समाचारं

अहं तस्मिन् एव ग्रामे गृहं क्रीतवन् किन्तु तत् स्थानान्तरयितुं न शक्तवान् न्यायालयः अवदत् यत् तत् केवलं सामूहिक-आर्थिक-सङ्गठनस्य सदस्येभ्यः एव स्थानान्तरितुं शक्यते।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् एव ग्रामे भिन्नग्रामजनसमूहात् स्वनिर्मितं गृहं क्रीतवान् क्रेता पञ्चवर्षेभ्यः अनन्तरं न्यायालये मुकदमान् अङ्गीकृतवान् यतः स्वामित्वान्तरणं सम्पन्नं कर्तुं न शक्यते स्म २० सितम्बर् दिनाङ्के रेड स्टार न्यूजस्य संवाददाता सिचुआन्नगरस्य वेइयुआन् काउण्टी जनन्यायालयात् ज्ञातवान् यत् न्यायालयेन अद्यैव ग्रामीणगृहविक्रयसन्धिविवादप्रकरणं श्रुत्वा निर्णयः कृतः यत् उभयोः पक्षयोः हस्ताक्षरितः "गृहविक्रयसम्झौता" अमान्यः इति विक्रेता प्रत्यागच्छत् क्रयमूल्यं क्रेता च गृहाणि प्रत्यागच्छत्।

वाङ्गः ली च एकस्मिन् ग्रामे भिन्न-भिन्न-समूहस्य ग्रामिणः सन्ति । यस्मिन् दिने अनुबन्धः कृतः तस्मिन् दिने वाङ्गः ली इत्यस्मै १,३०,००० युआन्-रूप्यकाणि दत्तवान्, शेषं २०,००० युआन्-रूप्यकाणि सम्पत्ति-अधिकार-हस्तांतरणस्य समाप्तेः अनन्तरं एकस्मिन् एकमुष्टि-रूप्यकाणि दास्यन्ति इति पक्षद्वयं सहमतम् परन्तु २०२४ तमस्य वर्षस्य एप्रिलमासे वाङ्गः न्यायालये मुकदमान् अकरोत् यत् गृहस्य स्थानान्तरणं पञ्जीकरणं च कर्तुं न शक्यते इति आधारेण उभयोः पक्षयोः हस्ताक्षरितः "गृहविक्रयसम्झौता" अमान्यः इति निर्णयस्य अनुरोधः कृतः

अतः, उभयपक्षेण हस्ताक्षरितः सम्झौता वैधः अस्ति वा ? न्यायालयेन उक्तं यत् ली इत्यस्य गृहं कृषकाणां सामूहिकस्वामित्वयुक्ते गृहे निर्मितम् अस्ति यदा गृहस्य स्थानान्तरणं भविष्यति तदा प्रकरणे सम्बद्धस्य गृहस्य व्याप्तेः अन्तः गृहस्य निस्तारणं एकत्र भविष्यति अर्थात् अधिकारः गृहस्य उपयोगं कर्तुं स्थानान्तरणस्य अपि निष्कासनं भविष्यति। परन्तु "चीनगणराज्यस्य भूमिप्रबन्धनकानूनम्" अन्येषां च नियमानाम् अनुसारं गृहभूमिस्य उपयोगस्य अधिकारः केवलं सामूहिक-आर्थिक-सङ्गठनस्य अन्तः सदस्येभ्यः एव स्थानान्तरितुं शक्यते, तथा च सामूहिक-आर्थिक-सङ्गठनस्य बहिः सदस्येभ्यः स्थानान्तरणं निषिद्धम् अस्ति संघठनं। अस्मिन् सन्दर्भे वाङ्गः ली च एकस्यैव सामूहिक-आर्थिक-सङ्गठनस्य सदस्यौ न स्तः अतः उभयपक्षेण हस्ताक्षरितः "गृहविक्रय-क्रयण-सम्झौता" कानूनानां प्रशासनिकविनियमानाञ्च अनिवार्यप्रावधानानाम् उल्लङ्घनं कृतवान्, अमान्यः अनुबन्धः च अस्ति

तदनुसारं अनुबन्धस्य परिणामेण ली यत् १,३०,००० युआन् प्राप्तवान् तत् प्रत्यागन्तुं, वाङ्गः च प्रकरणेन सम्बद्धं गृहं ली इत्यस्मै प्रत्यागच्छेत् ततः न्यायालयेन उपर्युक्तं निर्णयं कृतम्

न्यायाधीशः स्मरणं कृतवान् यत् गृहस्थानां स्वामित्वं ग्राम्यसामूहिक-आर्थिक-सङ्गठनानां भवति, यस्याः भूमिः सामूहिक-आर्थिक-सङ्गठनानि योग्यग्रामिणानां कृते निःशुल्क-उपयोगस्य अनुमतिं ददति, येन निवासिनः गृहाणि सन्ति इति सुनिश्चितं कुर्वन्ति अतः ग्रामजनानां सदस्यत्वेन स्वस्य विशिष्ट-स्थितेः आधारेण भूमिः स्वामित्वं भवति of collective economic organizations इति आधारः भूमिप्रयोगस्य अधिकारं प्राप्नोति। मम देशस्य "आवास-भूमि-एकीकरण"-नीत्यानुसारं यदा ग्रामजना: ग्राम्यगृहाणि स्थानान्तरयन्ति तदा तेषां गृहस्थलस्य उपयोगस्य अधिकारः अपि स्थानान्तरितव्यः अतः यदा ग्रामीणगृहाणि तेषां सदस्यैः क्रियन्ते विक्रीयन्ते च ये एकस्यैव सामूहिक-आर्थिक-सङ्गठनस्य सदस्याः न सन्ति , उभयपक्षेण हस्ताक्षरितः अनुबन्धः चीनगणराज्यस्य भूमिप्रबन्धनकानूनस्य 》 अन्येषां च कानूनानां नियमानाञ्च उल्लङ्घनं करोति, अयं अमान्यः अनुबन्धः अस्ति।