समाचारं

अस्माकं सेनायाः प्रथमः जेट्-बम्ब-विमानः! अधिकतमं बम्बभारं ३ टन भवति, नौसैनिकसंस्करणं च द्वौ भारी-कर्तव्य-टार्पीडो-वाहनौ अपि वहितुं शक्नोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुक्तियुद्धकाले अस्माकं सेना पूर्वोत्तरयुद्धक्षेत्रे जापानीसेनायाः अवशिष्टानि बहुसंख्याकानि विमानानि जप्तवती, अपि च कुओमिन्टाङ्गवायुसेनायाः अनेकानि अमेरिकन/ब्रिटिशविमानानि अपि जप्तवती

यावत् न्यू चीनस्य स्थापना अभवत् तावत् अस्माकं सैन्यस्य हस्ते पूर्वमेव अल्पसंख्याकाः बी-२५, "मशकः", कि-४८ "नवनवतिः डबल लाइट् एक्सप्लोजन" इत्यादीनि बम्ब-प्रहारकाः आसन् । परन्तु एतानि विमानानि अत्यल्पानि, उपसाधनानाम् अभावः, दुर्गता च आसीत्, अतः तेषां उपयोगः केवलं प्रशिक्षणमिशनार्थं एव कर्तुं शक्यते स्म ।

▲अस्माकं सेना केचन जापानी-कुओमिन्टाङ्ग-वायुसेना-बम्ब-विमानाः गृहीतवन्तः उपरि चित्रे गृहीतं बी-२५ बम्ब-विमानं दृश्यते ।

बम्ब-प्रहारक-बलस्य निर्माणार्थं १९४९ तमे वर्षे जुलै-मासस्य २७ दिनाङ्के सीसीपी-प्रतिनिधिमण्डलं वार्तायां सोवियतसङ्घं गतः, अन्ते च ४३४ विमानानाम् आयातं सुरक्षितं कृतवान्, येषु २३ टीयू-२ बम्ब-प्रहरकाः अपि आसन् १९५०. ——चतुर्थमिश्रविमानदलेन १२ रेजिमेण्टे बमप्रहारः कृतः ।

यद्यपि कोरिया-युद्धक्षेत्रे tu-2-विमानं उत्कृष्टं प्रदर्शनं कृतवान् तथापि तस्य किञ्चित् हानिः अपि अभवत्, द्वितीयविश्वयुद्धकाले विकसितः अयं बम्ब-विमानः जेट्-युगस्य युद्ध-आवश्यकतानां अनुकूलतां प्राप्तुं सर्वथा असमर्थः आसीत्

सोवियतसङ्घः चिरकालात् अग्रपङ्क्ति-रणनीतिक-बम्ब-विमानानाम् नूतन-पीढीयाः विकासं आरब्धवान् आसीत्, यत् पश्चात् il-28 इति नाम्ना प्रसिद्धम् आसीत्, यत् १९४८ तमे वर्षे जुलै-मासस्य ८ दिनाङ्के प्रथमं विमानं सफलतया कृतवान् १९५० तमे वर्षे मेमासस्य प्रथमे दिने मास्कोनगरे सैन्यपरेड-समारोहे २५ इल्-२८-विमानानाम् सार्वजनिकरूपेण अनावरणं कृतम् ।

▲अस्माकं सेनाद्वारा सुसज्जितं tu-2 बम्ब-विमानं, परन्तु द्वितीयविश्वयुद्धस्य पुरातनं विमानं जेट्-युगस्य वायुयुद्धस्य अनुकूलतां प्राप्तुं न शक्नोति।

▲सोवियतवायुसेनायाः il-28 इति विमानं १९५० तमे वर्षे सेवायां प्रविष्टम्, ततः वर्षद्वयानन्तरं अस्माकं देशाय प्रदत्तम् ।

il-28 पारम्परिकं सीधापक्षीयं आकारं स्वीकुर्वति तथा च vk-1 टर्बोजेट् इञ्जिनद्वयेन सुसज्जितम् अस्ति, प्रत्येकस्य 2,700 किलोग्रामस्य चोदनं भवति विमानस्य दीर्घता १७.६ मीटर्, पक्षविस्तारः २१.४ मीटर्, विमानस्य ऊर्ध्वता ६ मीटर् च अस्ति ।

il-28 इत्यस्य रिक्तभारः १२.९ टन, अधिकतमं उड्डयनभारः २३.२ टन, अधिकतमं उड्डयनवेगः ९००कि.मी./घण्टा, अधिकतमं २१८० किलोमीटर् यावत् व्याप्तिः च अस्ति ५०० किलोग्रामस्य बम्बः, अथवा १२ २५०किलोग्रामस्य बम्बः, पक्षयोः अधः अपि रैकाः सन्ति ।

जटिलयुद्धस्थितेः सामना कर्तुं अस्माकं देशः १९५२ तमे वर्षे सितम्बरमासे सोवियतसङ्घतः ६० इल्-२८ विमानानाम् आदेशं दत्तवान् । सोवियतसङ्घः अपि शीघ्रं कार्यं कृत्वा अक्टोबर्-मासस्य अन्ते वितरणं सम्पन्नवान् सर्वे विमानाः किकिहार-नगरम् आगत्य ८ वायुसेना-विभागं सुसज्जितवन्तः ।

१९५३ तमे वर्षे जुलै-मासात् अक्टोबर्-मासपर्यन्तं ६० il-28-विमानानाम् द्वितीयः समूहः अपि चीनदेशम् आगतः । तस्मिन् वर्षे राष्ट्रियदिवसस्य सैन्यपरेड-समारोहे ४५ il-28-विमानाः तियानमेन्-चतुष्कस्य उपरि उड्डीयन्ते स्म, येन अस्माकं सैन्यस्य बम्ब-विमान-क्षमता विश्वस्य देशेभ्यः प्रदर्शितम् |.

▲अस्माकं सेना बहुसंख्यया il-28 बम्बविमानैः सुसज्जिता अस्ति, अस्माकं बम्बविमानबलं च जेट्युगे प्रविष्टम् अस्ति।

चीनदेशे इल्-२८ इत्यनेन शीघ्रमेव वास्तविकयुद्धस्य परीक्षणं प्रारब्धम् १९५४ तमे वर्षस्य अन्ते १९५५ तमे वर्षस्य आरम्भपर्यन्तं यिजियाङ्गशान् द्वीपस्य मुक्तियुद्धे इल्-२८, तु-२ इत्यनेन द्वीपे स्थितेषु कुओमिन्टाङ्ग-स्थानेषु बम-प्रहारः कृतः our इदं il-28 इत्यस्य प्रथमं वास्तविकं युद्धम् अस्ति।

तदतिरिक्तं अल्पसंख्याकाः il-28 विमानाः इलेक्ट्रॉनिकयुद्धविमानरूपेण परिणताः नवम्बर् १९५९ तमे वर्षे सोवियतविशेषज्ञानाम् मार्गदर्शनेन १० वायुविभागस्य त्रीणि il-२८ विमानानि इलेक्ट्रॉनिकटोहीविमानरूपेण परिवर्तितानि, तथा च इलेक्ट्रॉनिकजैमररूपेण अपि परिवर्तितवान् ।

il-28 इत्यस्य उपयोगकाले दोषाणां श्रृङ्खला अभवत् । ओवरहाल् समस्यायाः समाधानार्थं अस्माकं देशः सोवियतसङ्घतः विमानस्य निर्माणस्य तान्त्रिकदत्तांशस्य सम्पूर्णं समुच्चयं क्रीतवन् स्वयमेव तस्य मरम्मतस्य प्रयासं कर्तुं आरब्धवान्

अस्य कार्यस्य उत्तरदायित्वं हार्बिन् विमाननिर्माणकारखानम् आसीत् ।

▲यिजियाङ्गशान् द्वीपस्य मुक्तिं कर्तुं युद्धे तु-२, इल्-१० च मुख्याः बम्ब-विमानाः आसन्, यदा तु ला-११, मिग्-१५ च अनुरक्षणरूपेण कार्यं कृतवन्तः इति कथ्यते

१९५० तमे दशके मम देशः सोवियतसङ्घः च परस्परं विवादं कुर्वन्तौ आस्ताम्, कदापि अटन् इति सम्भावनायाः सम्मुखे आईएल-२८ इत्यस्य अनुकरणं कार्यसूचौ स्थापितं

१९६३ तमे वर्षे अस्माकं देशे il-28 इत्यस्य रिवर्स-इञ्जिनीयरिङ्गस्य निर्णयः कृतः, अस्य कार्यस्य उत्तरदायित्वं हार्बिन् विमाननिर्माणकारखानम् आसीत् । il-28 इत्यस्य उपयोगे उजागरितानां समस्यानां प्रतिक्रियारूपेण अस्माकं देशे तदनुरूपं सुधारं कृतम्, मूलविमानस्य आधारेण 40% परिवर्तनं कृतम्

मुख्यपरिवर्तनेषु धडस्य अर्धभागद्वयस्य मूलबकलिंगसंरचनायाः परिवर्तनं सामान्यसंरचनायाः, भारं ११० किलोग्रामपर्यन्तं न्यूनीकरणं, वायुवाहकसाधनं समानकालस्य एच्-६ अनुकरणवत् सामान्यम् अस्ति, यथा इत्यस्य उपयोगः एच्-६ इत्यस्य पुच्छ-गोपुरं घरेलु-भंवर-जे-५ए-इञ्जिनस्य प्रतिस्थापनम् ।

१९६६ तमे वर्षे सेप्टेम्बर्-मासस्य २५ दिनाङ्के एच्-५ इत्यनेन प्रथमं विमानं सफलतया कृतम् । il-28 इत्यस्य तुलने h-5 इत्यस्य न केवलं बहु वजनं न्यूनीकरोति, अपितु नूतनं दृष्टिः अपि अस्ति, यत् बम-प्रहारस्य सटीकतायां सुधारं करोति ।

▲एच-५ इत्यस्य रूपेण il-28 इत्यस्य सदृशं भवति, परन्तु तस्य आन्तरिकसंरचना विमाननसाधनं च बहु भिन्नम् अस्ति ।

एच्-५ इत्यस्य त्रयः चालकदलस्य सदस्याः सन्ति, नाविकः नासिकायां, पायलट् बबल-काकपिट्-मध्ये, संचारशूटरः पुच्छे च अस्ति । बम्बबे धडस्य मध्ये अस्ति, यत्र सामान्यबम्बभारः १,००० किलोग्रामः, अधिकतमः बम्बभारः ३,००० किलोग्रामः च अस्ति ।

एच्-५ इत्यस्य मञ्चरूपेण उपयोगेन अस्माकं सेनायाः अपि विविधाः परिवर्तनाः सन्ति, एच्-५ इत्येतत् तेषु अन्यतमम् अस्ति । १९६५ तमे वर्षे अस्माकं देशः एच्-५ इत्यस्य टोहीसंशोधनं कर्तुं आरब्धवान् १९७० तमे वर्षे वायुसेना एच्-५ए इत्यस्य आधारेण परिवर्तनं निरन्तरं कर्तुं निश्चयं कृतवती ।

मुख्यसंशोधनपरियोजना अस्ति यत् पत्रिकायां इमेज-शिफ्ट् ऑप्टिकल-क्षतिपूर्ति-तन्त्रैः सह एयर आर्मर १२-७५ इति बृहत्-परिमाणस्य मध्यम-उच्च-उच्चता-विमान-कॅमेरा-द्वयं योजयितुं, येन hzhen-5 इत्यस्य बृहत्-परिमाणस्य छायाचित्र-उपकरणानाम् संख्या वर्धते विमानं चतुर्णां यावत्, तथा च स्विंग् फ्रेमस्य संचालनेन २ तः ३ पर्यन्तं पटलानां विमानचित्रं ग्रहीतुं कॅमेरा-यंत्रेण अपि सुसज्जितं कर्तुं शक्यते ।

तदतिरिक्तं वामदक्षिणपक्षयोः इन्धनटङ्कयोः योजनेन विमानस्य अधिकतमपरिधिः ३००० किलोमीटर् यावत् वर्धितः, युद्धत्रिज्या ५०% यावत् वर्धितः, सहनशक्तिसमयः सार्ध४ ​​घण्टापर्यन्तं वर्धितः एच् जेड्-५ इत्यस्य परिकल्पना १९७७ तमे वर्षे अन्तिमरूपं च दत्तम् ।

▲il-28 सदस्यवितरणमानचित्रं, h-5 तस्य सदृशम् अस्ति।

एच्-५ इत्यस्य अन्यत् महत्त्वपूर्णं परिवर्तनं टार्पीडो-बम्ब-विमानम् अस्ति विमानस्य बहिः टार्पीडो, मूलबम्बखाते सहायकं इन्धनटङ्कं च योजयति ।

एतत् कार्यं सुचारुतया अभवत् ।

परन्तु अस्माकं सेना तस्मिन् समये यु-२ प्रकारस्य टार्पीडो इत्यनेन सुसज्जिता आसीत् यद्यपि तस्य वेगः ६० तः ७० ग्रन्थिपर्यन्तं आसीत् तथापि तस्य व्याप्तिः केवलं ५,००० मीटर् यावत् आसीत् न्यून-उच्चतायां शत्रु-नौकाः प्रविशन्ति, अतः वास्तविकः प्रहार-दरः अधिकः न भवेत् ।

▲नौसेनाविमाननस्य एच्-५ यु-२ टार्पीडो इत्यस्य आरोहणं कुर्वन् अस्ति ।

▲h-5 समुद्रस्य उपरि नौसेनायाः अनुरोधेन h-5 इत्यस्य टार्पीडो संस्करणं प्रक्षेपितम्, परन्तु वास्तविकः युद्धप्रभावः उत्तमः न भवेत् ।

मम देशस्य प्रथमः जेट्-बम्ब-विमानः इति नाम्ना il-28/h-5 इति विमानस्य जनवायुसेनायाः आरम्भिकेषु दिनेषु महत्त्वपूर्णा भूमिका आसीत् । अग्रपङ्क्ति-निकट-समर्थन-विमानत्वेन एतत् न्यून-लाभं भवति, तस्य सामूहिक-उत्पादनं च कर्तुं शक्यते, यत् अस्माकं सेनायाः युद्ध-आवश्यकतानां पूर्तिं विशिष्ट-काल-अन्तरे भवति |.