समाचारं

अधुना एव वेइलाई "राजा विस्फोटः" इति प्रदर्शितवान्! नवीनकाराः १४९,९०० तः आरभ्यन्ते, तथा च स्टॉकस्य मूल्यं वर्धते!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनआईओ इत्यस्य द्वितीयस्य ब्राण्ड् लेडो इत्यस्य मे १५ दिनाङ्के विमोचनात् परं लेडो इत्यस्य प्रथमं उत्पादं एल६० इत्येतत् बहु विपण्यस्य ध्यानं आकर्षितवान् ।

१९ सितम्बर् दिनाङ्के अन्ततः लेडो एल६० इति आधिकारिकरूपेण प्रक्षेपणं कृत्वा वितरितम् ।

कथ्यते यत् यदा पूर्णवाहनरूपेण क्रियते तदा लेडो एल६० मानकपरिधि ५५५कि.मी.संस्करणस्य कृते २०६,९०० युआन् तः आरभ्यते, दीर्घदूरपर्यन्तं ७३० कि.मी १४९,९०० युआन् मूल्ये, मानकपरिधिसंस्करणं च १४९,९०० युआन् तः आरभ्यते ।

अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं एनआईओ-संस्थायाः शेयर-मूल्यं ३% अधिकं वर्धितम् ।

पत्रकारसम्मेलने लेडो ब्राण्ड् अध्यक्षः ऐ टिचेङ्ग् इत्यनेन विगतमासेषु लेडो इत्यस्य प्रथमस्य उत्पादस्य प्रक्षेपणस्य प्रगतेः समीक्षा कृता ।

यथार्थतः उत्पादस्य कार्यक्षमतायाः परीक्षणार्थं उपयोक्तृभ्यः अत्यन्तं यथार्थं चालनप्रभावं प्रदातुं शक्नोति इति कथ्यते । लेडाओ-नगरस्य उपयोक्तृसेवायाः प्रमुखः क्षिया किङ्ग्हुआ हेफेई, अनहुईतः आरब्धवान्, ३६ दिवसेषु देशस्य ८४ नगरेषु २०,३५२ किलोमीटर् यावत् यात्रां कृतवान् सः नगरीयखण्डेषु, तिब्बतीक्षेत्रेषु राजमार्गेषु अन्येषु च पूर्णपरिदृश्यखण्डेषु परीक्षणं कृतवान्, अपि च अत्यन्तं विशेषमार्गखण्डेषु आव्हानं सफलं जातम्, वास्तविकं औसतं विद्युत्-उपभोगः केवलं १२.३ किलोवाट्-घण्टा/१००कि.मी.

सशक्त-उपयोक्तृ-अन्तर्क्रियायाः सह परीक्षण-सजीव-प्रसारणस्य संचालनस्य अतिरिक्तं, लेडो-ब्राण्ड्-संस्थायाः उत्पाद-प्रक्षेपणस्य प्रारम्भिक-पदेषु चार्जिंग्-स्वैपिंग्-विक्रय-जाल-प्रणालीनां दृष्ट्या अपि पूर्णतया सज्जता कृता

ऐ टिचेङ्ग् इत्यनेन उक्तं यत् अधुना लेडो-नगरे ३०४ विद्युत्-अदला-बदली-स्थानकानि सन्ति चार्जिंग पिल्स।

ज्ञातव्यं यत् एनआईओ इत्यस्य राष्ट्रव्यापी विद्युत्-चार्जिंग-काउण्टी-संयोजनस्य उपरि अवलम्ब्य, लेडो ब्राण्ड् ३० जून २०२५ इत्यस्मात् पूर्वं चार्जिंग् काउण्टी कवरेजं अपि प्राप्स्यति, तथा च ३१ दिसम्बर् २०२५ इत्यस्मात् पूर्वं लेडाओ काउण्टीषु बैटरी प्रतिस्थापयितुं समर्थः भविष्यति २३०० काउण्टी-स्तरीयप्रशासनिकजिल्हेषु कवरं करोति ।

पूर्वं एनआईओ इत्यस्य संस्थापकः अध्यक्षश्च ली बिन् इत्यनेन सिक्योरिटीज टाइम्स् ई कम्पनी इत्यस्य संवाददात्रे उक्तं यत् एनआईओ इत्यस्य सेवाप्रणाली तथा चार्जिंग् एण्ड् स्वैपिङ्ग् प्रणाली च लेटाओ इत्यस्य प्रक्षेपणार्थं सशक्ततरं प्राकृतिकं लाभं प्रदाति।

विक्रयजालपक्षे अस्य वर्षस्य अन्ते यावत् लेटाओ देशस्य १२० नगरेषु २०० तः अधिकानि भण्डाराणि उद्घाटितवान् भविष्यति यत् अधिकान् उपयोक्तृभ्यः कारं द्रष्टुं परीक्षणं च कर्तुं सुविधां प्राप्नुयात्। २०२४ तमस्य वर्षस्य अन्ते लेटाओ-ब्राण्ड्-संस्थायाः योजना अस्ति यत् देशस्य २०० तः अधिकेषु नगरेषु ३५० तः अधिकानि सेवाकेन्द्राणि प्राप्तुं शक्नुवन्ति ।

"उत्पादस्य, निर्माणस्य वा पावर-अप-क्षेत्रस्य वा भवतु, वयं सज्जाः स्मः।"

बुद्धिमान् विन्यासस्य दृष्ट्या ऐ टिचेङ्ग् इत्यनेन उक्तं यत् लेडो एल६० आगामिदशवर्षेभ्यः निर्मितं स्मार्टकारम् अस्ति यत् एतत् ८२९५पी उच्चप्रदर्शनयुक्तस्य काकपिट् चिप् इत्यस्य उपयोगं करोति, एआइ कम्प्यूटिंग् शक्तिः ६०tops यावत् प्राप्तुं शक्नोति, यस्य उपयोगः... वाहनस्य अनन्तरं "सामान्यतया प्रयुक्तः "सदैव नवीनः" ठोसः आधारः स्थापयति ।

बैटरी जीवनस्य दृष्ट्या ledo l60 त्रयः संस्करणाः उपलभ्यन्ते तेषु 555km मानक बैटरी जीवनं 730km दीर्घं बैटरी जीवनं च प्रथमं 1000+km तथा अल्ट्रा-दीर्घ बैटरी जीवनं मॉडल् अपि प्रक्षेपणं भविष्यति शीघ्रेण।

ऐ टिचेङ्ग् इत्यनेन उक्तं यत् नूतनकारस्य सहनशक्तिप्रदर्शनस्य कारणं पूर्णतया स्वविकसितस्य ९००v सिलिकॉन् कार्बाइड् मुख्यविद्युत्ड्राइवप्रणाल्याः कारणम् अस्ति, यस्य वर्गस्य अग्रणीव्यापकदक्षता ९२.३% सीएलटीसीसञ्चालनस्थितौ अस्ति तथा च उद्योगस्य अग्रणीशक्तिमात्रा ८kw/l अस्ति .घनत्वं l60 इत्यस्य मूललाभाः यथा उद्योगस्य अग्रणीशक्तिमात्राघनत्वं अतिदीर्घबैटरीजीवनं च भवितुं शक्नोति।

सुरक्षायाः दृष्ट्या सर्वे लेडो एल६० मॉडल् मानकरूपेण ४५ सक्रिय-बुद्धिमान् सुरक्षासहायताकार्यैः सुसज्जिताः सन्ति, यत्र अग्रे टकरावस्य चेतावनी (fcw), स्वचालित-आपातकालीन-ब्रेकिंग् (aeb), अग्रे पृष्ठे च त्वरक-पैडल-निवारणं (acpe), तथा च रिवर्सिंग् च सन्ति आपत्कालीन ब्रेकिंग (r-aeb), पीछे पार-यातायात चेतावनी बेल्ट ब्रेकिंग (rcta-b), आदि।

पत्रकारसम्मेलने ऐ तिचेङ्ग् इत्यनेन लेडो इत्यस्य पूर्वं मापितं रात्रौ एईबी ब्रेकिंग् प्रदर्शनं प्रदर्शितम्, यत् १२० कि.मी./घण्टायाः वेगेन अपि लचीलेन स्थगितुं शक्नोति

बुद्धिमत्तायाः दृष्ट्या सर्वाणि लेडो-श्रृङ्खलानि मानकरूपेण बुद्धिमान् चालनकार्यैः सुसज्जितानि सन्ति, तथा च नगरीय-एनओए-इत्यस्य उपयोगः प्रसवस्य अनन्तरं तत्क्षणमेव कर्तुं शक्यते, यत् देशस्य ७२६ नगराणि कवरं करोति

प्रतिवेदन/प्रतिक्रिया