समाचारं

सारांशःहनोवरव्यापारमेलायां वाणिज्यिकवाहनानां विद्युत्करणं गरमविषयः अभवत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : सारांशःहनोवरव्यापारमेलायां वाणिज्यिकवाहनानां विद्युत्करणं गरमविषयः अभवत्
सिन्हुआ न्यूज एजेन्सी, बर्लिन, २० सितम्बर
सिन्हुआ न्यूज एजेन्सी संवाददाता ली हानलिन् ताई सिकोङ्ग
वैश्विकव्यापारिकवाहनक्षेत्रे महत्त्वपूर्णप्रदर्शनेषु अन्यतमत्वेन जर्मनीदेशस्य हनोवरनगरे आयोजिता २०२४ तमे वर्षे हनोवर-अन्तर्राष्ट्रीयपरिवहन-प्रदर्शने (हनोवर-अन्तर्राष्ट्रीयपरिवहन-प्रदर्शनी) विश्वस्य ४० तः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च प्रायः १७०० कम्पनयः आकृष्टाः सन्ति प्रदर्शनी, व्यावसायिकवाहनेषु स्पेयरपार्ट्स् च केन्द्रीकृत्य क्षेत्रे नवीनतमाः शोधविकासपरिणामाः, अत्याधुनिकप्रौद्योगिकीः समाधानं च। अस्मिन् वर्षे प्रदर्शन्यां यूरोपीयविपण्ये वाणिज्यिकवाहनानां विद्युत्करणपरिवर्तनं विकासश्च एकः उष्णविषयः अभवत्
अनेकाः सहभागिनः यूरोपीयकम्पनयः नूतनान् विद्युत्ट्रकान् प्रदर्शितवन्तः, येन यूरोपीयविपण्ये ट्रकाणां विद्युत्करणस्य वर्धमानमागधा प्रतिबिम्बितम् । डेमलर ट्रक एजी इत्यनेन "eactros 600" इति विद्युत् ट्रकस्य प्रदर्शनं कृतम् यस्य व्याप्तिः एकस्मिन् चार्जे ५०० किलोमीटर् यावत् भवति, तथा च man truck & bus इत्यनेन विद्युत् ट्रकं प्रक्षेपितम् यत् ३० निमेषेषु शीघ्रं चार्जं कर्तुं शक्यते, यस्य व्याप्तिः २३० किलोमीटर् अधिकं भवति .किलोमीटर् यावत् लघु विद्युत् ट्रकाः।
यूरोपीयवाहननिर्मातृसङ्घेन प्रकाशितानां आँकडानां अनुसारं २०२३ तमे वर्षे यूरोपीयट्रकविपण्ये अद्यापि डीजलवाहनानां वर्चस्वं भविष्यति, यत्र नवपञ्जीकृतानां ट्रकानां ९५.७% भागः भवति विद्युत्वाहनानां विपण्यभागस्य १.५% भागः एव आसीत्, परन्तु पूर्ववर्षस्य ०.८% तः एषा महती वृद्धिः आसीत् । यद्यपि यूरोपीयविपण्ये विद्युत्ट्रकाणां प्रवेशस्य दरः अद्यापि न्यूनः अस्ति तथापि उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् नूतन ऊर्जावाहनानां शुल्कं न्यूनीकृत्य, न्यूनलाभविद्युत्प्रयोगेन, अनुरक्षणव्ययस्य न्यूनीकरणेन च विद्युत्ट्रकैः समग्रस्वामित्वव्ययस्य त्वरणं कृत्वा विद्युत्करणपरिवर्तनस्य त्वरणं कृतम् अस्ति केषुचित् परिदृश्येषु भविष्यस्य प्रवृत्तिः भविष्यति।
बॉश-समूहस्य निदेशकमण्डलस्य सदस्यः, बॉश-इंटेलिजेण्ट्-मोबिलिटी-समूहस्य अध्यक्षः च मार्कस-हेन्-इत्यनेन उक्तं यत्, वैश्विक-मालवाहनस्य वृद्ध्या वैकल्पिक-शक्ति-प्रणाल्याः परिवर्तनेन च आनयितानां विशाल-अवकाशानां ग्रहणं कर्तुं बॉशः आशास्ति, तथा च, तत् कार्यं करिष्यति | bosch intelligent mobility group इत्यस्य अन्तः वाणिज्यिकवाहनव्यापारः।
अपरपक्षे जलवायुपरिवर्तनस्य अधिकाधिकं तीव्रचुनौत्यस्य सम्मुखे वाणिज्यिकवाहनानां विद्युत्करणं उत्सर्जनस्य न्यूनीकरणाय जलवायुलक्ष्यसाधनाय च महत्त्वपूर्णः उपायः अस्ति यूरोपीयसंसदेन अस्मिन् वर्षे एप्रिलमासे ट्रक-बसयोः कृते नूतनानि उत्सर्जननिवृत्तिविनियमाः पारिताः, यत्र २०३० तः २०३४ पर्यन्तं यूरोपीयसङ्घस्य नूतनबृहत् ट्रकबसयोः कार्बनडाय-आक्साइड् उत्सर्जनं २०१९ तमस्य वर्षस्य उत्सर्जनस्तरस्य तुलने ४५% न्यूनीकर्तव्यम् इति अपेक्षा अस्ति प्रतिभागिनां मतं आसीत् यत् परिवहनक्षेत्रे कार्बनतटस्थतायाः प्राप्तौ त्वरितता करणीयम्, तथैव जलवायुलक्ष्याणां प्राप्तेः उद्योगस्य अभिनवविकासस्य प्रवर्धनस्य च सन्तुलनं अपि गृह्णीयात्
सम्प्रति वाणिज्यिकवाहनानां विद्युत्करणस्य प्रमुखं बाधकं अपर्याप्तं चार्जिंग् आधारभूतसंरचना अस्ति । उद्योगस्य अन्तःस्थजनाः विद्युत्व्यापारिकवाहनानां व्यापकप्रयोगस्य समर्थनार्थं आवश्यकमूलसंरचनानां निर्माणं त्वरितरूपेण कर्तुं आह्वयन्ति। फोक्सवैगनसमूहस्य सहायकसंस्थायाः ट्रान्सटरसमूहस्य मुख्यकार्यकारी क्रिश्चियन लेविन् इत्यनेन उक्तं यत् वाणिज्यिकवाहनविद्युत्करणस्य स्थायिविकासं प्राप्तुं चार्जिंग् आधारभूतसंरचना, विद्युत् आपूर्तिः इत्यादीनां उद्योगसम्बद्धानां कारकानाम् समग्ररूपेण विचारः करणीयः।
१७ दिनाङ्के प्रदर्शनस्य उद्घाटनसमारोहे जर्मनीदेशस्य संघीय-अङ्कीकरण-परिवहन-मन्त्री वोल्कर् वेसिङ्ग् इत्यनेन उक्तं यत् २०३० तमे वर्षे जर्मनी-देशस्य मार्ग-भारवाहक-माइलेजस्य प्रायः एकतृतीयभागः विद्युत्प्रवाहितः भविष्यति इति अपेक्षा अस्ति अस्य कृते जर्मनी-सङ्घीय-सर्वकारेण राष्ट्रव्यापीं ट्रक-द्रुत-चार्जिंग-जालस्य निर्माणं प्रारब्धम् अस्ति, आगामिषु कतिपयेषु वर्षेषु ३५० चार्जिंग-पार्क-स्थानानि, ४,२०० द्रुत-चार्जिंग-बिन्दून् च निर्मातुं योजना अस्ति विसिङ्ग् अवदत् यत्, "युरोपदेशे भविष्ये मालस्य प्रवाहाय द्रुतचार्जिंगजालानि महत्त्वपूर्णानि भविष्यन्ति।
डेमलर ट्रक्स्, ट्रान्स्टर्, वोल्वो इत्येतयोः संयुक्तरूपेण स्थापितः मिलेन्स् इति संयुक्तोद्यमः प्रदर्शनस्य समये १० यूरोपीयदेशान् कवरं कृत्वा स्वस्य चार्जिंग् नेटवर्क् निर्माणयोजनायाः घोषणां कृतवान् अस्मिन् जालपुटे ७० सामरिकरूपेण स्थिताः चार्जिंग-हबाः ५७० तः अधिकाः उच्च-शक्तियुक्ताः चार्जिंग-बिन्दवः च सन्ति, ये २०२५ तमे वर्षे यदा कार्यान्विताः भवन्ति तदा विद्युत्-ट्रकाणां चार्जिंग-दक्षतायां बहुधा सुधारः भविष्यति
जर्मन-वाहन-उद्योग-सङ्घस्य अध्यक्षः हिल्डेगार्ड् मुलरः अवदत् यत् वाणिज्यिक-वाहन-चार्जिंग-स्थानकानाम् निर्माणं प्रायः स्थानीय-विद्युत्-जालस्य क्षमतया सीमितं भवति "हॉलियर्स् परिवर्तनं कर्तुं उत्सुकाः सन्ति, परन्तु ते एतस्य वास्तविकतायाः सामना कर्तुं बाध्यन्ते यत् स्थानीयजालसञ्चालकानां कृते आवश्यकं ग्रिड् क्षमतां प्रदातुं वर्षाणि प्रतीक्षितव्या भविष्यति। अत्र किमपि दोषः इति स्पष्टं भवति, निर्णायककार्याणि च तत्कालं आवश्यकम् अस्ति" इति सा अवदत्।
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया