समाचारं

किं भूमिगतगराजमध्ये नूतनानां ऊर्जायानानां पार्किङ्गं निषिद्धम् अस्ति? नवीनतम प्रतिक्रिया

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नूतनाः ऊर्जावाहनस्वामिनः माध्यमेभ्यः अवदन् यत् गुआङ्गडोङ्गप्रान्तीयसङ्ग्रहालयस्य भूमिगतपार्किङ्गस्थाने नूतनानां ऊर्जावाहनानां पार्किङ्गं निषिद्धम् अस्ति।

१९ सितम्बर् दिनाङ्के सायं गुआङ्गडोङ्ग-प्रान्तीय-सङ्ग्रहालयेन एकां घोषणां जारीकृतं यत् २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्कात् आरभ्य संग्रहालये पार्किङ्ग-स्थानम् अञ्चल-पार्किङ्ग-रणनीतिं कार्यान्वयिष्यति इतिपूर्वद्वारस्य मुक्तवायुपार्किङ्गस्थाने नूतनानि ऊर्जायानानि निक्षिप्तुं शक्यन्ते, यदा तु भूमिगतपार्किङ्गस्थाने इन्धनवाहनानि निरुद्धानि कर्तुं अनुशंसितानि सन्ति

पूर्वं मीडिया-सञ्चारमाध्यमेषु समाचाराः अभवन्,हाङ्गझौ-नगरस्य एकस्मिन् होटेले, निङ्गबो-नगरस्य एकस्मिन् भवने च नूतनानां ऊर्जायानानां तहखाने प्रवेशं प्रतिषिद्धम् ।गतवर्षे नानजिंग्-नगरेण भूमिगत-विद्युत्-वाहन-गैरेज-कृते देशस्य प्रथमानि अग्नि-संरक्षण-निर्माण-मार्गदर्शिकाः जारीकृताः, येषु भूमिगत-विद्युत्-वाहन-गैरेजानां विन्यासः, अग्नि-पृथक्करणं, सुरक्षित-निष्कासनं, अग्नि-संरक्षण-सुविधाः, धूम-निवारणं, निष्कासन-निर्माणं च व्यवस्थितरूपेण मार्गदर्शनं कृतम् अस्ति ऊर्जावाहनानां कृते अनन्यपार्किङ्ग-चार्जिंगक्षेत्राणि, विशेषाग्निशामकयन्त्राणि अन्यैः अग्निशामकसुविधाभिः च सुसज्जितानि सन्ति।

किं पेट्रोलवाहनानां अपेक्षया नूतनानां ऊर्जायानानां अग्निप्रकोपस्य सम्भावना अधिका भवति? सीसीटीवी न्यूज इत्यस्य अनुसारं घरेलुनवीन ऊर्जावाहनानां स्वामित्वं विगतत्रिषु वर्षेषु अग्निप्रकोपानां संख्या च दर्शयति यत् २०२१ तमे वर्षे प्रति १०,००० प्रति १०,००० १.८५ तः २०२३ तमे वर्षे ०.९६ प्रति १०,००० यावत् अग्निप्रकोपस्य दरं न्यूनीकृतम् अस्ति तस्मिन् एव काले इन्धनवाहनानां अग्निप्रकोपः प्रतिदशसहस्रेषु प्रायः १.५ भवति । समग्रतया नूतनशक्तिवाहनानां वर्तमानस्य अग्निस्य दरः इन्धनवाहनानां अपेक्षया अपि न्यूनः अस्ति ।

ज्ञातव्यं यत् नवीन ऊर्जा, बुद्धिमान् सम्बद्धवाहनानां विषये स्वतन्त्रः शोधकर्त्ता काओ गुआङ्गपिङ्गः, शेन्झेन् अग्नि-उद्धार-दलम् इत्यादयः बहवः व्यावसायिकाः च सार्वजनिकरूपेण उक्तवन्तः यत्,यद्यपि नूतनशक्तिवाहनानां अग्निदरः इन्धनवाहनानां अपेक्षया न्यूनः भवति तथापि नवीनशक्तिवाहनानां अग्निसंकटस्य, अग्निनिवारणकठिनतायाः, निवारणकठिनतायाः च प्रमाणं अधिकं भवितुम् अर्हति

अवगम्यते यत् गुआङ्गडोङ्ग-प्रान्तीय-सङ्ग्रहालये सम्प्रति ३२०,००० तः अधिकाः टुकडयः (सेट्) सन्ति, प्रतिवर्षं च ४० लक्षं तः अधिकाः आगन्तुकाः आगच्छन्ति एकवारं भवनस्य रूपेण प्रान्तीयसङ्ग्रहालयः भूमिगतपार्किङ्गस्थानं, सांस्कृतिकावशेषगोदामम्, आगन्तुकानां कृते सार्वजनिकक्षेत्राणि च एकीकृत्य भवनस्य एकस्मिन् एव मुख्यशरीरे एकदा अग्निः प्रज्वलितः चेत्, न केवलं तस्य व्यक्तिगतसुरक्षायाः खतरान् जनयिष्यति भवने जनाः, परन्तु गोदामस्य प्रदर्शनीभवनस्य च सांस्कृतिकावशेषाणां सुरक्षायाः कृते गुप्तसंकटाः अपि आनयन्ति .

नवीन ऊर्जावाहनानां पार्किङ्गक्षेत्रत्वेन मुक्तहवापार्किङ्गस्थानानां सीमानिर्धारणस्य अभ्यासः अग्निसुरक्षासंकटान् बहुधा परिहरति ।

सम्प्रति प्रान्तीय-प्रदर्शने स्वयमेव वाहनचालकदर्शकानां उद्घाटनदिवसः प्रातः ८ वादने इति नियमः अस्ति ।:न्यूनतमं ५० वर्षाणि यावत् आयुषः जनाः पार्किङ्गस्थाने पार्किङ्गं कर्तुं शक्नुवन्ति आगन्तुकाः पिकअपसमये ध्यानं ददति, पूर्वमेव पार्किङ्गस्य व्यवस्थां च कुर्वन्ति ।

स्रोत दक्षिण+

प्रतिवेदन/प्रतिक्रिया