समाचारं

युक्रेनदेशः प्रायः प्रतिक्रिया न प्राप्य ज़ेलेन्स्की-लैटिन-अमेरिका-देशस्य नेतारयोः योजनाकृतं समागमं रद्दं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ दिनाङ्के रूस टुडे (rt) इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्राजीलस्य फोल्हा डी साओ पाउलो इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेन-सर्वकारेण राष्ट्रपति-जेलेन्स्की-महोदयस्य लैटिन-अमेरिका-देशस्य नेताभिः सह समागमस्य योजना रद्दीकृता यतः सः चिन्तितः अस्ति यत् एतत् परिणमति इति a "जनसंपर्क आपदा" ". युक्रेनदेशस्य आमन्त्रणस्य प्रतिक्रियां दत्त्वा लैटिन-अमेरिकादेशस्य मुष्टिभ्यां एव नेतारः एव अस्मिन् कार्यक्रमे उपस्थिताः भवितुम् इच्छन्ति इति वृत्तपत्रे उक्तम् ।
युक्रेनस्य राष्ट्रपतिः zelensky फोटो स्रोतः : दृश्य चीन
समाचारानुसारं युक्रेनदेशेन प्रारम्भे २४ सितम्बर् दिनाङ्कात् आरभ्य संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे एव एतत् समागमं कर्तुं योजना कृता आसीत् । "फोल्हा डी साओ पाउलो" इत्यनेन दर्शितं यत् रूस-युक्रेन-सङ्घर्षस्य समये अस्य आयोजनस्य मूलः अभिप्रायः लैटिन-अमेरिका-देशानां युक्रेन-देशस्य प्रतीकात्मकं समर्थनं दर्शयितुं आसीत् आमन्त्रणं जारीकृत्य पुष्टानां प्रतिभागिनां अल्पसंख्यायाः कारणात् उज्बेकिस्तानदेशेन योजनायां परिवर्तनं कर्तुं निर्णयः कृतः नूतनः विचारः अस्ति यत् २०२५ तमे वर्षे अपि एतादृशं आयोजनं कर्तुं प्रयत्नः करणीयः ।
वृत्तपत्रे उक्तं यत् युक्रेन-सर्वकारेण अगस्त-मासस्य अन्ते लैटिन-अमेरिका-देशानां नेतारणाम् आमन्त्रणं प्रेषितम्, समागमस्य उद्देश्यं च प्रवर्तयति यत्, ज़ेलेन्स्की-इत्यस्य कृते व्यक्तिगतरूपेण लैटिन-अमेरिका-कैरिबियन-देशयोः नेतारः " रूस-युक्रेन-सङ्घर्षस्य विषये प्रासंगिकं प्रासंगिकं च सूचना।" "विश्वसनीयसूचना" कृते "एकं समुचितं मञ्चं" तथा च युक्रेनस्य युद्धोत्तरपुनर्निर्माणे लैटिन-अमेरिकादेशानां भागग्रहणस्य सम्भावनायाः अपि सम्बोधनं करिष्यति।
तदतिरिक्तं युक्रेनदेशः अपि अस्मिन् सत्रे एतैः देशैः सह युक्रेनस्य कूटनीतिकसम्बन्धं नूतनस्तरं प्रति उन्नतुं आशास्ति, तथा च ज़ेलेन्स्की इत्यनेन प्रस्तावितायाः "शान्तियोजनायाः" समर्थनं प्राप्तुं एतस्य उपयोगं कर्तुं आशास्ति आरटी इत्यनेन ज्ञापितं यत् युक्रेनदेशेन शान्तिवार्तालापस्य पूर्वापेक्षारूपेण अस्मिन् "शान्तियोजनायां" आवश्यकतानां श्रृङ्खला अग्रे स्थापिता। रूसदेशः तान् अस्वीकार्यम् इति उक्तवान् ।
फोल्हा डी साओ पाउलो इत्यनेन उक्तं यत् युक्रेनदेशेन स्वस्य उपस्थितेः पुष्ट्यर्थं अत्यल्पसंख्याकाः प्रतिक्रियाः प्राप्ताः, यत्र ग्वाटेमालादेशस्य राष्ट्रपतिः बर्नार्डो अरेवालो इत्यस्य प्रतिक्रिया अपि अस्ति। एतत् दृष्ट्वा युक्रेनदेशेन मूल्याङ्कनं कृतम् यत् अस्याः समागमस्य समयः समुचितः नास्ति तथा च तेषां एतादृशी स्थितिः परिहर्तव्या यस्याः व्याख्या अन्तर्राष्ट्रीयक्षेत्रे युक्रेनदेशस्य समर्थनस्य अभावः इति कर्तुं शक्यते। ग्वाटेमालादेशस्य राष्ट्रपतिं विहाय कति देशनेतारः उपस्थिताः भवितुम् अर्हन्ति इति पुष्टिं कृतवन्तः इति वृत्तपत्रे न प्रकाशितम् ।
आरटी इत्यनेन ज्ञापितं यत् २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् युक्रेनदेशः पश्चिमेभ्यः स्थिरं समर्थनं प्राप्तवान्, परन्तु भारतं ब्राजील् च सहितं बहवः एशिया-आफ्रिका-दक्षिण-अमेरिका-देशाः तटस्थतां स्वीकृतवन्तः, तेषां कूटनीतिकसमाधानस्य आह्वानं च कृतवन्तः विग्रहः । अधुना एव मेक्सिकोदेशस्य निर्वाचितराष्ट्रपतिः क्लाउडिया शेनबाम इत्यनेन पत्रकारैः उक्तं यत् सा विश्वमञ्चे अहस्तक्षेपस्य नीतिं अनुसृत्य युक्रेनदेशस्य राज्ययात्रायाः योजना नास्ति। "द्वन्द्वानां शान्तिपूर्णसमाधानं अन्वेष्टुं अस्माकं विदेशनीतेः आधारशिला अस्ति। एषा अस्माकं नीतिः अस्ति, एषा परिवर्तनं न भविष्यति।"
प्रतिवेदन/प्रतिक्रिया