समाचारं

नूतन ऊर्जायाः तरङ्गस्य अधीनं चीनीयकारकम्पनयः जर्मनीदेशस्य शीर्षत्रयविलासिताकारानाम् आव्हानं कुर्वन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उप-२,००,००० युआन्-विपण्ये अग्रतां स्वीकृत्य चीनीयकार-कम्पनयः बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, ऑडी-इत्येतयोः वर्चस्वयुक्ते सी-वर्गस्य विलासिता-सेडान-विपण्ये स्वस्य दृष्टिः स्थापयितुं आरब्धवन्तः
"डेन्जा डी ९ इत्यस्य विपण्यभागः ३०% यावत् भवितुम् अर्हति, तथा च डेन्जा जेड् ९जीटी इत्यस्य लक्ष्यविक्रयमात्रा अपि '५६ई' मार्केट् इत्यस्य ३०% भागं भवितुं शक्नोति तृतीयः यिकाई वित्तः अन्ये च माध्यमाः अवदन्।
ईंधनवाहनानां युगे घरेलु-सी-वर्गस्य सेडान-विपण्ये दीर्घकालं यावत् "56e" (bmw 5 series, audi a6l, mercedes-benz e-class) इत्यस्य वर्चस्वं वर्तते ४०,००० वाहनानि अतिक्रान्तवान् । यथा चीनस्य नूतन ऊर्जावाहनस्य प्रवेशस्य दरः औसतवाहनविक्रयमूल्यं च वर्धमानं भवति तथा अधिकाधिकाः चीनीयकारकम्पनयः अस्मिन् विपण्ये ध्यानं दातुं आरभन्ते, नूतनं denza z9gt अपवादं च नास्ति
योजनायाः अनुसारं denza z9gt d-वर्गस्य विन्यासेन सह "56e" मार्केटस्य अन्वेषणं करिष्यति, यस्य लक्ष्यं मासिकविक्रयमात्रा 10,000 यूनिट्-अधिकं भवति पारम्परिक ईंधनवाहनानां तुलने, denza z9gt इत्यस्य अन्तरं तस्य बुद्धिमत्तास्तरस्य तथा yisanfang इत्यस्य बुद्धिमान् वाहननियन्त्रणमञ्चस्य इव विद्युत् चालनप्रौद्योगिक्याः साहाय्येन denza z9gt पारम्परिकईंधनवाहनानां समानान्तरपार्किङ्गं गोदामञ्च साकारं कर्तुं शक्नोति कार्यक्षमतां कार्यान्वयनम्।
ज्ञातव्यं यत् अस्मिन् वर्षे अगस्तमासे "५६ई" इत्यस्य कुलविक्रयमात्रा प्रायः २५,४०० यूनिट् आसीत्, यत् पूर्वमासे ३५,००० यूनिट् इत्यस्मात् मासे मासे २७.४३% न्यूनता अस्ति, यत् अपर्याप्तवृद्धिगतिं सूचयति विक्रयक्रमाङ्कनस्य परिवर्तनात् न्याय्यं चेत् जिक्रिप्टन् ००१, हान ईवी च विपण्यां अग्रणीः सन्ति । अगस्तमासे सी-वर्गस्य सेडान्-विपण्ये केवलं त्रीणि मॉडल्-माडलाः आसन्, येषां विक्रयः १०,००० तः अधिकः आसीत्, येषु द्वौ स्वस्वामित्वयुक्तौ नूतन-ऊर्जा-वाहनौ आस्ताम्
तस्मिन् एव काले डेन्जा इत्यस्य उत्पादमिश्रणस्य उन्नयनार्थं नूतनानां जनविपण्य-उत्पादानाम् अपि आवश्यकता वर्तते । एतावता d9 इति डेन्जा इत्यस्य विक्रयस्तम्भस्य प्रतिरूपम् अस्ति, डेन्जा इत्यनेन प्रक्षेपितानां अन्येषां मॉडलानां विक्रयप्रदर्शनं तुल्यकालिकरूपेण मध्यमम् अस्ति । यथा यथा अधिकाः प्रतियोगिनः एमपीवी-विपण्ये प्रविशन्ति, तथा च पारम्परिकः शक्तिकेन्द्रः ब्युइक् जीएल८ नूतनानां ऊर्जा-माडलानाम् आरम्भं करोति, तथैव एमपीवी-विपण्ये प्रतिस्पर्धा अचानकं तीव्रा अभवत् अस्मिन् वर्षे जुलै-अगस्त-मासेषु buick gl8 इत्यनेन denza d9 इत्येतत् अतिक्रम्य mpv विक्रयविजेतृत्वं पुनः प्राप्तम् । यदि डेन्जा बहुबिन्दुसमर्थकं उत्पादविक्रयसंरचनां स्थापयितुं न शक्नोति तर्हि तस्य अनन्तरं वृद्धिक्षमता चुनौतीं प्राप्स्यति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया