समाचारं

किमर्थं सिचुआन् महता सम्मानेन प्रत्यागतवान्, वेल्डिंग् परियोजनानां कृते अन्तर्राष्ट्रीयपुरस्कारान् च क्रमशः बहुवर्षेभ्यः प्राप्तवान्?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर झाओ यी
१९ सितम्बर् दिनाङ्के प्रातःकाले ४७ तमे विश्वकौशलप्रतियोगितायाः वेल्डिंग् परियोजनायां भागं गृहीतवान् सिचुआन् प्रतियोगी चीन एमसीसी१९ इत्यस्य कर्मचारी च हू ज़ेहोङ्गः चेङ्गडुनगरं प्रत्यागतवान् सः अधुना एव फ्रान्सदेशस्य लायन्-नगरे आयोजितां ४७ तमे विश्वकौशलस्पर्धायाः समाप्तिम् अकरोत्, प्रतियोगितायाः वेल्डिंग्-स्पर्धायां रजतपदकं च प्राप्तवान् ।
हू ज़ेहोङ्गः पुरस्कारं प्राप्तवान्
वस्तुतः सिचुआन्-नगरे वेल्डिंग्-करणं सर्वदा एव एकः प्रबलः परियोजना अस्ति । २०११ तमे वर्षे ४१ तमे विश्वकौशलप्रतियोगितायां भागं गृहीत्वा सिचुआन्-क्रीडकाः कुलम् ४ स्वर्णपदकानि, ४ रजतपदकानि, ३ विजयानि च प्राप्तवन्तः तेषु वेल्डिंग् परियोजनायां ३ स्वर्णपदकानि, १ रजतपदकानि, १ विजेता च इति प्रमुखः अनुपातः आसीत् ।
"एतत् खिलाडयः, प्रशिक्षकाः, प्रशिक्षणतन्त्राणि, नीतयः च अन्तरक्रियायाः परिणामः अस्ति।" अन्तर्राष्ट्रीयमञ्चे सिचुआनस्य कुशलप्रतिभाः .
प्रशिक्षणदलस्य बलं “कठोरकोर” अस्ति ।
त्रयः क्रमशः स्वर्णपदकक्रीडकानां प्रशिक्षणं कृतवान्
विश्वकौशलप्रतियोगिता अद्यत्वे विश्वे उच्चस्तरीयः, बृहत्तमः, उच्चस्तरीयः च अन्तर्राष्ट्रीयव्यावसायिककौशलप्रतियोगिता अस्ति, सा प्रत्येकं वर्षद्वयेन आयोजिता भवति, "विश्वकौशलओलम्पिक" इति नाम्ना प्रसिद्धा अस्ति कवर न्यूज रिपोर्टरः ज्ञातवान् यत् २०११ तमे वर्षे ४१ तमे विश्वकौशलप्रतियोगितायां भागं गृहीतवन्तः ततः परं सिचुआन्-क्रीडकाः कुलम् ४ स्वर्णं, ४ रजतपदकं, ३ विजयं च प्राप्तवन्तः तेषु वेल्डिंग परियोजनायाः ३ स्वर्णपदकानि, १ रजतपदकं, १ विजयं च प्राप्य उत्कृष्टं परिणामं प्राप्तम् ।
पूर्वस्पर्धां पश्चाद् अवलोक्य सिचुआन्-नगरं खलु वेल्डिंग-परियोजनायां उत्कृष्टं परिणामं प्राप्तवान् । ४३ तमे विश्वकौशलप्रतियोगितायां ज़ेङ्ग झेङ्गचाओ इत्यनेन वेल्डिंग् स्पर्धायां स्वर्णपदकं प्राप्तम्, विश्वकौशलप्रतियोगितायां चीनदेशस्य "०" स्वर्णपदकं प्राप्तम् welding परियोजनायाः ४५ तमे विश्वकौशलप्रतियोगितायां झाओ बोबो इत्यनेन वेल्डिंगपरियोजनायां स्वर्णपदकं प्राप्तम्, अधुना एव आयोजिते विश्वकौशलप्रतियोगितायां वेल्डिंगपरियोजनायां चीनस्य "त्रयः क्रमशः चॅम्पियनशिपाः" प्राप्ताः प्रतियोगितायां प्रतियोगी हू ज़ेहोङ्गः सिचुआन् इत्यस्य पक्षतः स्वर्णपदकं प्राप्तवान् वेल्डिंग् परियोजनायां १ रजतपदकं प्राप्तवान्।
उत्तमक्रीडकानां पृष्ठे तेषां समर्थनार्थं सशक्तं प्रशिक्षकदलं भवितुमर्हति ।
हु ज़ेहोङ्गः प्रशिक्षकदलः च (सु हे इत्यस्य छायाचित्रम्)
अस्याः स्पर्धायाः प्रशिक्षणदलम् अतीव "कठोर-कोर" अस्ति । वेल्डिंग परियोजनायां राष्ट्रियदलस्य मुख्यप्रशिक्षकः झोउ शुचुन् राष्ट्रियकौशलमास्टरस्टूडियोस्य नेता अस्ति तथा च चीनकौशलपुरस्कारं प्राप्तवान् एषः पुरस्कारः "कार्यकर्ता शिक्षाविदः" इति नाम्ना प्रसिद्धः अस्ति परियोजनायां ४३ तमे, ४४ तमे, ४५ तमे च विश्वकौशलप्रतियोगितायां प्रशिक्षकम्। सहायकप्रशिक्षकः झाओ वेइ पूर्वमेव सिचुआन-शिल्पी, राष्ट्रिय-तकनीकी-विशेषज्ञः, सिचुआन्-मास्टर-स्टूडियो-इत्यस्य नेता च अस्ति, तस्मिन् एव काले सः ४५ तमे विश्वचैम्पियनशिप-विजेता झाओ बोबो-इत्यस्य प्रशिक्षणे सहायतां कर्तुं अपि व्यवस्थां कृतवान् अस्ति
"अस्मिन् स्पर्धायां खिलाडयः अतीव स्थिररूपेण प्रदर्शनं कृतवन्तः, विश्वस्तरीयप्रतियोगितानां उच्चदबावं च सहन्ते स्म।" त्रिदिनेषु विभक्तुं १८ घण्टाभिः अन्तः सम्पन्नं करणं तस्य तान्त्रिकमनोवैज्ञानिकगुणानां द्विगुणपरीक्षा अस्ति।
सः अपि अवदत् यत् अस्मिन् वर्षे एप्रिलमासात् आरभ्य क्रीडकाः प्रशिक्षकदलः च सर्वाङ्गप्रशिक्षणे भागं ग्रहीतुं बीजिंगनगरं गतवन्तः, प्रायः अर्धवर्षं यावत् गृहं न प्रत्यागतवन्तः। "एतत् दीर्घकालं नास्ति। अहं बीजिंगनगरे सर्वाधिकं दीर्घकालं यावत् स्थातुं ११ मासाः आसन्।"
प्रतियोगितासु भागं ग्रहीतुं दशवर्षेभ्यः अधिकेभ्यः कुशलप्रतिभानां प्रशिक्षणानन्तरं झोउ शुचुन् गहनतया अनुभवति यत् विश्वस्तरीयस्पर्धानां कठिनता वर्धिता, क्रीडकानां आवश्यकताः च क्रमेण वर्धिताः "४४ तमे सत्रात् आरभ्य प्रतियोगितायाः स्कोरः महत्त्वपूर्णः परिवर्तितः अस्ति। ४५ तमे सत्रे अप्रत्याशितप्रश्नाः योजिताः, प्रासंगिकप्रश्नाः पूर्वमेव न घोषिताः तथापि तस्य मतं यत् एतेन सिचुआनप्रतियोगिनां समग्रप्रदर्शने प्रभावः न अभवत् तथापि वेल्डिंग परियोजनायाः अखण्डतायाः रक्षणं कृतवान् उत्तमाः परिणामाः।
कुशलप्रतिभानां "एशेलोन-शैली" प्रशिक्षण
स्थिरं प्रशिक्षणस्य अवधिं स्तरं च सुनिश्चितं कुर्वन्तु
"अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं अहं पुनः अग्रिमप्रतियोगिनां प्रशिक्षणं आरभेयम्, स्वर्णपदकं पुनः प्राप्तुं आशासे।"
विद्यालयात् विश्वमञ्चं गन्तुं क्रीडकानां मध्ये स्पर्धा अतीव तीव्रा भवति । झोउ शुचुन् इत्यनेन कवर न्यूज रिपोर्टर् इत्यस्मै उक्तं यत् तेषां चयनं प्रथमं विद्यालये एव भवितुमर्हति, ततः नगरस्पर्धासु, प्रान्तीयस्पर्धासु, राष्ट्रियस्पर्धासु च भागं ग्रहीतव्यं, सर्वेषु स्तरेषु च तेषां प्रदर्शनं भवति। "ततः ये खिलाडयः राष्ट्रियस्पर्धायां विजयं प्राप्नुवन्ति ते विश्वकौशलप्रतियोगितायां देशस्य प्रतिनिधित्वं करिष्यन्ति।"
तदतिरिक्तं अन्यत् "क्रूरं" वस्तु अस्ति यत् विश्वस्पर्धायां भागं गृह्णन्तः क्रीडकाः २२ वर्षाणाम् अधः भवितुमर्हन्ति, प्रत्येकः क्रीडकः एकवारमेव भागं ग्रहीतुं शक्नोति एतेन अपि निर्धारितं भवति यत् क्रीडकानां चयनं श्रेष्ठानां श्रेष्ठानां आधारेण भवितुमर्हति , तथा च वैज्ञानिकप्रशिक्षणतन्त्रं स्वीक्रियताम् इति महत्त्वपूर्णम्।
"वयं 'एशेलोन्' प्रशिक्षणस्य उपयोगं कुर्मः।" अस्य सत्रस्य समाप्तेः अनन्तरं अग्रिमाः "बीज"क्रीडकाः प्रथमस्तरीयक्रीडकरूपेण प्रशिक्षिताः भविष्यन्ति, येन क्रीडकानां प्रशिक्षणसमयः प्रवीणता च वर्धते, दलस्य सहभागितास्तरस्य स्थिरता च सुनिश्चिता भविष्यति
बहुपक्षीयसमर्थनं प्रतियोगितायाः "विश्वासं" ददाति
सिचुआन् कुशलप्रतिभानां निर्माणाय महत् महत्त्वं ददाति
वैज्ञानिकसंशोधनपरिणामानां पोषणं यथा भवति तथा वेल्डिंग् "बीज"क्रीडकान् विश्वमञ्चे प्रेषयितुं दृढवित्तीयनीतिसमर्थनस्य आवश्यकता भवति ।
"वेल्डिंग् अतीव महत् प्रकारस्य कार्यम् अस्ति।" , किञ्चित् scattered प्रशिक्षणं न वक्तव्यं चेत् महती धनराशिः आवश्यकी भवति।
अस्मिन् विषये झोउ शुचुन् इत्यनेन उक्तं यत् वेल्डिंगप्रतियोगितायां सिचुआनस्य उत्कृष्टं प्रदर्शनं सिचुआनप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य विशेषनिधिभ्यः अविभाज्यम् अस्ति, उद्यमानाम् विद्यालयानां च समर्थनं, यत् प्रशिक्षणकाले दलं अधिकं "विश्वासं" ददाति .
न केवलं, अन्तिमेषु वर्षेषु सिचुआन् प्रान्ते कुशलप्रतिभानां दलस्य निर्माणाय महत् महत्त्वं दत्तम्, "सिचुआन जिहाओ" व्यावसायिककौशलमूल्यांकनब्राण्डस्य "सिचुआन कौशलप्रतियोगिता" प्रतियोगिताब्राण्डस्य च निर्माणार्थं प्रयतते। प्रान्ते कुशलप्रतिभानां परिमाणं निरन्तरं वर्धते तथा च संरचनायाः अनुकूलनं निरन्तरं भवति २०२३ तमस्य वर्षस्य अन्ते कुशलप्रतिभानां कुलसंख्या १०.९८ मिलियनं यावत् भविष्यति, यत्र २३.९ मिलियनं उच्चकुशलप्रतिभाः अपि सन्ति
"उच्चकुशलस्य अग्रणीप्रतिभानां सशक्ततया संवर्धनं अस्मिन् वर्षे सिचुआननगरे व्यावसायिकक्षमतानिर्माणार्थं प्रमुखबिन्दुसूचौ शीर्षस्थाने सूचीबद्धम् अस्ति will implement a high-skilled leading talent cultivation plan and a high-skilled talent doubling action , देशस्य प्रमुखरणनीतिषु, प्रमुखपरियोजनासु, प्रमुखपरियोजनासु, प्रमुखेषु उद्योगेषु च केन्द्रीकृत्य, आधुनिककृषिक्षेत्रे अग्रणीप्रतिभानां संवर्धनं कर्तुं केन्द्रीकृत्य, उन्नतविनिर्माणं, आधुनिकसेवाउद्योगाः अन्ये च उद्योगाः। अनुसंधानविकाससुधारार्थं कौशलविरासतां च कृते सेवामञ्चस्य निर्माणं कुर्वन्तु, उच्चकुशलप्रतिभानां कृते प्रशिक्षणस्य आदानप्रदानस्य च क्रियाकलापानाम् आयोजनं कुर्वन्तु, अग्रणीप्रतिभानां संवर्धनं भूमिकानिर्वाहं च प्रवर्तयन्तु।
प्रतिवेदन/प्रतिक्रिया