ति किं उपभोक्तारः अद्यापि तत् क्रीणन्ति? यदा i3 १७०,००० यावत् पतति तदा तस्य मूल्यं केवलं १७०,००० भवति । यदा मूल्यं पुनः उपरि गच्छति, तदा डी-हार्ड-बीएमडब्ल्यू-उपयोक्तृणां व्यतिरिक्तं ये क्रयणार्थं अधिकं दातुं इच्छन्ति, तदा साधारणाः उपयोक्तारः प्रत्यक्षतया ऑडी, मर्सिडीज-बेन्ज्, अन्येषु घरेलुविद्युत्वाहनेषु वा परिवर्तयिष्यन्ति मूल्ययुद्धात् निर्गमनस्य प्रभावः अतीव महत्त्वपूर्णः अस्ति ।अगस्तमासे बीएमडब्ल्यू इत्यस्य विक्रयः ३४,८०० इत्येव न्यूनः अभवत्, प्रायः अर्धं न्यूनीकृतः ।

अस्मिन् एव काले ऑडी-संस्थायाः ४७,९०० यूनिट्, मर्सिडीज-बेन्ज्-इत्यस्य अपि ४९,५०० यूनिट् विक्रीतम् ।मर्सिडीज-बेन्ज् न केवलं बीएमडब्ल्यू इत्यस्मात् महत्तरं भवति, अपितु तस्य विक्रयः अपि उत्तमः भवति । किमर्थम् एतत् भवति ? मुख्यकारणद्वयं स्तः प्रथमं, ऑडी-संस्थायाः ईंधनवाहनानां उपयोक्तारः अतिनिष्ठावान् सन्ति, तेषां स्थाने अल्पकालीनरूपेण विद्युत्वाहनानि न स्थापयितुं शक्यन्ते । ऑडी विद्युत्वाहनक्षेत्रे उत्तमं विक्रयं न करोति स्म, अतः इन्धनवाहनविक्रये एव एकाग्रतां कृतवती । यदा मूल्यानि न्यूनीकर्तव्यानि तदा मूल्यानि न्यूनीकर्तव्यानि audi a4l तथा a6l इत्येतयोः द्वयोः अपि बहु छूटः दत्ता अस्ति। परन्तु ऑडी इत्यस्य अद्यापि तलरेखा अस्ति, अपि च bmw 3i इव न्यूनं न पतितम् । दुर्भाग्यपूर्णं परिदृश्यं यत् ऑडी विद्युत्काराः विक्रेतुं न शक्यन्ते, परन्तु इन्धनसञ्चालितकारानाम् मौलिकता अद्यापि अतीव स्थिरम् अस्ति ।

द्वितीयं, मर्सिडीज-बेन्ज्-संस्थायाः विक्रयः पतनस्य स्थाने वर्धितः ।आरम्भादेव मर्सिडीज-बेन्ज्-संस्थायाः मूल्येषु कटौतीं कर्तुं कोऽपि अभिप्रायः नासीत् । २०२४ तमे वर्षे २०२५ तमे वर्षे च मर्सिडीज-बेन्ज् ई-वर्गस्य मूल्यं किञ्चित् वर्धितम् अस्ति, अद्यापि च कतिपयैः सहस्रैः डॉलरैः महत्तरम् अस्ति । ये जनाः कारं क्रेतुं चतुःपञ्चलक्षसहस्राणि व्यययन्ति, तेषां कृते कतिपयसहस्राणि युआन्-रूप्यकाणि वर्धन्ते चेत् तस्य महत्त्वं नास्ति, परन्तु ब्राण्ड्-स्वरः स्थिरः अस्ति विक्रयं ग्रहीतुं मर्सिडीज-बेन्ज्-संस्थायाः कार्यं मर्सिडीज-बेन्ज्-सी. परन्तु मर्सिडीज-बेन्ज् सी इत्यस्य मूल्यं मूलतः प्रायः २५०,००० इत्येव स्थिरं जातम्, तथा च bmw i3 इत्यस्य इव तीव्ररूपेण न्यूनता न अभवत् । मर्सिडीज-बेन्ज् विद्युत्कारानाम् अपि कृते eqe श्रृङ्खला अद्यापि ३,००,००० तः अधिकं विक्रयं निर्वाहयति ।

अन्येषु शब्देषु, ऑडी, मर्सिडीज-बेन्ज् च विद्युत्कारानाम् सूचीं न स्वच्छं कृतवन्तौ, अतः ते तान् न्यूनमूल्येन विक्रीतवन्तः ते यथाशक्ति विक्रीतवन्तः विद्युत्कारानाम् कृते ये विक्रेतुं न शक्यन्ते स्म, तेषां उत्पादनक्षमता न्यूनीकृतवती, तथा च तेषां मुख्यस्थानं इन्धनवाहनक्षेत्रे एव अभवत् ।

bmw इत्यस्य बृहत्तमा समस्या अस्ति यत्विद्युत्कारस्य विक्रयं, इन्धनकारस्य लाभं च इच्छति ।परिणामः अस्ति यत् विद्युत्कारानाम् अत्यधिकं न्यूनीकरणं जातम्, येन बीएमडब्ल्यू इत्यस्य ब्राण्ड् मूल्यं क्षतिग्रस्तं जातम्, यदा तु ईंधनकारानाम् उपयोक्तारः ऑडी, मर्सिडीज-बेन्ज् इत्येतयोः कृते गतवन्तः अस्मिन् समये बीएमडब्ल्यू-कम्पनी अपि स्वस्य पेट्रोल-वाहनानां मूल्येषु महतीं कटौतीं कर्तुं बाध्यतां प्राप्तवती । यथा, bmw 5 series इत्यस्य विक्रयः ३३०,००० युआन् इत्यस्मात् आरभ्य कृतः अस्ति, यत् मार्गदर्शकमूल्यात् १,००,००० युआन् इत्यस्मात् अधिकं न्यूनम् अस्ति । एकदा भवन्तः मूल्यस्य परिमाणस्य आदानप्रदानस्य अस्मिन् मार्गे प्रविशन्ति तदा पुनः मूल्यवर्धनं कठिनं भविष्यति ।

किमर्थम्‌?यतः उपभोक्तृणां मनः स्फूर्तिः अभवत् ।सर्वे मन्यन्ते यत् bmw 5 series इत्यस्य विक्रयणं 300,000 युआन् इत्यस्मात् अधिकं भवितुमर्हति। यदा bmw मूल्ययुद्धात् निवृत्तः भवति तदा उपभोक्तारः चिन्तयिष्यन्ति यत् bmw किमर्थं क्रीणीत इति? किमर्थं न पार्श्वे गत्वा मर्सिडीज-बेन्ज्, ऑडी च पश्यन्तु। बीबीए-क्रीडायां बीएमडब्ल्यू-संस्थायाः विक्रयः ऑडी-मर्सिडीज-बेन्ज्-इत्येतयोः अपेक्षया शीघ्रं न्यूनः भवति । आतङ्केन bmw इत्यनेन अन्यत् दुष्टं कदमः कृतः, bmw i7 इत्यस्य प्रमुखस्य इलेक्ट्रिक् सेडान् इत्यस्य मूल्यं ५५०,००० इत्येव न्यूनीकृत्य नग्नकारस्य मूल्यं ६६३,३०० इत्येव अभवत् ।

यद्यपि मूल्यक्षयः अत्यन्तं तीव्रः अस्ति तथापि ६६०,००० मूल्यपरिधिषु bmw i7 पर्याप्तं प्रतिस्पर्धां न करोति । द्वे कारणे स्तः- १.प्रथमं, ५,००,००० युआन् इत्यस्मात् उपरि मूल्यपरिधिषु विद्युत्वाहनस्य विपण्यक्षमता अत्यन्तं सीमितम् अस्ति ।सम्प्रति विश्वे विद्युत्वाहनानां सर्वाधिकं विक्रयणं कृत्वा मूल्यपरिधिः ५,००,००० तः उपरि अस्ति । यावत् ५ लक्षं अधिकं भवति तावत् टेस्ला, पोर्शे इत्यादीनां विद्युत्कारस्य विक्रयणं कठिनं भविष्यति, यत् विक्रेतुं न शक्यते।

द्वितीयं, विद्युत्वाहनानां क्षेत्रे बीएमडब्ल्यू-ब्राण्ड् अतीव पुरातनः अस्ति ।धनी मध्यमवयस्काः जनाः उच्चमूल्येन विद्युत्-बीएमडब्ल्यू-वाहनानि क्रेतुं न इच्छन्ति, यदा तु धनिनः युवानः चतुः-पञ्च-लक्ष-युआन्-मूल्यं nio et7-इत्येतत् क्रीतुम् इच्छन्ति, यत् न्यूनातिन्यूनं नूतन-शक्ति-प्रौद्योगिक्याः, प्रवृत्ति-प्रौद्योगिक्याः च अनुसरणं प्रदर्शयितुं शक्नोति bmw 7 series ईंधनकारं क्रेतुं ठीकम्, परन्तु bmw i7 विद्युत्कारं क्रेतुं विशेषतया असामान्यम् अस्ति।

bmw इत्यस्य मूल्ययुद्धे पुनरागमनं स्वैच्छिकं न, अपितु बाध्यं भवति। अस्मात् विकटतायाः बहिः गन्तुं बीएमडब्ल्यू इत्यनेन यत् कर्तव्यं तत् चीनदेशे उच्चस्तरीयविद्युत्वाहनानां उत्पादनं कृत्वा ततः यूरोपीय-अमेरिकन-विपण्येषु निर्यातं कृत्वा विपरीत-आयामी-कमीकरणं प्राप्तुं शक्यते चीनदेशः अतीव अशांतः अस्ति, बीएमडब्ल्यू अपि समतलं शयनं कर्तुं न शक्नोति।