समाचारं

कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानार्थं कथं आवेदनं कर्तव्यम्? एतत् “अण्डरस्टैण्डिंग् कार्ड्” अवलोकयामः ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टरः हार्बिन् नगरीयव्यापारब्यूरोतः ज्ञातवान् यत् उपभोक्तृभ्यः कारप्रतिस्थापनस्य प्रतिस्थापनस्य च अनुदाननीतिं आवेदनप्रक्रिया च अधिकतया अवगन्तुं हार्बिन् इत्यनेन विशेषतया कारप्रतिस्थापनस्य प्रतिस्थापनसहायताक्रियाकलापस्य च नीतिः निर्मितवती अस्ति तथा च काः प्रक्रियाः अपेक्षिताः सन्ति।
1. कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानं कदा कार्यान्वितं भविष्यति, अनुदानस्य च कदा आवेदनं भविष्यति?
1. कार्यान्वयनकालः 21 सितम्बर 2024 तः 31 दिसम्बर 2024 पर्यन्तं प्रथमं आगच्छति, प्रथमं सेवितं, यदा स्टॉकः स्थास्यति।
2. अनुदानस्य आवेदनसमयः 23 सितम्बर 2024 दिनाङ्के 8:00:00 तः 31 दिसम्बर् 2024 दिनाङ्के 23:59:59 वादनात् पूर्वं भवति।
3. यदि भवान् प्रासंगिकसूचनाः परिवर्तयितुं वा सम्यक् कर्तुं वा प्रवृत्तः अस्ति तर्हि 10 जनवरी 2025 दिनाङ्के 23:59:59 वादनात् पूर्वं तत् पूर्णं कर्तव्यम्।
4. यदि अनुदान-अनुरोधः न प्रदत्तः अथवा प्रासंगिक-आवेदन-सूचना समयसीमायाः अन्तः सम्यक् कृता अस्ति तर्हि स्वयमेव परित्यक्तं इति गण्यते, अनुदानस्य प्रक्रिया न भविष्यति।
2. कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य व्याप्तिः कः ?
21 सितम्बर् तः 31 दिसम्बर 2024 पर्यन्तं व्यक्तिगत उपभोक्तृणां कृते ये स्वनाम्ना हेइलोङ्गजियाङ्ग-अनुज्ञापत्रयुक्तानि यात्रीकाराः स्थानान्तरयन्ति, हार्बिन्-नगरे नवीनयात्रीकाराः क्रियन्ते, प्रान्ते पञ्जीकरणं च कुर्वन्ति, तेषां कृते नवीनकारानाम् पञ्जीकरणं, उपयोगः च गैर- business इति एकवारं अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति। आयोजनस्य समये समानं नूतनं कारं केवलं एकं अनुदानं भोक्तुं शक्नोति। अनुदान-आवेदनस्य समीक्षा-कालस्य कालखण्डे 21 सितम्बर 2024 तः आरभ्य नवक्रीतस्य कारस्य आवेदकस्य नाम्ना पञ्जीकरणं करणीयम्।
3. कारप्रतिस्थापनस्य नवीकरणसहायतायाः च आवेदनाय पुरातनकारस्य स्थानान्तरणं कृत्वा नूतनकारस्य क्रयणं कुर्वन् व्यक्तिः स एव व्यक्तिः भवितुम् अर्हति वा?
स एव व्यक्तिः पुरातनकारस्य स्थानान्तरणं, नूतनकारस्य क्रयणं, पञ्जीकरणं च कुर्वन् व्यक्तिः भवितुमर्हति ।
4. कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य व्याप्तेः कम्पनीद्वारा उपयुज्यमानाः काराः समाविष्टाः सन्ति वा?
कम्पनीवाहनानि विहाय एषा अनुदानं केवलं व्यक्तिगतग्राहकानाम् कृते एव अस्ति ।
5. कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य व्याप्तेः मध्ये वाणिज्यिकवाहनानि सन्ति वा?
वाणिज्यिकवाहनानि विहाय एतत् अनुदानं केवलं यात्रीवाहनानां कृते एव अस्ति ।
6. यात्रीकारस्य परिभाषा कथं करणीयम् ?
यात्रीकाराः सार्वजनिकसुरक्षायातायातनियन्त्रणविभागे पञ्जीकृताः लघुसूक्ष्मयात्रीकाराः इति निर्दिशन्ति ।
7. कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य मानकानि के सन्ति?
ये व्यक्तिगतग्राहकाः स्वस्य नवक्रीतवाहनानां स्थाने नूतन ऊर्जायात्रीकाराः स्थापयन्ति, तेषां कृते १८,००० युआन् अनुदानं प्राप्स्यति, ये स्वस्य नवक्रीतवाहनानां स्थाने ईंधनयात्रीकाराः प्रतिस्थापयन्ति, तेषां कृते १३,००० युआन् अनुदानं प्राप्स्यति आयोजनस्य समये समाना नूतना कारः केवलं एकं अनुदानं भोक्तुं शक्नोति। अनुदान-आवेदनस्य समीक्षा-कालस्य कालखण्डे 21 सितम्बर 2024 तः आरभ्य नवक्रीतस्य कारस्य आवेदकस्य नाम्ना पञ्जीकरणं करणीयम्।
8. स्थानान्तरितवाहनस्य परिभाषा कथं करणीयम् ?
वाहनस्य स्थानान्तरणं व्यक्तिगत उपभोक्तुः नाम्ना (परिवर्तनपञ्जीकरणं विहाय) यात्रीकारस्य (अतः "प्रयुक्तकारः" इति उच्यते) स्वामित्वस्य स्थानान्तरणं, वैधं "प्रयुक्तकारविक्रयणस्य एकरूपचालानं" प्राप्तुं, स्थानान्तरणं च पूर्णं कर्तुं च निर्दिशति पञ्जीकरणप्रक्रियाः।
9. नवक्रीतं वाहनस्य परिभाषा कथं करणीयम् ?
एतत् व्यक्तिगत उपभोक्तृभ्यः निर्दिशति ये हेलोङ्गजियाङ्गप्रान्ते नूतनानि ईंधनयात्रीकाराः अथवा नवीनशक्तियात्रीकाराः (अतः "नवीनकाराः" इति उच्यन्ते) क्रियन्ते तथा च हार्बिन्-नगरात् वैधं "मोटरवाहनविक्रय-एकीकृत-चालानम्" प्राप्नुवन्ति, तथा च वाहनस्य उपयोगः भवति अप्रचालन प्रयोजन।
10. नवीन ऊर्जायात्रीवाहनानां परिभाषा कथं करणीयम् ?
नवीन ऊर्जायात्रीवाहनेषु शुद्धविद्युत्वाहनानि, प्लग-इन् संकरवाहनानि (विस्तारित-परिधिवाहनानि च समाविष्टानि), ईंधनकोशिकावाहनानि च (मोटरवाहनचालनअनुज्ञापत्रस्य पृष्ठपृष्ठे "नवीन ऊर्जा" अथवा "गैसोलीनसंकर" इति लेबलं भवति तथा च क हरितवर्णीयं अनुज्ञापत्रम् ).
11. अनुदाननिधिं प्राप्तुं काः आवश्यकताः सन्ति?
1. यः व्यक्तिः पुरातनं कारं स्थानान्तरयति, नूतनं कारं क्रीत्वा पञ्जीकरणं करोति सः एव व्यक्तिः भवितुमर्हति।
2. व्यक्तिगत उपभोक्तृणा स्थानान्तरितस्य प्रयुक्तस्य कारस्य पञ्जीकरणं 21 सितम्बर 2024 (तिथिं सहितम्) पूर्वं तस्य नामधेयेन भवितुमर्हति, तथा च प्रयुक्तकारस्य "मोटरवाहनपञ्जीकरणप्रमाणपत्रे" उक्तं पञ्जीकरणतिथिः प्रबलः भविष्यति।
3. व्यक्तिगत उपभोक्तृभिः प्रयुक्तकारानाम् स्थानान्तरणस्य, नवीनकारस्य क्रयणस्य च तिथिः 21 सितम्बर, 2024 तः 31 दिसम्बर, 2024 पर्यन्तं भवितुमर्हति प्रयुक्तकारविक्रयणस्य चालानम्" चालानतिथिः प्रबलः भविष्यति। नवीनकारक्रयणतिथिः "मोटरवाहनविक्रयणस्य एकरूपचालान" इत्यत्र उक्तस्य चालानतिथिस्य अधीनः भविष्यति।
4. व्यक्तिगत उपभोक्तृभिः क्रीताः नवीनाः काराः 10 जनवरी, 2025 इत्यस्मात् पूर्वं वाहनपञ्जीकरणप्रक्रियाः सम्पन्नाः भवेयुः।पञ्जीकरणतिथिः "मोटरवाहनचालनअनुज्ञापत्रे" उक्तपञ्जीकरणतिथिः आधारितः भविष्यति।
12. पुरातनकारस्य नूतनकारस्य च प्रमाणपत्रं निर्गन्तुं कः समयः भवति ?
1. प्रयुक्तकारस्य स्थानान्तरणतिथिः "प्रयुक्तकारविक्रयणस्य एकरूपचालानम्" इत्यत्र उक्तस्य चालानतिथियाः आधारेण भविष्यति।
2. नूतनकारस्य क्रयतिथिः "मोटरवाहनविक्रयणस्य एकरूपचालानपत्रे" उक्तस्य चालानतिथियाः आधारेण भविष्यति।
13. अनुदानार्थं कथं आवेदनं कर्तव्यम् ?
चीन unionpay cloud quickpass app heilongjiang प्रान्ते (अतः परं मञ्चः इति उच्यते) एकः कारप्रतिस्थापनं अद्यतनसेवामञ्चः अस्ति मञ्चेन उपभोक्तृभ्यः अनुदानार्थं आवेदनं कर्तुं सुविधां दातुं विशेषक्षेत्रं स्थापितं अस्ति, तथा च उपभोक्तृभ्यः अनुप्रयोगं अपलोड् कर्तुं प्रासंगिकसूचनाः प्रदाति सामग्री, आँकडापरिचयः, प्रणालीसमीक्षा, प्रगतिजाँचः, सूचनाप्रतिक्रिया इत्यादयः सेवा तथा तकनीकीसमर्थनं सुनिश्चितं करोति यत् अनुदानप्रयोगः, स्वीकृतिः, समीक्षा च इत्यादयः सर्वे लिङ्काः सख्ताः सुचारुश्च सन्ति, धनस्य उपयोगः च सुरक्षितः भवति।
14. अनुदानं कुत्र स्वीक्रियते इति कथं जानामि ?
यत्र नूतनकारानाम् "एकरूपमोटरवाहनविक्रयचालानम्" निर्गतं भवति तत् स्थानं अस्ति: हार्बिन्-नगरे ९ जिल्हाः ९ काउण्टी (नगराणि) च ।
15. अनुदानं प्रत्यक्षतया कारक्रयणमूल्यात् कटितम् अस्ति वा नगदरूपेण दीयते वा?
नगद अनुदानं वितरन्तु। कारस्वामिना पुरातनकारस्य स्थानान्तरणस्य नूतनकारस्य क्रयणस्य च प्रक्रियाः सम्पन्नस्य अनन्तरं सः चीन यूनियनपे "क्लाउड क्विकपास" एपीपी इत्यस्य माध्यमेन अनुदानस्य आवेदनस्य सूचनां प्रस्तौति प्रक्रियानुसारं आवेदकेन प्रदत्तं बैंकखाते प्रति।
16. कारव्यापार-अनुदान-निधिभ्यः आवेदनं कुर्वन् काः सामग्रीः प्रदातव्याः?
अनुदान-अनुरोधाः व्यक्तिगत-उपभोक्तृभिः आरभ्यन्ते । अनुदाननिधिं प्राप्तुं आवेदनं कुर्वन्तः व्यक्तिगतग्राहकाः 31 दिसम्बर् 2024 दिनाङ्के 23:59:59 वादनात् पूर्वं मञ्चद्वारा स्वस्य आवेदनपत्रं दातव्यम्। आवेदकाः समये एव आवेदनस्य प्रगतेः विषये ध्यानं दद्युः समयसीमायाः अनन्तरं आवेदनं न कृत्वा स्वयमेव परित्यक्तं गण्यते। अनुदानस्य शर्ताः पूरयन्तः व्यक्तिगताः उपभोक्तारः मञ्चस्य माध्यमेन प्रणाली-प्रोम्प्ट्-अनुसारं निम्नलिखित-सहायता-आवेदन-सूचनाः पूर्णतया, सटीकतया, स्पष्टतया च भर्तुं, प्रस्तूयन्ते च:
1. आवेदकस्य नाम, परिचयपत्रप्रकारः, परिचयपत्रसङ्ख्या च;
2. आवेदकः स्वयमेव चीनदेशे निर्गतं unionpay डेबिटकार्डसङ्ख्यां खाता उद्घाटनबैङ्कसूचनं च धारयति;
3. पुरातनकारस्य अनुज्ञापत्रसङ्ख्या तथा वाहनपरिचयसङ्ख्या (vin कोडः), पुरातनकारस्य मूल "मोटरवाहनपञ्जीकरणप्रमाणपत्रस्य" प्रासंगिकपृष्ठानां फोटो वा स्कैनकृतप्रतियाः (वाहनस्य मोटरवाहनपञ्जीकरणसङ्ख्या अवश्यं समाविष्टं भवितुमर्हति, वाहनप्रकारः, वाहनपरिचयसङ्ख्या इत्यादयः);
4. पुरातनकारस्य स्थानान्तरणार्थं "प्रयुक्तकारविक्रयणस्य एकरूपचालानस्य" मूलचित्रं वा स्कैनकृतप्रतिलिपिः (तत् प्रथमवारं व्यक्तिना निर्गतं भवितुमर्हति, पुनः जारीकृतानि वा जालीकृतानि च अनुदानयोग्यतायाः कृते मान्यतां न प्राप्नुयुः)
5. नवीनकारपञ्जीकरणस्य लाइसेंसप्लेटसङ्ख्या तथा वाहनपरिचयसङ्ख्या (vin कोडः), नवीनकारस्य मूल "मोटरवाहनपञ्जीकरणप्रमाणपत्रस्य" प्रासंगिकपृष्ठानां फोटो वा स्कैन्कृतप्रतियाः (वाहनस्य मोटरवाहनपञ्जीकरणसङ्ख्या अवश्यं समाविष्टं भवितुमर्हति, वाहनप्रकारः, वाहनपरिचयसङ्ख्या इत्यादयः) ;
6. नूतनकारस्य क्रयणार्थं मूल "मोटरवाहनविक्रयणार्थं एकरूपचालानस्य" छायाचित्रं वा स्कैनं वा (कारविक्रयकम्पनीद्वारा निर्गतं प्रथमं "चालानं" प्रथमवारं व्यक्तिना निर्गतं भवितुमर्हति, पुनः जारीकृतानि वा जालीकृतानि च करिष्यन्ति अनुदानयोग्यतायाः कृते मान्यतां न प्राप्नुयात्);
7. नवीनवाहनस्य "मोटरवाहनचालनअनुज्ञापत्रस्य" मूलस्य (मुख्यस्य माध्यमिकस्य च पृष्ठस्य) छायाचित्रं वा स्कैन् कृतप्रतियाः वा।
17. अनुदान-अनुरोधानाम् समीक्षां कर्तुं अनुदान-निधि-वितरणं च कस्य उत्तरदायित्वं वर्तते?
वाणिज्यविभागः आवेदनसामग्रीणां समीक्षां करिष्यति यस्मिन् क्रमे सा मञ्चे सफलतया प्रस्तुता अस्ति, आवेदकेन प्रदत्तानां प्रासंगिकसूचनानाम् तुलनां सत्यापनञ्च करिष्यति, समीक्षामतं च प्रदास्यति।
18. यदि उपभोक्तृणां किमपि प्रश्नं भवति तर्हि परामर्शस्य दूरभाषसङ्ख्या कः ?
परामर्श हॉटलाइन : 0451-86776295;
प्रशिक्षुः शि वेन्जिंग् तथा झाङ्ग बैहुई रिपोर्टरः लिआङ्ग चेन्
प्रतिवेदन/प्रतिक्रिया