समाचारं

मतदानस्य उल्टागणना आरभ्यते : "संरक्षणवादः" यूरोपीयहितानाम् "रक्षणं" कर्तुं न शक्नोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य एकः संवाददाता ज्ञातवान् यत् यूरोपीयसङ्घस्य सदस्यराज्यानां प्रतिनिधिभिः चीनदेशे निर्मितानाम् विद्युत्वाहनानां उपरि पञ्चवर्षपर्यन्तं अतिरिक्तशुल्कं स्थापनीयं वा इति निर्धारयितुं २५ सितम्बर् दिनाङ्के औपचारिकमतदानं भविष्यति।
यथा यथा अस्य निर्णायकमतस्य उल्टागणना प्रविशति तथा चीन-यूरोपीयसङ्घयोः मध्ये वार्ता अपि अन्तिमपदे प्रविष्टा अस्ति । परामर्शस्य अस्मिन् महत्त्वपूर्णे क्षणे चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्की इत्यनेन सह १९ सितम्बर् दिनाङ्के ब्रुसेल्स्नगरे वार्तालापं कर्तुं निश्चितः अस्ति।
अस्मिन् महत्त्वपूर्णे काले आयोजिता चीन-यूरोपीयसङ्घस्य उच्चस्तरीय-आर्थिक-व्यापार-समागमेन चीन-यूरोप-देशयोः सर्वेषां पक्षानाम् तंत्रिकाः प्रभाविताः सन्ति । अनेके यूरोपीय-अन्तर्दृष्टि-जनाः अवदन् यत् एषा दुर्लभा साक्षात्कार-समागमः चीन-देशस्य यूरोपीय-सङ्घस्य च कृते सहमति-प्राप्त्यर्थं उत्तमः अवसरः प्रदाति, ते आशान्ति यत् यूरोपीय-सङ्घः एतत् तथ्यं स्वीकुर्यात्, स्वीकुर्यात् च यत् चीन-देशस्य विद्युत्-वाहनानां लाभाः न आधारिताः | अनुदानं, तथा च स्वहिताय हानिकारकं अनुदानं योजयितुं त्यजति।
चीनस्य विद्युत्वाहनस्य लाभः अनुदानात् एव भवति वा ?
यूरोपीयजनाः तथैव न पश्यन्ति!
गतवर्षे चीनीयविद्युत्वाहनानां प्रतिकारात्मकं अन्वेषणं प्रारब्धवान् ततः परं यूरोपीयआयोगः दावान् कुर्वन् अस्ति यत् चीनीयविद्युत्वाहनानि सस्तीनि सन्ति, यूरोपीयसङ्घदेशेषु प्रतियोगिनां तुलने तेषां मूल्यलाभः महत् अस्ति, तथा च कामनापूर्वकं मन्यते यत् एषः विशालः मूल्यलाभः तस्य परिणामः अस्ति चीनसर्वकारः अस्मिन् आकर्षक-उद्योगे प्रक्षिप्तस्य विशालस्य अनुदानस्य प्रत्यक्षं परिणामः । अस्मिन् विषये ये यूरोपीयजनाः स्वयमेव चीनीयविद्युत्काराः चालितवन्तः तेषां मतं सर्वथा भिन्नम् अस्ति ।
यूरोपीयनागरिकः bock rui: अहं व्यक्तिगतरूपेण byd, nio, xpeng विद्युत्वाहनानि, तथैव ideal suv च चालितवान्। पर्याप्तं वक्तुं, ते अतीव उत्तमाः काराः सन्ति। अहम् अपि नूतनं विद्युत्कारं m9 इति चालयितुं उत्सुकः अस्मि। मम एकस्य मित्रस्य एकः अस्ति सः मां अवदत् यत् एतत् कारं तस्य पूर्वस्य audi q7 इत्यस्मात् श्रेष्ठम् अस्ति। लाभस्य विषये वदन् मया वक्तव्यं यत् मम अनुभवात् चीनदेशे विद्युत्वाहनानां आरामः गुणवत्ता च अतीव उच्चं, उच्चतमं स्तरं अपि प्राप्तवती अस्ति। वाहनचालनस्य अनुभवः अपि अतीव उत्तमः अस्ति ।
बोक्रुई इत्यनेन दर्शितं यत् चीनस्य आन्तरिकं विपण्यं विश्वस्य बृहत्तमं प्रतिस्पर्धात्मकं च विपण्यं भवितुम् अर्हति। एतेन चीनीयकारकम्पनयः उत्पादनक्षमता, मूल्यव्ययः, कार्यप्रदर्शननवाचारः च इति दृष्ट्या विशिष्टाः इति महतीं प्रचारं कृतवन्तः । केचन उदयमानाः अत्याधुनिकाः प्रौद्योगिकीः चीनस्य विद्युत्वाहनानां मानकविशेषताः प्रायः अभवन्, चीनस्य विद्युत्वाहनानां कृते एतत् महत् लाभं जातम्
वस्तुतः बोक्रुई इत्यस्य विचाराः यूरोपीयबाजारे सामान्यसहमतेः प्रतिनिधित्वं कुर्वन्ति : चीनस्य विद्युत्वाहनानां लाभाः अनुदानस्य आधारेण न, अपितु औद्योगिकपरिमाणे, समग्ररूपेण आपूर्तिशृङ्खलायाः लाभेषु, घोरविपण्यप्रतिस्पर्धायां, निरन्तरनवीनीकरणे च आधारिताः सन्ति तस्मिन् एव काले परिपक्व औद्योगिकनिर्माणक्षमताभिः न्यूनलाभयुक्तैः उच्चदक्षतायुक्तैः उत्पादनपद्धतिभिः च गारण्टीकृता उच्चगुणवत्तायुक्ता कुशलं च उत्पादनक्षमता चीनस्य विद्युत्वाहनउद्योगं वैश्विकविपण्ये दृढप्रतिस्पर्धां दर्शयितुं समर्थं कृतवती अस्ति तथा च यूरोपीयजनैः अतीव प्रियं भवति . यूरोपीयजनाः अपि अवदन् यत् यूरोपीयसङ्घः उपभोक्तृणां उपरि भारं न वर्धयेत्, उपभोक्तृभ्यः स्वपसन्दस्य काराः स्वतन्त्रतया क्रेतुं अधिकारः अस्ति ।
यूरोपीयसार्वजनिकमिलान् : अहं मन्ये महत्त्वपूर्णं वस्तु कारस्य उत्पादनस्य मार्गः अस्ति। अहं मन्ये यत् अत्र निर्मितं ev क्रेतुं श्रेयस्करम् यदि तत् अधिकस्थायिविधैः स्थानीयतया निर्मितं भवति, परन्तु यदि चीनदेशे उत्तमप्रौद्योगिक्या उत्तरदायीविधिभिः च निर्मितं भवति तर्हि चीनीय ev क्रेतुं श्रेयस्करम्।
हसनः, यूरोपीयनागरिकः - एकः साधारणः व्यक्तिः इति नाम्ना अहं आशासे यत् चीनदेशे अथवा यूरोपे अमेरिकादेशे च उत्पादितानि विद्युत्वाहनानि स्वतन्त्रतया चयनं कर्तुं शक्नोमि एषा सामान्या विपण्यप्रतियोगिता अस्ति। अहं चीनीयविद्युत्काराः क्रेतुं इच्छुकः अस्मि। यूरोपीयसङ्घः अमेरिकनकम्पनीनां अनुकूलतां न कृत्वा चीनीयकम्पनीभिः सह न्यायपूर्णं व्यवहारं कर्तव्यः, यतः विद्युत्वाहनानि अन्ततः विश्वाय पर्यावरणाय च लाभप्रदानि भवन्ति एतत् सर्वेषां मानवजातीनां विषये वर्तते, न तु व्यक्तिगतदेशानां विषये ।
अनुदानस्य आधारेण शुल्कं वर्धयन्तु
असह्यम्
ज्ञातव्यं यत् यूरोपीयसङ्घस्य चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं तथाकथितं कारणं-औद्योगिकसहायतानीतयः-वास्तवतः अमेरिकादेशात् यूरोपदेशात् च उत्पन्नम् सामान्यतया विश्वस्य देशाः उद्योगानां विकासस्य प्रारम्भिकपदे द्रुतविकासस्य समर्थनार्थं एतादृशीः नीतयः स्वीकुर्वन्ति । नूतन ऊर्जा-उद्योगस्य विकासं प्रवर्तयितुं चीन-अमेरिका, यूरोप-इत्यादीनां प्रमुखानां अर्थव्यवस्थानां कृते क्रय-सहायतायाः इत्यादीनां प्रासंगिकसमर्थननीतयः प्रवर्तन्ते
यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनस्य अनुदाननीतिः २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के समाप्तवती अस्ति, सा च मार्केट्-तः निवृत्ता अस्ति प्रतिवेदने सूचितं यत् २०२३ तमे वर्षे यूरोपीयसङ्घस्य २७ सदस्यराज्येषु २० नूतनानां ऊर्जावाहनानां कृते आर्थिकसमर्थनं कृतम् अस्ति, यूरोपीयदेशेषु च अनुदाननीतयः विस्तृताः सन्ति, शुद्धविद्युत्वाहनानां क्रयणार्थं च सशक्ताः अनुदानाः सामान्यतया परितः सन्ति ४,००० यूरो । अस्मिन् विषये विवेकशीलाः यूरोपीयग्राहकाः अपि स्पष्टतया अवगताः सन्ति यत् अनुदानस्य आधारेण चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य तर्कः असह्यः अस्ति।
यूरोपीयनागरिकः बक् रुई : यूरोपीयआयोगेन उक्तं यत् चीनीयनिर्मातृभ्यः सर्वकारीयसहायतायाः धनं प्राप्यते इति कारणेन शुल्कस्य आवश्यकता वर्तते। अहं वदामि यत् यूरोपः, अमेरिका, चीन इत्यादयः देशाः सर्वे औद्योगिकनीतेः उपयोगं कुर्वन्ति, नवीकरणीय ऊर्जायाः, विद्युत्वाहनस्य उत्पादनस्य च कृते अरब-अरब-यूरो-रूप्यकाणां अनुदानं ददति |. चीनदेशात् आयातितेषु विद्युत्वाहनेषु यूरोपीयसङ्घः शुल्कं आरोपयति इति कारणं अनुदानं भवति इति वक्तुं भ्रामकं मन्ये।
"रक्षणवादः" न करोति
यूरोपीयसङ्घस्य हितानाम् “रक्षणम्”
यूरोपदेशं प्रति निर्यातितानां कारानाम् अन्तर्गतं चीनदेशे निर्मिताः बहवः यूरोपीयब्राण्ड्-पदार्थाः सन्ति । यथा, जर्मनीदेशस्य त्रयः प्रमुखाः कारकम्पनयः बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, फोक्सवैगन च सर्वेषां चीनदेशे कारखानानि सन्ति, ते च यूरोपीयसङ्घस्य प्रतिकारशुल्कस्य आरोपणं स्थानीयकम्पनीषु प्रतिकूलप्रभावं जनयितुं नियतम् अस्ति चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य दृष्टिकोणं, वृत्तिः च यूरोपीयसङ्घस्य सदस्यराज्येषु अपि अधिकाधिकं प्रश्नं प्राप्नोति।
वाणिज्यमन्त्रालयस्य जालपुटस्य अनुसारं वाणिज्यमन्त्री वाङ्ग वेण्टाओ जर्मनीदेशस्य उपप्रधानमन्त्री अर्थशास्त्रजलवायुसंरक्षणमन्त्री च हबेक् इत्यनेन सह १७ सितम्बर् दिनाङ्के बर्लिननगरे मिलितवान्। चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधीप्रकरणे अन्यविषयेषु च गहनतया निष्कपटतया च आदानप्रदानं कृत्वा पक्षद्वयं केन्द्रितम्। हबेक् इत्यनेन उक्तं यत् जर्मनीदेशः मुक्तव्यापारस्य समर्थनं करोति, चीनदेशस्य वाहनस्य, भागकम्पनीनां च स्वागतं करोति यत् ते यूरोपे निवेशं कुर्वन्ति, चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कस्य आरोपणस्य समर्थनं न करोति। चीनीय-उद्योगेन प्रस्तावितं समाधान-सङ्कुलं महत्त्वपूर्णं कदमम् अस्ति तथा च यूरोपीय-सङ्घ-चीन-परामर्शस्य अग्रिम-पदस्य कृते उत्तमं आधारं स्थापयति वयं यूरोपीय-आयोगस्य रचनात्मक-प्रतिक्रियायाः प्रतीक्षां कुर्मः |. जर्मनीदेशः यूरोपीयआयोगं चीनदेशेन सह समुचितसमाधानं अन्वेष्टुं व्यापारसङ्घर्षान् परिहरितुं च सर्वप्रयत्नाः कर्तुं आग्रहं करिष्यति।
यदा यूरोपीय-आयोगेन चीनीय-विद्युत्-वाहनानां प्रतिकार-अनुसन्धानस्य आरम्भस्य घोषणा कृता तदा आरभ्य यूरोपीय-सङ्घस्य केचन सदस्य-राज्याः, कार-उद्योग-सङ्गठनानि, यूरोपीय-जनता च चीन-विद्युत्-वाहनेषु यूरोपीय-सङ्घस्य अतिरिक्तशुल्कस्य गम्भीर-नकारात्मक-परिणामाः भविष्यन्ति इति विश्वासं कुर्वन्तः विरोधं निरन्तरं कुर्वन्ति .
यूरोपीयनागरिकः बक् रुई : अहं मन्ये प्रथमः परिणामः अवश्यमेव अस्ति यत् उपभोक्तृभ्यः अधिकं शुल्कं दातव्यम् अस्ति। एतत् विकल्पं न्यूनीकरोति तथा च विद्युत्कारक्रयणस्य मूल्यं वर्धयति इति कारणतः जनान् प्राचीनप्रदूषणप्रौद्योगिक्या सह अधिककालं यावत् अटितुं बाध्यते । परन्तु अहं मन्ये दीर्घकालीनपरिणामाः ततोऽपि गम्भीराः सन्ति, यतः एतेन न्यूनकार्बनसमाजस्य संक्रमणं विलम्बितं भविष्यति तथा च सर्वे यत् हरितसंक्रमणं प्राप्तुं आकांक्षन्ति तस्य बाधां जनयिष्यति।
कतिपयदिनानि पूर्वं यूरोपीयवाहननिर्मातृसङ्घेन एकः लेखः प्रकाशितः यत् विद्युत्वाहनविपणनं स्थगितम् अस्ति तथा च यूरोपीयवाहनउद्योगः अधिकाधिकं चिन्तितः अस्ति यत् सः २०२५ तमे वर्षे कार्बनडाय-आक्साइड-उत्सर्जनस्य न्यूनीकरणस्य लक्ष्यं प्राप्तुं न शक्नोति इति। ब्लूमबर्ग् इत्यस्य अनुसारं यूरोपीयवाहननिर्मातृसङ्घः यूरोपीयआयोगं २०२५ तमे वर्षे कार्बनडाय-आक्साइड् उत्सर्जनस्य न्यूनीकरणस्य लक्ष्यं वर्षद्वयेन स्थगयितुं वक्तुं सज्जः अस्ति। मीडियाद्वारा प्रकटितस्य मसौदे पठ्यते यत् "यूरोपीयसङ्घः संकटस्य सामनां कुर्वन् अस्ति, विद्युत्वाहनानां वर्तमान उपभोक्तृमागधा च मन्दः अस्ति। यूरोपीयसङ्घस्य समग्रं वाहनविपण्यं २०२५ तमे वर्षे उत्सर्जनविनियमानाम् अनुपालनाय यात्रीकारयोः विद्युत्वाहनानां अनुपातः तथा लघुव्यापारिकवाहनानि भवितुमर्हन्ति २०% तः २२% पर्यन्तं तथापि यात्रीकारेषु १५% तः न्यूनः, लघुव्यापारिकवाहनेषु अपि न्यूनः भवति” इति ।
मुख्यालयस्य संवाददाता झू ज़िली : यूरोपीयसङ्घः यस्य वाहन-उद्योगस्य "रक्षणं" कर्तुम् इच्छति तस्य कारणं यूरोपीयसङ्घस्य औद्योगिकनीतिं प्रश्नं कर्तुं "पदं वर्धितवान्" यतः यूरोपीय-वाहन-उद्योगेन दृष्टं यत् यूरोपीयसङ्घस्य चीनीय-विद्युत्-वाहनेषु शुल्कं आरोपयितुं कारणं जातम् | उपभोक्तृभ्यः स्वक्रयणेषु संदेहः करणीयः। वस्तुतः यूरोपीयसङ्घस्य "संरक्षणवादी" दृष्टिकोणः यूरोपीयसङ्घस्य हितस्य "रक्षणं" कर्तुं न शक्नोति ।
(स्रोतः : cctv news client)
प्रतिवेदन/प्रतिक्रिया