समाचारं

शेन्झेन्-नगरे एकस्य जापानी-विद्यालयस्य छात्रस्य हत्यायाः विषये मीडिया-टिप्पणयः : अवैध-हिंसक-कर्मणां घोरदण्डः अवश्यं भवितव्यः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्के प्रातःकाले शेन्झेन्-नगरस्य जापानीविद्यालये एकः छात्रः विद्यालयं गच्छन् अपराधी संदिग्धः झोङ्ग मौ इत्यनेन आक्रमणं कृत्वा घातितः अभवत् । क्षतिग्रस्तस्य उद्धाराय सर्वप्रयत्नानामपि सः दुर्भाग्येन तस्य क्षतिकारणात् स्वर्गं गतः। वार्ता बहिः आगत्य सामान्यजनाः, नेटिजनाः च सर्वे स्तब्धाः क्रुद्धाः च अभवन्! अस्य छात्रस्य दुर्भाग्यपूर्णमृत्युं दृष्ट्वा वयं अतीव दुःखिताः स्मः, अपराधिनः शङ्कितेः उन्मत्तव्यवहारस्य च दृढतया निन्दां कुर्मः!

निर्दोषजनानाम् हिंसकरूपेण हानिः, विशेषतः बालकानां कृते दुष्टहस्तं प्रसारयितुं मानवसभ्यतायाः तलरेखायाः आव्हानं, नियमस्य च उत्तेजनं च चीनदेशः विधिराज्येन शासितः देशः अस्ति, कोऽपि अवैधः हिंसकः च व्यवहारः कदापि न सह्यते । छात्रं छूरेण घातितवान् इति झोङ्ग् इत्यस्य विरुद्धं पुलिसैः आपराधिकनिरोधः, जबरदस्ती च उपायाः कृताः सन्ति सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते। मम विश्वासः अस्ति यत् सम्बन्धितविभागाः यथाशीघ्रं घटनायाः सत्यतां ज्ञास्यन्ति तथा च कानूनानुसारं हत्यारां घोरदण्डं दास्यन्ति इति समाजस्य सर्वेषां क्षेत्राणां साधारणा अपेक्षा एषा।

पुलिस अन्वेषणस्य अनुसारं झोङ्गः एकः एव अपराधं कृतवान्, प्रकरणं च आकस्मिकम् आसीत् । यत् निश्चितं तत् अस्ति यत् झोङ्गस्य हिंसकः व्यवहारः कदापि सामान्यचीनीजनानाम् गुणवत्तां प्रतिनिधितुं न शक्नोति, चरमप्रकरणाः च समाजस्य समग्रस्थितिं कदापि प्रतिबिम्बयितुं न शक्नुवन्ति कतिपयानां चरमप्रकरणानाम् कारणात् समग्रसमाजस्य सकारात्मकशक्तिं नकारयितुं स्पष्टतया न प्रशस्तवृत्तिः।

यथा विदेशमन्त्रालयस्य प्रवक्ता पत्रकारानां प्रश्नानां प्रतिक्रियारूपेण अवदत्, चीनदेशेन चीनदेशे सर्वेषां विदेशीयनागरिकाणां सुरक्षां सुनिश्चित्य प्रभावी उपायाः सर्वदा एव कृताः सन्ति, करिष्यति च। चीनस्य बहिः जगतः कृते उद्घाटने चीनीयविदेशीयसांस्कृतिकविनिमययोः एकीकरणे च अग्रणीनगरत्वेन शेन्झेन् दीर्घकालं यावत् एकं उत्तमं कानूनी तथा सार्वजनिकसुरक्षावातावरणं निर्मातुं प्रतिबद्धः अस्ति, प्रभावीरूपेण जीवनस्य सम्पत्तिसुरक्षायाः वैधाधिकारस्य हितस्य च रक्षणं करोति शेन्झेन्-नगरे सर्वेषां कृते, विदेशिनां कृते कानूनी-अन्तर्राष्ट्रीय-सुविधां च निर्मातुं आधुनिकं कार्य-जीवन-व्यापार-वातावरणं। देशे विदेशे च मित्राणि शेन्झेन्-नगरे यात्रां कर्तुं, अध्ययनं कर्तुं, व्यापारं कर्तुं, शेन्झेन्-नगरे निवसितुं च निःशङ्कं भवितुं शक्नुवन्ति । यदा त्वम् अत्र आगच्छसि तदा त्वं शेन्झेन्-नगरस्य असि। शेन्झेन् अस्माकं साधारणं गृहम् अस्ति!