समाचारं

विद्युत्साइकिलस्य "नवराष्ट्रीयमानकस्य" विषये मतं याचना: छेड़छाड़स्य कठिनतां वर्धयितुं, अधिकतमं डिजाइनवेगः च २५ कि.मी./घण्टातः अधिकः न भवेत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर २०१८.उद्योग तथा सूचना प्रौद्योगिकी मन्त्रालयआधिकारिकजालस्थलसूचना प्रदर्शयति, तदनुसारम्राष्ट्रीय मानक समितिअनिवार्यं राष्ट्रियमानकनिर्माणं पुनरीक्षणयोजना च जारीकृता,उद्योग तथा सूचना प्रौद्योगिकी मन्त्रालयसंगठन सम्पन्न"विद्युत् सायकल सुरक्षा तकनीकी विनिर्देशः (टिप्पण्याः कृते मसौदा)"(अतः परं "तकनीकीविनिर्देशाः" इति उच्यन्ते) अनिवार्यराष्ट्रीयमानकानां संकलनकार्यं, मानकमसौदां, तैयारीनिर्देशाः, मुख्यपुनरीक्षणसामग्रीविवरणं च अधुना घोषितं भवति तथा च सार्वजनिकरूपेण जनमतं याचते इति अन्तिमतिथिः १९ अक्टोबर् २०२४ अस्ति .

"दैनिक आर्थिकवार्ता" इति संवाददाता अवदत् यत् एषः मसौदा वर्तमानमानकानां पुनरीक्षणम् अस्ति। वर्तमानमानकानां तुलने अस्य मसौदे प्लास्टिकभागेषु प्रतिबन्धाः, अग्निसंरक्षणं ज्वालारोधकं च, छेड़छाड़विरोधी, बेइडौ-स्थापनं, निगमस्य गुणवत्ता-आश्वासन-क्षमताः उत्पादस्य च स्थिरता, मोटर-शक्ति-सीमा च इत्यादिषु पक्षेषु संशोधनं कृतम् अस्ति

चीनसाइकिलसङ्घस्य उपाध्यक्षः जियांगसुसाइकिलविद्युत्वाहनसङ्घस्य मानदाध्यक्षः च लु जिनलोङ्गः"दैनिक आर्थिकवार्ता" इत्यस्य संवाददात्रेण सह दूरभाषसाक्षात्कारे सः अवदत् यत्, "टिप्पणीनां कृते पूर्वद्वितीयमसौदेन सह तुलने अयं मसौदा स्पष्टतया अधिकं पृथिव्याः अधः अस्ति" इति

नागरिकाः विद्युत्साइकिलस्य शुल्कं गृह्णन्ति

विद्युत्साइकिल-उद्योगेन काश्चन समस्याः उजागरिताः सन्ति

मम देशः विश्वे विद्युत्साइकिलस्य प्रमुखः उत्पादकः उपभोक्ता च अस्ति । विद्युत्साइकिलेषु मुख्यतया सीस-अम्ल-बैटरी-लिथियम-बैटरी-इत्येतयोः उपयोगः भवति ।

तदनुसारम्राष्ट्रीय सांख्यिकी ब्यूरोसांख्यिकी दर्शयति यत् २०२३ तमे वर्षे मोपेड-निर्माण-उद्योगे निर्दिष्ट-आकारात् उपरि ७३८ उद्यमाः सन्ति, येषु विद्युत्-साइकिल-सहिताः सन्ति, येषां वार्षिकं उत्पादनं ४२.२८ मिलियन-इकायानां भवति, यत् वर्षे वर्षे ३.८% वृद्धिः अस्ति विगतपञ्चवर्षेषु ११.८% अस्ति ।

उद्योग सूचना प्रौद्योगिकी मन्त्रालयस्य उपभोक्तृवस्तूनाम् उद्योगविभागस्य प्रभारी प्रासंगिकः व्यक्तिः"तकनीकीविनिर्देशानां" व्याख्यां कुर्वन् सः अवदत् यत् विद्युत्साइकिलानां उत्पादनविक्रये मम देशः विश्वस्य बृहत्तमः देशः अस्ति वर्षाणां विकासानन्तरं विद्युत्साइकिलाः क्रमेण उपभोक्तृणां दैनिकस्य अल्पदूरस्य परिवहनस्य महत्त्वपूर्णं मूलभूतं साधनं जातम् यात्रा। परन्तु यथा यथा विपण्यपरिमाणस्य विस्तारः भवति तथा तथा विद्युत्साइकिल-उद्योगेन अपि काश्चन समस्याः उजागरिताः ।

यथा, अन्तिमेषु वर्षेषु विद्युत्-साइकिल-यानेन बहवः अग्नि-दुर्घटना: अपि अभवन्, येन जनानां जीवनस्य सम्पत्ति-सुरक्षायाः च कृते खतरा उत्पद्यते १८,००० आसीत्, तथा च २०२३ तमे वर्षे एषा संख्या तीव्रगत्या वर्धते, संख्या २५,००० यावत् वर्धिता, यत्र वर्षे पूर्णे बृहत्तरेषु अग्नौ विद्युत्-साइकिल-अग्निषु विद्युत्-साइकिल-अग्नि-प्रकोपस्य अनुपातः २०२१ तमे वर्षे ५.९% यावत् वर्धितः अस्ति २०२३ तमे वर्षे १२.७% इति तीव्रवृद्धिः ।

तदतिरिक्तं अनेकेषां वाहनानां अवैधरूपेण छेदनं कृतम् अस्ति, यस्य परिणामेण तेषां अधिकतमवेगः, बैटरीवोल्टेजः, मोटरशक्तिः अन्ये च तकनीकीसूचकाः वर्तमानस्य अनिवार्यराष्ट्रीयमानकानां अतिक्रमणं कृतवन्तः"विद्युत् सायकल सुरक्षा तकनीकी विनिर्देश" (gb 17761-2018) इति यातायातसुरक्षादुर्घटनानां महत्त्वपूर्णं कारणं जातम् अस्ति ।

औद्योगिकस्तरस्य यद्यपि विद्युत्साइकिल-उद्योगस्य एकाग्रता अन्तिमेषु वर्षेषु निरन्तरं वर्धिता अस्ति, यत्र १० अरब-युआन्-अधिकं वार्षिकविक्रयणं कृत्वा प्रमुखाः प्रमुखकम्पनयः उद्भूताः, तथापि उद्योगस्य समग्रगुणवत्ता-आश्वासन-क्षमता अद्यापि दुर्बलाः सन्ति, तथा च अनेककम्पनीषु पर्याप्तं अनुसंधानविकासनिवेशस्य डिजाइनस्य च अभावः भवति, उत्पादस्य एकरूपता गम्भीरा भवति, तथा च उत्पादनव्ययस्य न्यूनीकरणाय अपि नीचकच्चामालस्य उपयोगः भवति तथा च परीक्षणवस्तूनाम् न्यूनीकरणं भवति, यस्य परिणामेण उत्पादस्य गुणवत्ता विषमा, नमूनानिरीक्षणस्य उत्तीर्णतायाः दरः न्यूनः भवति, जनानां अपेक्षाभिः सह अन्तरं भवति .

“अतः राज्यपरिषद्द्वारा नियोजितस्य विद्युत्साइकिलसुरक्षाखतराणां पूर्णशृङ्खलासुधारकार्य्ये गुणवत्तायाः सुरक्षामानकव्यवस्थायाः च उन्नयनं प्रमुखं कार्यम् अस्ति इति वयं आशास्महे यत्..."विद्युत सायकल सुरक्षा तकनीकी विनिर्देश"।संशोधनेन विद्युत्साइकिल-उत्पादानाम् आन्तरिकसुरक्षास्तरस्य सुधारः भविष्यति, उद्योगस्य मानकीकृतविकासः प्रवर्धितः भविष्यति, जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः प्रभावीरूपेण रक्षणं भविष्यति। "प्रभारी व्यक्तिः अवदत्।"

टिप्पणीनां कृते मसौदे संशोधिता सामग्री पूर्वापेक्षया अधिका "अधः" अस्ति

वर्तमानमानकानां तुलने अस्य मसौदे बहुषु पक्षेषु सुधारः, उन्नतिः च अभवत् इति संवाददाता अवलोकितवान् ।

विशेषतः, यथा अग्निनिरोधकगुणेषु सुधारः। विद्युत्साइकिलेषु प्रयुक्तानां अधातुसामग्रीणां ज्वालारोधकस्य आवश्यकताः परीक्षणविधयः च सुधारिताः, अग्निजोखिमं न्यूनीकर्तुं अग्निसुरक्षाप्रदर्शने च सुधारं कर्तुं प्रयुक्तानां प्लास्टिकभागानाम् अनुपातः सीमितः अस्ति सम्पूर्णवाहनसंहितायां पूर्णशृङ्खलापरिवेक्षणस्य सुदृढीकरणाय उच्चतापमानप्रतिरोधीस्थायीचिह्नानां उपयोगः करणीयः।

अन्यत् उदाहरणं उपभोक्तृणां सवारीसुरक्षायाः अधिकरक्षणम् अस्ति । विद्युत्मोटरस्य रेटेड् पावरस्य अधिकतमवेगस्य च परीक्षणपद्धतिं तकनीकीरूपेण सुनिश्चितं कृतम् अस्ति यत् अधिकतमं डिजाइनवेगं २५ कि.मी दुर्घटना।

अन्यत् उदाहरणं अवैधसंशोधनस्य निवारणम् अस्ति । बैटरीपैक्, नियन्त्रकस्य, गतिसीमकस्य च त्रयाणां पक्षेभ्यः छेड़छाड़विरोधी आवश्यकतासु सुधारं कुर्वन्तु, चार्जर, बैटरी, नियन्त्रकस्य च मध्ये परस्परं पहिचानं सहकार्यं च सुनिश्चितं कुर्वन्तु, अवैधं निवारयितुं "एकं कारं, एकः पूलः, एकः चार्जः, एकः कोडः" इति प्रबलतया प्रवर्तयन्तु छेदनार्थं स्थानं त्यजन्तु।

लु जिनलोंगअस्य मसौदे टिप्पण्यार्थं संशोधिता सामग्री पूर्वापेक्षया अधिकं पृथिव्याः अस्ति इति मन्यते । सः उदाहरणं दत्तवान्, प्रथमं भारस्य समुचितं समायोजनं, लिथियम-बैटरी-सीस-अम्ल-बैटरी-योः भारयोः भेदः अस्ति हालवर्षेषु उपभोक्तृयात्रात्रिज्यायाः क्रमिकविस्तारं तथा च सीसा-अम्ल-बैटरी-इत्यस्य न्यून-ऊर्जा-घनत्वं च गृहीत्वा, सीसा-अम्ल-बैटरी-माडलस्य वाहन-भार-सीमा ५५ किलोग्रामतः ६३ किलोग्रामपर्यन्तं शिथिलीकृता अस्ति, येन उत्पादस्य व्यावहारिकतायां सुधारः अभवत् .

"द्वितीयं वस्तु अस्ति यत् शक्तिसहायकविद्युत्साइकिलानां विद्युत्साइकिलानां च मध्ये अपि स्पष्टः भेदः अस्ति यत् पूर्णतया विद्युत्युक्तं भवितुम् अर्हति।"लु जिनलोंगउक्तवान् यत् टिप्पणीनां कृते अयं मसौदा निर्मातृभ्यः निर्णयं कर्तुं शक्नोति यत् मॉडलस्य डिजाइन-आवश्यकतानां आधारेण पाद-पैडल-स्थापनं कर्तव्यम् इति, यत् उपभोक्तृणां आवश्यकतां अपि उत्तमरीत्या पूरयितुं शक्नोति।

"तदतिरिक्तं वयं सुरक्षायाः विषये अधिकं ध्यानं दद्मः, विशेषतः ज्वालारोधकता, विद्युत् उपकरणानां दृष्ट्या, तथा च वाहनानां बेइडौ-स्थापनं, गतिशीलसुरक्षानिरीक्षणकार्यं च आवश्यकम्। एतत् अपि पूर्वकाले महत् सुधारम् अस्ति।

अस्तिलु जिनलोंगइदं प्रतीयते यत् मसौदे विमोचनानन्तरं देशे विशेषतः उद्योगस्य अन्तः व्यापकं ध्यानं आकर्षयिष्यति। "यतो हि एकमासस्य आग्रहकालः अस्ति, अतः वयं १५ प्रमुखकम्पनयः आग्रहस्य मसौदे अध्ययनार्थं चर्चां च कर्तुं सभां कर्तुं आमन्त्रितवन्तः अस्य आधारेण केचन युक्तियुक्ताः सुझावाः ददतु।

व्यापार-प्रवेश-आदि-विधिभिः विद्यमान-पुराण-विद्युत्-साइकिल-चरण-चरणं प्रोत्साहयन्तु

पूर्वोक्तम्उद्योग सूचना प्रौद्योगिकी मन्त्रालयस्य उपभोक्तृवस्तूनाम् उद्योगविभागस्य प्रभारी प्रासंगिकः व्यक्तिःकथ्यते यत् मसौदे आधिकारिकतया विमोचनानन्तरं अग्निजोखिमानां न्यूनीकरणे, यातायातदुर्घटनानां खतराणां न्यूनीकरणे, उपभोक्तृणां उपयोगस्य सुविधायां, उत्पादस्य आपूर्तिस्य गुणवत्तायां सुधारणे, सक्रियसुरक्षाप्रदर्शने सुधारणे च सकारात्मकभूमिकां निर्वहति इति अपेक्षा अस्ति

प्रभारी व्यक्तिः अवदत् यत् टिप्पणीनां मसौदा आधिकारिकतया प्रकाशितस्य अनन्तरं बहुसंख्यकविद्युत्साइकिलनिर्मातृणां मानकस्य आवश्यकतानां पूर्तये मानकस्य प्रासंगिकप्रावधानानाम् अनुरूपं यथाशीघ्रं स्वप्रौद्योगिकी, उपकरणं, उत्पादं च उन्नयनं करणीयम् यथाशीघ्रं।

प्रथमं यथाशीघ्रं उत्पादस्य डिजाइनयोजनायाः समायोजनं, मानक-आवश्यकतानां अनुरूपं नूतनानां मॉडल्-उत्पादनं, मानके परीक्षण-विधि-आधारितं सत्यापनम् च करणीयम्, येन योजना-निर्माणं उचितं भवति, उत्पाद-गुणवत्ता च योग्या अस्ति इति सुनिश्चितं भवति

द्वितीयं उत्पादनप्रक्रियायां उपकरणेषु च सुधारं कर्तुं, स्वचालनस्य बुद्धिमत्तायाः च स्तरं वर्धयितुं, उद्यमगुणवत्तानिर्धारणक्षमतायाः उत्पादस्य च स्थिरतायाः मानकस्य आवश्यकतां पूरयितुं, उद्यमानाम् विपण्यप्रतिस्पर्धां वर्धयितुं च तदतिरिक्तं उद्यमानाम् मूलप्रतिस्पर्धां वर्धयितुं अनुसन्धानविकासयोः निवेशं वर्धयितुं आवश्यकम्।

नूतनमानकानां आधिकारिकरूपेण कार्यान्वयनानन्तरं प्रयुक्तानां विद्युत्साइकिलानां किं भविष्यति ये नूतनमानकानां पूर्तिं न कुर्वन्ति? अस्मिन् विषये प्रभारी व्यक्तिः अवदत् यत् नूतनानां मानकानां प्रकाशनानन्तरं कम्पनयः नूतनान् मानकान् कार्यान्वितुं शक्नुवन्ति, उत्पादनस्य च यथोचितरूपेण समयनिर्धारणं कर्तुं शक्नुवन्ति। नूतनमानकानां कार्यान्वयनानन्तरं इति...चीनस्य जनगणराज्यस्य मानकीकरणकानूनम्अनुच्छेद २५ मध्ये निर्धारितं यत् ये उत्पादाः अनिवार्यमानकान् न पूरयन्ति तेषां उत्पादनं, विक्रयणं, न च प्रदत्तं भविष्यति । उपभोक्तृभिः क्रीतानाम् विद्युत्साइकिलानां कृते ये नूतनमानकानां पूर्तिं न कुर्वन्ति, तेषां कृते प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थानां प्रान्तानां, स्वायत्तक्षेत्राणां, नगरपालिकानां च जनसरकाराः प्रासंगिककायदानानां नियमानाञ्च अनुरूपं स्थानीयवास्तविकस्थितीनां च संयोजनेन समुचितसमाधानं निर्मास्यन्ति , तथा च तान् प्रोत्साहयन्तु यत् ते पुरातनं नूतनानां कृते व्यापारं कुर्वन्ति, छूटेन पुनः क्रीणन्ति, स्वाभाविकतया तान् स्क्रैप् कुर्वन्तु, तथा च स्क्रैप्ड् स्क्रैप्स् निर्गन्तुं शक्नुवन्ति, येन विद्यमानाः पुरातनाः विद्युत्साइकिलाः क्रमेण समाप्ताः भविष्यन्ति।

नूतनमानकस्य कार्यान्वयनानन्तरं उद्योगे यत् प्रभावः भविष्यति तस्य विषये वदन्लु जिनलोंगनूतनराष्ट्रीयमानके अनेकपक्षेषु अतीव स्पष्टसुधारः अस्ति इति विश्वासः अस्ति । विनिर्माणकम्पनीनां कृते नूतनराष्ट्रीयमानकस्य आरम्भानन्तरं, ते आन्तरिकरूपेण विदेशेषु वा विक्रयं कुर्वन्ति वा, उत्पादस्य गुणवत्ता, सुरक्षा इत्यादयः पक्षाः अन्त्यग्राहकानाम् आवश्यकतानुसारं अधिकं अनुकूलाः भविष्यन्ति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया