समाचारं

नवीन ऊर्जावाहनानां कृते नवीनवार्षिकनिरीक्षणविनियमाः : बैटरीसुरक्षा आधिकारिकतया आवश्यकनिरीक्षणवस्तूनाम् अन्तर्भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने एव राष्ट्रियमानकं "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः" ("विनियमाः" इति उच्यन्ते) विमोचितः, आधिकारिकतया च १ मार्च २०२५ दिनाङ्के कार्यान्वितः भविष्यति इदं मानकं नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणस्य निरीक्षणमानकं भविष्यति "प्रक्रियाः" न केवलं शुद्धविद्युत्वाहनेषु प्रवर्तन्ते, अपितु प्लग-इन्-संकर-वाहनेषु अपि प्रवर्तन्ते, अस्य प्रभावः अपेक्षितः अस्ति राष्ट्रव्यापिरूपेण २४.७२ मिलियनं नवीन ऊर्जावाहनस्वामिनः विषये .

नवीनविनियमानाम् बृहत्तमः परिवर्तनः अस्ति यत् शक्तिबैटरीसुरक्षाचार्जिंगपरीक्षणं विद्युत्सुरक्षापरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि अभवन्। तस्मिन् एव काले ड्राइव् मोटर्, इलेक्ट्रॉनिक् कण्ट्रोल् सिस्टम्, विद्युत् सुरक्षा इत्यादीनां सुरक्षाविशेषतानां परीक्षणमपि भविष्यति ।

लोकसुरक्षामन्त्रालयस्य नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते मम देशे नूतनानां ऊर्जावाहनानां संख्या २४.७२ मिलियनं यावत् अभवत्, यत् कुलवाहनसङ्ख्यायाः ७.१८% भागं भवति अस्मिन् सन्दर्भे नूतनानां ऊर्जावाहनानां कृते "सिलेन निर्मिताः" शारीरिकपरीक्षाकार्यक्रमाः वाहनगुप्तसंकटानाम् अन्वेषणं प्रवर्धयितुं साहाय्यं करिष्यन्ति तथा च तान् अङ्कुरे निपयिष्यन्ति।

"नई ऊर्जा वाहन संचालन सुरक्षा प्रदर्शन निरीक्षण विनियम" सार्वजनिक सूचना। स्रोत |.राष्ट्रीय मानक सूचना लोक सेवा मंच

"विनियमाः" इत्यस्मिन् नूतनाः परिवर्तनाः: बैटरी-चार्जिंग-तापमानं आवश्यकं निरीक्षण-वस्तुं भवति

पारम्परिक-इन्धन-वाहनानां तुलने नूतन-ऊर्जा-वाहनेषु विद्युत्-बैटरी, मोटर्, इलेक्ट्रॉनिक-नियन्त्रणम् इत्यादीनि नूतनानि घटकानि योजिताः सन्ति

वर्तमानवाहनवार्षिकनिरीक्षणमानकस्य "मोटरवाहनसुरक्षातकनीकीनिरीक्षणवस्तूनाम् पद्धतीनां च" अनुसारं, नवीन ऊर्जावाहनसहितं यात्रीवाहनानां वार्षिकनिरीक्षणे मुख्यतया वाहनरूपं, सुरक्षायन्त्राणि, चेसिस्, ब्रेक च समाविष्टानि सन्ति पारम्परिक-इन्धन-वाहनानां कृते अधिकं सटीकं न्यायं कर्तुं शक्यते यत् ते मार्गे सुरक्षितरूपेण चालयितुं शक्नुवन्ति वा, परन्तु नूतन-ऊर्जा-वाहनानां कृते, यात्रि-विद्युत्-प्रणाली या वाहनस्य मूल-सुरक्षां प्रभावितं करोति, तस्याः प्रभावीरूपेण अन्वेषणं न कृतम्

नवीननिरीक्षणवस्तूनि योजिताः। चित्र स्रोत |.

नवीन "विनियमानाम्" आवश्यकतानुसारं नवीन ऊर्जावाहनानां शक्तिबैटरीणां सुरक्षाचार्जिंगपरीक्षणं विद्युत्सुरक्षापरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि भविष्यन्ति। नवीन ऊर्जावाहनानां संचालनाय चार्जिंग्, डिस्चार्जिंग् च समये शक्तिबैटरी इत्यस्य तापमानं वोल्टेजं च अन्वेषणवस्तूनि भविष्यन्ति ।

नूतनशक्तिवाहनानां पूर्वदुर्घटनासु "तापपलायनम्" प्रायः वाहनानां स्वतःस्फूर्तदहनस्य मुख्यकारणं आसीत् । तेषु चार्जिंग्-काले शक्ति-बैटरी-इत्यस्य "ताप-पलायनम्" विशेषतया बहुधा भवति । एतस्य कारणं यत् वाहनस्य बैटरी प्रबन्धनप्रणाली (bms) पर्याप्तं सटीका नास्ति, येन चार्जिंग् प्रक्रियायां वाहनस्य "अतिचार्ज" भवति, येन वाहनस्य बैटरी इत्यस्य तापपलायनं भवितुम् अर्हति

"विनियमेषु" लिथियम-लोह-फॉस्फेट-बैटरी-त्रिक-लिथियम-बैटरी-इत्यनेन सुसज्जितानां मॉडलानां कृते, अधिकतमं चार्जिंग-तापमानं क्रमशः ६५°c, ६०°c च अधिकं न भवेत् इति स्पष्टतया अपेक्षितम् इयं तापमानसीमा शक्तिबैटरी इत्यस्य उचितसञ्चालनतापमानपरिधिना सह सङ्गता भवति तथा च बैटरीप्रणाल्यां "तापपलायनस्य" गम्भीरतापमानात् दूरं न्यूना भवति

तदतिरिक्तं "विनियमानाम्" नूतन ऊर्जावाहनानां ड्राइवमोटरतापमानं, मोटरनियन्त्रकतापमानं, डीसी/डीसी परिवर्तकतापमानं च वैकल्पिकनिरीक्षणवस्तूनाम् इति सूचीकृतम् अस्ति कारस्वामिनः कृते स्ववाहनानां स्वास्थ्यस्थितिं अवगन्तुं, वाहननिरीक्षणकम्पनीनां कृते प्रासंगिकनिरीक्षणसाधनानाम् आरक्षणार्थं मार्गदर्शनं कर्तुं, वाहनस्य स्वतःस्फूर्तदहनस्य जोखिमं न्यूनीकर्तुं च एतस्य महत्त्वम् अस्ति

नवीन ऊर्जावाहनानां मूल्यप्रतिश्रुतिं युक्तिकरणं प्रवर्तयन्तु

द्वितीयहस्तकारस्य अवशिष्टमूल्यमूल्यांकनं प्रमाणाधारितं भविष्यति

अन्तिमेषु वर्षेषु बहवः नवीन ऊर्जावाहनस्वामिनः अवदन् यत् नूतन ऊर्जावाहनानां बीमाप्रीमियमः न केवलं पारम्परिकइन्धनवाहनानां अपेक्षया अधिकः अस्ति, अपितु कस्यापि दुर्घटना विना अपि तीव्ररूपेण वर्धितः अस्ति अनेकानाम् आदर्शानां कृते अपि कारकम्पनीनां परिचालनकठिनतायाः, स्पेयरपार्ट्स् इत्यस्य उच्चमूल्यानां च कारणेन बीमाकम्पनयः वाणिज्यिकबीमां कर्तुं न अस्वीकृतवन्तः

यद्यपि कारस्वामिनः सामान्यतया मन्यन्ते यत् नूतन ऊर्जावाहनेषु उच्चप्रीमियममूल्यानि, बीमानवीनीकरणे कठिनता इत्यादीनि समस्यानि सन्ति, तथापि बहवः बीमाकम्पनयः स्वस्य वित्तीयप्रतिवेदनेषु स्वस्य नूतनऊर्जावाहनबीमाव्यापारे गम्भीरहानिः प्रकाशितवन्तः। बीमा-उद्योगे बहवः जनाः मन्यन्ते यत् नूतन-ऊर्जा-वाहनानां वार्षिक-निरीक्षणेन त्रि-विद्युत्-प्रणाल्याः सम्यक् समस्या-निवारणं न भवति, येन नूतन-ऊर्जा-वाहनानां हानि-दरः वर्धयितुं शक्नोति तदतिरिक्तं अपूर्णजोखिममूल्यांकनव्यवस्था अपि उभयपक्षयोः असन्तुष्टेः महत्त्वपूर्णं कारणम् अस्ति ।

अनेकाः बीमाकम्पनयः अपि विद्यमानानाम् नूतनानां ऊर्जावाहनानां त्रयाणां विद्युत्प्रणालीनां नियमितवार्षिकनिरीक्षणस्य आह्वानं कृतवन्तः । चीनस्य बीमासङ्घः अपि सितम्बर २०२३ तमे वर्षे "नवीन ऊर्जावाहनबीमादुर्घटनाशक्तिबैटरीसर्वक्षणं, परीक्षणं मूल्याङ्कनं च मार्गदर्शिकाः" इति मानकं विमोचितवान्, यत् उद्योगे नवीनऊर्जावाहनजोखिममूल्यांकनस्य प्रभावी तन्त्रं स्थापयितुं आशास्ति

नवीन ऊर्जा वाहनबीमाव्यापारस्य विकासे विभिन्नाः वाहनकम्पनयः क्रमेण नूतनानां ऊर्जावाहनबीमाप्रीमियमजोखिमकारकाणां मूल्यनिर्धारणमाडलानाञ्च स्थापनां कर्तुं आरब्धाः सन्ति तथापि नवीन ऊर्जावाहनमाडलस्य द्रुतपुनरावृत्तिः अल्पविकाससमयः च इति कारणतः अनेकेषां बीमाकम्पनीनां तुल्यकालिकरूपेण पूर्णस्य अभावः अस्ति नवीन ऊर्जा वाहन बीमा योजनाएँ। "विनियमानाम्" कार्यान्वयनानन्तरं, बृहत्संख्यायां मॉडल्-विभिन्न-उपयोग-परिदृश्येषु नूतन-ऊर्जा-वाहनानां त्रयाणां विद्युत्-प्रणालीनां कृते सम्पूर्ण-परिचयः, दोष-दत्तांश-संग्रहणं च क्रियते प्रासंगिकदत्तांशः बीमाकम्पनीनां वाहनबीमामूल्यनिर्धारणप्रतिरूपस्य भागः भविष्यति, विशिष्टमाडलस्य भिन्नप्रयोगपरिदृश्यानां च वाहनप्रीमियमकोटेशनं अधिकं उचितं भविष्यति। बीमाकम्पनयः अपि अधिकं स्थिरं विश्वसनीयं च उचितं प्रतिफलं लप्स्यन्ते।

(स्रोतः : guangming.com)

प्रतिवेदन/प्रतिक्रिया